The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sāratamākhyā pañjikā »»
ratnākaraśāntiviracitā
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ
sāratamākhyā pañjikā
I
||sarvākārajñatācaryāparivarto nāma prathamaḥ||
namaḥ sarvabuddhabodhisattvebhyaḥ|
bhavati bahutarārke kevalaṁ yasya loke
dinamudayasamṛddhyā rātrirastaṅgamena|
prativiṣayavisārī śuddhimānastu vaṁśaḥ (?)
sa guruguṇanidhervo jāyatāṁ buddhabodhaḥ||
.............namaḥ śaraṇaṁ daśabalāste vā (?)||
yasyāḥ katipayavarṇā dhṛtāḥ karṇapuṭairapi|
bodherbhavanti bījāni jinamātā pyatyasau|
maitreyasya vibhoralaṁkṛtimayaḥ poto yadarthārṇave
nirṇītaṁ bahuvistarākṛtisamairyasyā nijāṁśerapi|
vyācaṣṭe vacasā sphuṭena laghunā mando'pi ratnākāraḥ
prajñāpāramitāṁ.......na mahatāṁ (tīṁ) tāmaṣṭasāhasrikām||
atha kasmādiyaṁ vyākhyāyate ?
sūtraṁ geyaṁ vyākaraṇaṁ gāthā udānaṁ nidānaṁ avadānaṁ itivṛttakaṁ jātakaṁ vaipulyaṁ adbhutā dharmāḥ upadeśāśceti|
tatra sūtraṁ katamat ? yatra [gambhīra]padairarthasūcanam| geyaṁ katamat ? sūtrameva [yadgīyate]| yacca neyārthaṁ sūtraṁ tadapi geyaṁ gamyatvāt| vyākaraṇaṁ [katamat ? yatra] śrāvako'bhyatītaḥ kālagata upapattau vyākriyate| yacca nītārthaṁ sūtraṁ tena hi [sphuṭābhiprāyeṇa] vyākhyānāt| gāthā katamā ? yatra [dvipadā tripadā catuṣpadā pañcapadā] ṣaṭpadā ca| udānaṁ katamat ? yaduddiśya bhāṣitam| sotpattiśikṣāprajñaptibhāṣitaṁ vā| avadānaṁ katamat ? sadṛṣṭāntakabhāṣitam| itivṛttakaṁ katamat ? pūrvayogapratisaṁyuktam| [jātakaṁ katamat ? bodhisattvacaryāpratisaṁyuktam| vaipulyaṁ katamat ?] yadbodhisattvapiṭakapratisaṁyuktam| sarvasattvahitasukhādhiṣṭhānatvāt| adbhūtā dharmāḥ katame ? yatra śrāvakabodhisattvabuddhānāmāścaryādbhutā dharmā deśyante| upadeśāḥ katame ? yatrāviparītaṁ dharmalakṣaṇamupadiśyate [tatropadeśe'ntargateyaṁ bhagavatī sūtraratnam|]
paramapuruṣārthasādhanasya paramagambhīrasya dharmasya sarvairākāraiḥ sūcanāt| athaiṣā katibhiḥ padārthairabhidheyairdarśitā ? katame vata iti praśne śāstram-
[1] prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā|
sarvākārajñatā mārgajñatā sarvajñatā [tataḥ] ||1-3||
[2] [sarvā]kārābhisambodho mūrddhaprāpto'nupūrvikaḥ|
ekakṣaṇābhisambodho dharmakāyaśca te'ṣṭadhā||1-4||
iti| svārthe ‘dhā’ pratyayaḥ| ime te'ṣṭāvityarthaḥ| bodhyabhimukhaḥ samyagbodhi‘'bhisambodhaḥ’| ata evā.......| abhisamīyate saptabhiḥ prāpyate yataḥ| mūrdhā prakarṣaḥ| taṁ prāpto ‘mūrdhaprāptaḥ’| anupūrvamanukramaḥ| tadyogāt ‘anupūrvikaḥ’| ubhayatrāpi ‘sambodha’ iti vartate|
punaḥ śāstram-
[3] lakṣaṇaṁ [tatprayogastatprakarṣastadanukramaḥ|]
[tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārtha] saṁgrahaḥ||9-1||
athavā........ṣaḍarthāḥ| yata ādau trividhā sarvajñatā tat ‘lakṣaṇaṁ’ prajñāpāramitāyāḥ| tataścatvāro'syāḥ prayogaḥ prayogaprakarṣaḥ prayogānukramaḥ prayoganiṣṭhā ceti| ........|
punaḥ śāstram-
[4] viṣayāstritayo hetuḥ prayogaścaturātmakaḥ|
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ||9-2||
athavā'tisaṁkṣepato'syāṁ trayo'rthāḥ| tathā hi trividhaḥ prayogaviṣayaḥ sarvajñatātrayaśca[taddhetuḥ] ‘viṣayaḥ’| ‘prayogaścaturātmaka’| sarvākārā hi sambodhādiḥ| tasya hetoḥ ‘phalaṁ dharmakāyaḥ’ tat ‘karma’ ca|
tadevamaṣṭau ṣaṭ trayo vā'sya sūtrasyārthāḥ sākalyena| prādhānyena punareka eva vārthaḥ| anyathā ekavākyatāpi na syāt| daśadāḍimādipasamūhavat| avayavārthaiḥ parasparo[para]ktasya svārthena (?) ekatvādupasaṁhārāt| tasmāt sambaddhān(nu)guṇopāyāt| samyaksambodhiratra prādhānyenocyata ityeke| tadasat| yataḥ samyaksambodhiḥ śrāvakapiṭake'pyatipratītatvādajijñāsitā| prajñāpāramitā tu tatrāviditatvājjijñāsiteti| saiva [śāstre prādhānyena]abhidhīyate| [duradhimokṣā] gambhīratvāt| bhagavatastu vacanāt [pratilabdhād] adhimucyate..............| tato'pīyaṁ prādhānyena bhagavatā vaktavyā| yathā yathā ceyamadhimacyate tathā tathā bodherāsannībhavati| tato'pīyaṁ prādhānyena vacanīyā| aṣṭāsu cābhisamayeṣu yathā [sāraṁ tatheyaṁ] vistareṇocyamānā kathaṁ prādhānyena nocyate ? prajñāpāramitaiva mārgaḥ sambodheḥ| śeṣāṇāmapi tathaiva mārgīkaraṇāt| ityevamiyamucyamānā sutarāṁ prādhānyenocyata ityalamativistareṇa| ata eva prādhānyena vyapadeśādetatsūtraṁ prajñāpāramitā| [na samyaksambodhi]riti| tasmātprajñāpāramitaivaḥ.......|
evaṁ mayetyādi| atha kasyedaṁ vacanam ? saṁṅgītikārasya| saṅgītatvena loke saṁpratyayārtham| tatkiṁ ........prakṣepaḥ ? naivam| bhagavadājñayaivaṁ tena pāṭhāt| uktaṁ hi bhagavatā [śrutaṁ mayā] iti saṅgītikāraḥ aḍakavatīnivāsī vajrapāṇirmahābodhisattvaḥ| sa hi bhādrakalpikānāṁ tathāgatānāṁ rūpakāyasya dharmakāyasya ca rakṣādhikṛtaḥ pṛṣṭhato'vagataḥ| evaṁ te (taiḥ ?) pratyarpitaśāsanaśca.......|.............
.......... yato'syāmacyu (?)tasamādhiniśrito mahān dharmāvabhāsastasmāt prabhākarī| yato'syāṁ bodhipakṣyaiḥ saṁkleśendhanadahanaṁ tasmādarciṣmatī| yato'syāṁ laukikalokottarayorvidyā'satyajñānayoranyonyavirodhādduṣkaraḥ parijayastasmātsudurjayā| yato'syāṁ pratītyasamutpādapravicayādabhimukho bhavatyasaṅgamukhākhyaḥ prajñāpāramitāvihārastasmādabhimukhī| yato'syāṁ bodhipakṣyasatya[pratītya] samutpādālambano nirnimittavihāra ābhogavāhī tasmāddūraṁgamā| yato'syāṁ sa eva svarasavāhitvādacalaḥ tasmādacalā| yato'syāṁ pratisaṁvibhdirdhārmakathikatvādbodhisattvaḥ sādhustasmāt sādhumatī| yato'syāṁ bodhisattvo'bhiṣicyate yau[va]rājyāya tasmāddharmameghā| ..........etāḥ pratyekaṁ ṣaḍbhiḥ pāramitābhiḥ saṁgṛhītāḥ yathākramam|
etāsu daśa pāramitā atiricyate|
katamā daśa ?
“dānaṁ śīlaṁ kṣamā vīrya dhyānaṁ prajñā upāyatā|
praṇidhānaṁ balaṁ jñānametāḥ pāramitā daśa||”
tatra yatpāramitopacitasya kuśalamūlasyānuttarāyāṁ samyaksambodhau samyakpariṇāmanamupādāya pāramitā tenopāyena tasyākṣayīkaraṇāt| āha ca| “ābodhe kṣayamiti svalpamapi na bodhipariṇataṁ kuśalam| āsamantātpatitaḥ payonidhau salilabidnuriva” iti| bhadracaryādikaṁ praṇidhānapāramitā yayā pratijanma yatpāramitāścarati| bhāvanābalaṁ pratisaṁkhyānabalaṁ ca balapāramitā| yayā pratyahaṁ pratikṣaṇaṁ tāścarati| yathābhiprāyamayathārutaṁ mahāyānasya parijñānaṁ jñānapāramitā|
bhūmīnāṁ vistara āryadaśabhūmakādau| parikarmāṇi punarāsāṁ mahatyorbhagavatyoruddiṣṭāni nirdiṣṭāni ca bhūmīnāṁ parikarmāṇyadhikṛtya śāstre trayoviṁśatiḥ ślokāḥ| tāni yathābhūmi pṛthakkṛtya vakṣyāmaḥ|
[5] labhyate daśamā (prathamā) bhūmidarśadhā parikarmaṇā|
āśayo hitavastutvaṁ sattveṣu samacittatā||1-48||
[6] tyāgaḥ sevā ca mitrāṇāṁ saddharmālambanaiṣaṇā|
sadā naiṣkramyacittatvaṁ buddhakāyagatā spṛhā||1-49||
[7] dharmasya deśanā satyaṁ daśamaṁ vākyamiṣyate|
jñeyaṁ ca parikarmaiṣāṁ svabhāvānupalambhataḥ||1-50||
‘daśadhā’ iti daśavidhena| taccāśayādi|| ‘āśayaḥ’ śraddhāchandau| ‘hitavastutvaṁ’ sarvasattvahitaiṣitā| heturasyāḥ ‘sattveṣu praśamacittatā’| ‘tyāgo’ dānapāramitā| ‘eṣaṇā’ paryeṣaṇā| sā ca ‘saddharmālambanā’ dharmaparyeṣṭirityarthaḥ| gṛhavāsānniṣkramaṇaṁ niṣkramaḥ| svārthe ṣyañ ‘naiṣkramyaṁ’ taccittatā| ‘spṛhā’ ityatra sadeti vartate| ‘satyaṁ’ coktamiti satyavacanaṁ taddaśamam| ‘eṣāṁ’ ityāśayādīnām||
[8] śīlaṁ kṛtajñatā kṣāntiḥ prāmodyaṁ mahatī kṛpā|
gauravaṁ guruśuśrūṣā vīryaṁ dānādike'ṣṭamam||1-51||
‘śīlaṁ’ śīlapariśuddhiḥ| ‘kṣāntiḥ’ kṣāntibalam| pramoda eva ‘prāmodyam’ ‘mahatī’ sarvasattvāparityāgitayā| ‘gauravaṁ’ gauravārheṣu| ‘gurūśuśrūṣā’ kalyāṇamitreṣa śāstṛsaṁjñā| ‘dānādike’ iti pāramitāsu| ‘aṣṭama’ grahaṇādaṣṭāveva parikarmāṇi dvitīyāyām|
[9] atṛptatā śrute dānaṁ dharmasya ca nirāmiṣam|
buddhakṣetrasya saṁśuddhiḥ saṁsāroparikheditā||1-52||
[10] hrīrapatrāpyamityetat pañcadhā'mananātmakam|
‘śrutaṁ’ bāhuśrutyam| ‘saṁśuddhiḥ’ pariśuddhiḥ| sā tasyāmeva puṇyapariṇāmanāt| ‘amananātmakaṁ’ tenāmananāt| ‘pañcadhā’ iti vacanāt pañcaiva parikarmāṇi tṛtīyāyām|
vanāśālpecchatā tuṣṭirdhutasaṁlekhasevanam||1-53||
[11] śikṣāya aparityāgaḥ kāmānāṁ vijugupsanam|
nirvitsarvāstisaṁtyāgā[vana]valīna[tvān]pekṣate||1-54||
vanasya (‘vānāśā’) araṇyavāsastatkāryatvāt| ‘tuṣṭiḥ’ santuṣṭiḥ| ‘dhuta’ guṇa ‘saṁlekhasya’ ‘sevanaṁ’ anutsargaḥ| ‘nirvitsarvāstisaṁtyāgau’ iti nirvedaḥ sarvasatāṁ tyāgaśca| ‘a[nava]līnatvānapekṣate’ iti| anavalīnacittatā sarvavastunirapekṣatā ca| anavalīnatvaṁ asaṁkucutatvam| daśeti vakṣyamāna(ṇa)manuvartate| tato daśaiva parikarmāṇi caturthyām|
[12] saṁstavaṁ kulamātsarya sthānaṁ saṅgaṇikāvaham|
ātmotkarṣaparāvajñe karmamārgān daśāśubhān||1-55||
[13] mānaṁ stambhaṁ viparyāsaṁ vimatiṁ kleśamarṣaṇam|
vivarja[ya]n samāpnoti daśaitān pañcamīṁ bhuvam||1-56||
‘saṁstavo’ gṛhipravrajitaiḥ| ‘kuleṣu’ upasaṁ[kra]maṇīyāgṛheṣu ‘mātsaryam’| ‘saṅgaṇikā’ apratirūpakathā| ‘utkarṣaṇam’| ‘avajñā’ paṁsanam| ‘karmamārgāḥ’ ‘karmapathāḥ’| ‘mānaḥ’ cittonnatiḥ| ‘stambho’ gurūṣvapraṇatakāyatā| ‘viparyāso’ viparātārthagrāhaḥ| ‘vimatiḥ’ vicikitsā| ‘kleśamarṣaṇaṁ’ rāgadveṣamohādhivāsanam| ‘etān’ iti saṁstavādīn|
[14] dānaśīlakṣamāvīryadhyānaprajñā prapūrakaḥ|
śiṣyakhaḍgaspṛhātrāsacetasāṁ parivarjakaḥ||1-57||
[15] yācito'navalīnaśca sarvatyāgepyadurmanāḥ|
kṛśo'pi nārthināṁ kṣeptā ṣaṣṭhīṁ bhūmiṁ samaśnute||1-58||
ṣaṇṇāṁ pāramitānāṁ pratyekaṁ pūraka iti ṣaḍdharmāḥ| śrāvakaspṛhāyāḥ pratyekabuddhaspṛhāyāḥ parita(tra)sanacittasya ca parivarjaka iti trayaḥ| yācitasyānabalīnacittatā, sarvasvatyāge'pyadaurmanasya, daurbalyepi na yācakānāṁ kṣepa iti trayaḥ| ebhirdvādaśabhirdharmaiḥ ṣaṣṭhiṁ bhūmiṁ prāpnoti|
[16] ātmasattvagraho jīvapudgalocchedaśāśvate|
nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca||1-59||
[17] traidhātuke pratiṣṭhānaṁ saktirālīnacittatā|
ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā||1-60||
[18] śūnyatayāṁ viśā(ṣā)daśca tadvirodhaśca viṁśatiḥ|
kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam||1-61||
[19] trivimokṣamukhajñānaṁ trimaṇḍalaviśuddhitā|
karuṇā mananā dharmasamataikanayajñatā||1-62||
[20] anutpādakṣamājñānaṁ dharmāṇāmekadheraṇā|
kalpanāyāḥ samudghātaḥ saṁjñādṛkleśavarjanam||1-63||
[21] śamathasya ca nidhyaptiḥ kauśalaṁ ca vidarśane|
cittasya dāntatā jñānaṁ sarvatrāpratighāti ca||1-64||
[22] śa(sa)kterabhūmiryatrecchaṁ kṣetrāntaragatiḥ samam|
sarvatra svātmabhāvasya darśanaṁ ceti [viṁśatiḥ]||1-65||
dvitīyāt 'viṁśati' śabdādūrdhvaṁ guṇāḥ......ātmagrahādayo ‘viṁśatiḥ’| ‘kalaṅkāḥ’ doṣāḥ| yasya ‘vicchinnāḥ’ prahīṇāḥ| trivimokṣamukhajñānādayaśca viṁśatiḥ gunāḥ (ṇāḥ) paripūrṇāḥ sa saptamīṁ bhūmiṁ prāpnotīti samāsato'rthaḥ|
‘ graho’'bhiniveṣaḥ(śaḥ)| tasya viśeṣaṇamātmādirāyatanaparyantaḥ|
śāśvatoccheda..........................ratnādi (?) dṛṣṭiḥ| tasyāṁ ‘abhiniveṣi (śi)tā’ niśrayaḥ| ‘viṣādaḥ’ khedaḥ| ‘tadvirodhaḥ’ śūnyatāyā bādhanam| ‘samaṁ’ iti sahetyarthaḥ|
tatra kalaṅkanirdeśānāmā(ma)rthaḥ| ātmagrāhaḥ| sattvagrāhaḥ| jīvagrāhaḥ| pudgalagrāhaḥ| ucchedagrāhaḥ| śāśvatagrāhaḥ| nimittagrāhaḥ| hetugrāhaḥ| skandhagrāhaḥ| [dhātugrāhaḥ| āyatanagrāhaḥ|] traidhātuke adhyavasānam| traidhātuke ālayaḥ| buddhidṛṣṭiniśrayaḥ| dharmadṛṣṭiniśrayaḥ| saṅghadṛṣṭiniśrayaḥ| śīladṛṣṭiniśrayaḥ| śūnyā dharmā iti viṣāḍhaḥ| śanyatāvirodhaśceti|
guṇānirdeśānāmarthaḥ| śūnyatāparipūrtiḥ| ānimittasākṣātkriyā| apraṇihitajñānam| [trimaṇḍalaviśuddhitā| karuṇā| mananā]| sarvadharmasamatādarśanam| bhūtanayaprativedhaḥ| anutpādakṣāntijñānam| ekanayanirdeśaḥ| sarvadharmāṇāṁ kalpanāsamuddhātaḥ| saṁjñādṛṣṭivivartaḥ| kleśavivartaḥ| śamathanidhyaptiḥ| vipaśyanākauśalyam| dātucittatā| anunayasyābhūmiḥ| yathecchakṣetragamanam| tatra cabuddhaparṣanmaṇḍe[svātmabhāva]darśanamiti||
[23] [sarvasattvamanojñāna] mabhijñākrīḍanaṁ śubhā|
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe||1-66||
[24] akṣajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ|
sañcintya ca bhavādānamidaṁ karmāṣṭadhoditam||1-67||
iti| ‘śubhā niṣpattiḥ’ iti sambandhaḥ| pariśuddhetyarthaḥ| ‘aṣṭādhā’ iti vacanāt āṣṭaveva parikarmāṇyaṣṭamyām| tadyathā| sarvasattvacittānupraveśaḥ| abhijñācittā [nukriḍanam|]| buddhakṣetraniṣpādanam| buddhānāṁ sevā ca parīkṣaṇaṁ cetyekīkriyate| indriyaparāparajñānam| buddhakṣetrapariśodhanam| māyopamasya samādherabhīkṣṇaṁ samāpattiḥ sañcitya bhavo[pa]pattiśca| dvividhaṁ buddhakṣetram| ādau bhājanalokaḥ paścāt sattvaloka iti|
[25] praṇidhānānyanantāni devādīnāṁ rutajñatā|
nadīva pratibhānānāṁ garbhāvakrāntiruttamā||1-68||
[26] kulajātyośca gotrasya parivārasya janmanaḥ|
naiṣkramyabodhivṛkṣāṇāṁ guṇapūreśca saṁpadaḥ||1-69||
aṣṭamānantaraṁ navamī| tasyāḥ parikarmāṇi dvādaśa| anantaṁ praṇidhānam| devādirutajñānam| paripūrṇaṁ pratibhānam| garbhāvakrāntisampat| kulasaṁpat| jātisaṁpat| gotrasaṁpat| parivārasaṁpat| janmasaṁpat| naiṣkramyasaṁpat| bodhivṛkṣasaṁpat| guṇapūrisampacca|
[27] navabhūmīratikramya buddhabhūmau pratiṣṭhate|
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ||1-70||
‘navabhūmīḥ’ iti gotrādibhūmiḥ| tatra gotrabhūmiḥ nirvāṇagotrakāṇam| aṣṭamakabhūmiḥ śrotaāpattiphalapratipannakasya| darśanabhūmiḥ śrotaāpannasya| tanubhūmiḥ sakṛdāgaminaḥ| vītarāgabhūmiranāgāminaḥ| “kṛtaṁ karaṇīyaṁ” iti jñānāt kṛtāvī arhan| tasya bhūmiḥ kṛtāvibhūmiḥ| śrāvakabhūmiḥ śrāvakasya| saiva ṣaḍvidhā pratyekabuddhasya| bodhisattvabhūmiḥ bodhisattvasya| pūrvoktā navabhūmayaḥ| etā navabhūmīratikramya yena jñānena bodhisattvo buddhabhūmau pratiṣṭhito bhavati sā daśami bodhisattvabhūmiḥ| iti bhūmisambharaḥ|
prati[pakṣa]madhikṛtya śāstram-
[28] pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ|
grāhyagrāhavikalpānāmaṣṭānāmupaśāntaye||1-71||
‘abhyāso’ bhāvanā| grāhyo, grāhakaḥ| darśanamārge dvau grāhyavikalpau| vastumātrādhiṣṭhānaḥ pratipakṣadhiṣṭhānaśca| dvau grāhakavikalpau| pudgaladravyādhiṣṭhānaḥ pudgalaprajñaptyadhiṣṭhānaśca| [evaṁ bhāvanāmārge vikalpa]prahāṇāya aṣṭau pratipakṣāḥ| pratipakṣasambhāraḥ||
tatra darśanamārge tathatādīnāṁ rūpādīnāṁ svapnādīnāṁ ca grāhyavastūnāmupalambho vikalpaḥ| taddharmatopalambhalakṣaṇo'nupalambhaḥ pratipakṣaḥ| dānādīnāṁ buddhadharmaparyantānāṁ pratipakṣavastūnāmupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| a................anupalambhapratipakṣaḥ| nāmasaṁketavyavahārāderupalambho vikalpaḥ| anupalambhaḥ pratipakṣaḥ| bhāvanāmārge tu na sthitā nāsthitāḥ sarvadharmā asthānayogena| dharmadhātuyogenetyarthaḥ| iti grāhyavastūnāmanupalambhaḥ| dānādīnāṁ pratipakṣavastūnāmanupalambhaḥ| śrota āpanna.......pudgalaprajñaptyāśrayāṇāṁ śrotaāpattiphalādīnāmanupalambhaḥ | iti pratipakṣasaṁbhāraḥ| samāptā ca saṁbhārapratipattiḥ||
niryāsyatītyetena niryāṇapratipattiḥ prastāvitā| tāmadhikṛtya śāstram-
[29] uddeśe samatāyāṁ ca sattvārthe yatnavarjane|
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam||1-72||
[30] sarvākārajñātāyāṁ ca niryāṇaṁ mārgagocaram|
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||1-73||
etadāha| evamukte ityādinā subhūtiravocaditi| kimavocata ? mahāyānamityādi| yasmādanena sadevamānuṣāsuraṁ lokamabhibhūya bodhisattvo niryāsyati| tasmādidaṁ yānaṁ mahāyānamityucyate| abhibhūya niryāsyatīti samānakāle ktvāpratyayaḥ| saṁmīlya hasatītyādivat| kasmādasau sarvalokamabhibhavati ? tadalabhyasya māhātmyasya lābhāt| kiṁ punastat ? sattvarāśeragratāsaṁpādanam| sattvarāśimahattayā prahāṇamahattayā adhigamamahattayā ca mahat| itīdamuddeśaniryāṇam||
ākāśamahattayā tanmahāyānamiti| tad yānaṁ mahaducyata iti sambandhaḥ| ākāśasamatayeti| kathaṁ samatā ? yathākāśaṁ na digbhirbhidyate| avarṇasaṁsthānamapratighamanirdarśanamanantamamadhyanna hīyate na vardhate notpadyate na nirudhyate na kāmadhātuparyāpannaṁ na rūpadhātuparyāpannaṁ nārūpyadhatuparyāpannam| tathaiva mahāyānam| tasmādyathākāśasamatayā mahattadyānam| iti samatāniryāṇam|
yathā ākāśe ityādi| ākāśa avakāśo'ntarbhāvāt| mahāyāne avakāśaḥ| tena teṣāmarthakaraṇāt| lokadhātubhiḥ saṁkhyābhirdigbhiścāparicchinnatvāt| aprameyā asaṁkhyeyā aparimāṇāḥ| paryāyeṇeti prakāreṇa| kathaṁ ca tāvatāmavakāśaḥ yataḥ sattvāsattayā ākāśāsattā| ākāśāsattayā mahāyānāsattā| mahāyānāsattayā sarvadharmāsattā| iti hi sattvāścākāśaṁ ca mahāyānaṁ ca sarvadharmāścārūpiṇo'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ| evamiyatā sattvānāṁ mahāyāne avakāśaḥ| iti sattvārthaniryāṇam||
naivāsyetyādi| āgamaḥ āgamanam| nirgamaḥ nirgamanam| sthānaṁ gatinivṛttiḥ| trayaṁ mahāyānasya nāsti| acalā hi sarvadharmāḥ| yatasteṣāṁ prakṛtirna kvacidgacchati na kutaścidāgacchati na kvacittiṣṭhati| pariṣyandaścābhogaḥ| iti anābhoganiryāṇam|
evamasyetyādi| evamityākāśasyaiva| asyeti mahāyānasya| pūrvānta ityatīto'rthaḥ| aparānta ityanāgato'rthaḥ| madhyaḥ pratyutpannaḥ| trayamapyetanmahāyānasya nopalabhyate| trayadhvasamaṁ tadyānaṁ tasmānmahāyānam| kathaṁ tryadhvasamam ? yato'tīto'rthotītārthenā (na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| anāgato'rtho'nāgatārthenā(na) śūnyaḥ| pratyutpannaḥ pratyutpannena| tryadhvasamatā tryadhvasamatayā| mahāyānaṁ mahāyānena| bodhisattvo bodhisattvena śūnyaḥ| na ca śūnyatā atītā va anāgatā vā pratyutpannā vā| na tasyāṁ saṁkleśa upalabhyate na vyavadānam| na saṁsāro na nirvāṇam| tasmāt trayadhvasamaṁ tadyānam| ityantābhāvādatyantaniryāṇam|
atha khalu bhagavān ityādi| atra bhagavānāha| yānaśabdārthanirdeśe subhūteḥ sādhukāraṁ datvā atra śikṣitvetyādinā prāptiniryāṇaṁ praratauti| atra sarvajñateti sarvākārajñatā| atha khalvityādinā pūrṇasya praśnaḥ| prajñāpāramitādhikāre mahāyānasya pareṣāmaprastutatvāśaṅkānivṛttyarthaḥ| buddhānubhāvād bhagavan ityetatparyantena parihāraḥ| anulomaṁ nirdiśasi iti tvaṁ hi arvadharmān mahāyānaniḥsvabhāvān nirdiśasi| niḥsvabhāvatājñānaṁ ca teṣāṁ prajñāpāramitaiva| tasmādanulomaṁ nirdiśasīti bhāvaḥ| api tu khalu punarityādinā prakṛtameva prāptiniryāṇamadhikṛtya tasyāṁ pāptau dvādaśaviśeṣān dvādaśabhirvākyairāha| ata eva viśeṣadyotanārtho'pituśabdaḥ| tatra api tu khalvityādi prathamam| tatkasyetyādi dvitīyam| rūpaṁ bodhisattva ityādi tṛtīyam| evaṁ bhagavannityādi caturtham| buddha ityādi pañcamam| yathā ātmetyādi ṣaṣṭham| evamabhāvasvabhāvāḥ sarvadharmā iti saptamam| katamattadityādyaṣṭamam| evameteṣāmityādi navamam| tatkimityādi daśamam| na cetyādyekādaśam| sa cetyādi dvādaśam| kalpiteṣu anabhiniveśābhyāsaniṣṭhāyāṁ tadabhiniveśajanmanaḥ parantatrasya sarvathā nivṛttau sarvākarajñatā bodhisattvena prāpyata iti samudāyārthaḥ|
avayavārthastūcyate| uktaṁ bhagavatā “atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattva mahāsattvāḥ sarvākārajñatāmanuprāptā anuprāpsyanti anuprāpnuvanti ceti| tatra na pūrvānta upalabhyate nāparānto na madhyaḥ| tato na sattvā na sarvadharmā na bodhisattvaḥ” iti| sattvāśca sarvadharmāśca bodhisattvaśca pūrvāntāparāntamadhyāni ca sarvametadadvaidhīkāram| tasmātpūrvāntādiṣu bodhisattvo nopaitīti prathamasyārthaḥ| tatkasya hetoriti| tatpūrvāntādīnāmasattvaṁ kutaḥ ? hetumāha| rūpāparyantatayetyādi| rūpādaya ākāśa(śa)samāḥ| rūpādiśūnyatāmupādāya| ata ete'paryantāḥ| pūrvāntāparāntamadhyarahitāḥ| evaṁ bodhisattva iti dvitīyasyarthaḥ||
rūpādikaṁ bodhisattva iti nopaiti nāvagacchati| yasmāt idamapi na vidyate nopalabhyate rūpādi śūnyatāmupādāya| na hi śūnyatāyā rūpādikamasti nāpi bodhisattva iti tṛtīyasyārthaḥ||
evamiti pratibhāsamānena rūpeṇa| bodhisattvadharmamiti| bodhisattvākhyarūpādi| sarveṇeti skandhadhātvādivargabhedena| sarveṇa sarvamiti sarvayathā bhavati pūrṇāvayavatvād vargāṇām| punaḥ sarvamiti teṣu vargeṣvekaikam| sarvaṁ sarvatheti svena svena itaretaraiśca sarvairanupalabhamānaḥ| taiḥ śūnyatvāt| sarvajñatāmapīti sarvākārabhūtāmapi| so'ham ityādi| taṁ dharmamiti bodhisattvākhyam| prakaraṇādgamyate prajñāpāramitāmapi sarvākārajñatāmapīti| dharmamiti bodhisattvākhyam| dharmeṇeti prajñāpāramitākhyena| dharme iti sarvākārajñatākhye prāptasya| avavadiṣyāmi prāptaye| naiva kaścitkenacitkvacidityarthaḥ| evameva vādābhāva anuṣṭhānābhāvānna kascinna kenacinna kvacitprāpnotīti caturthasyārthaḥ||
buddha iti buddhatvaṁ sarvākārajñatetyarthaḥ| nāmadheyamātramiti| arthaśūnyaṁ nāma| tathāhi nārthasya svabhāvo nāma prāksaṅketārthamātradarśanāt| nāpi nāmnaḥ svabhāvoārthaḥ| aviditārthasya nāmnaḥ kevalasyaiva pratīteḥ| asatyepi cārthe śabdaprayogāt| nirarthakaṁ nāma| ata eva tacca nāmadheyamanabhinivṛttaṁ nāmadheyatvenāsiddham| ato'nabhinivṛttena bodhisattvanāmnā anabhinirvṛttaṁ sarvākārajñatā nāma na prāpyata iti pañcamasyārthaḥ|
evaṁ tāvatpañcabhirvākyairdharmanairātmyamukhena nāmadheyamukhena ca kalpitasya prāptiḥ pratiṣiddhā| pugalanairātmyamukhenāpi tatpratiṣedhāya ṣaṣṭhaṁ coktam| yathā ātmā ātmeti ca bhagavannucyate ātyantatayā ca bhagavannanabhinirvṛtta ātmeti| atyantatayetyekāntena| anabhinirvṛtta ityasadbhūtaḥ| yathālakṣaṇamasattvāt| yathāśabdāt prakaraṇācca gamyate tatha sarvadharmā bodhisattvaśceti||
paratantrasvabhāvamadhikṛtya saptamaṁ coktam| evamabhāvasvabhāvāḥ sarvadharmaḥ iti| kutaḥ etat ? yato mahatyorbhagavatyordvādaśabhirebhirvākyairuddeśaḥ subhūtinā kṛte tata eṣāṁ dvādaśānāmabhidhānakāraṇapraśneṣu śariputreṇa kṛteṣu thavirasubhūtiḥ kāraṇāni krameṇa bruvāṇaḥ saptamasthānakena kāraṇena ‘abhāvasvabhāvāḥ sarvadharmā iti’ praśnamanudyābhāvasvabhāvatāyāṁ kāraṇamuktvā ‘anena paryāyeṇa, śāriputra, abhāvasvabhāvāḥ sarvadharmāḥ’ ityupasaṁhāraṁ kṛtavān| tata eṣa pāṭhaḥ pratīyate| subhūteḥ praśnānuvādakāraṇākhyānatadupasaṁhārā iha jñāpakā na tūddeśaḥ| uddeśe'pi saptamavākyasya prāyeṇa pāṭhabhraṁsā(śā)t| yataḥ saptamavākye trayo viplavāḥ kālena jātāḥ| uttareṇa granthena sahaikavākyatā prathamo viplavaḥ| ekavākyatārthe prathamāṁ vibhaktimapanīya ṣaṣṭhivibhaktiḥ kṛteti dvitīyo viplavaḥ| abhāvasvabhāvatāṁ cāpanīya asvabhāvata paṭhiteti tṛtīyo viplavaḥ| arthaṁ brūmaḥ| evamiti paratantreṇa svabhāvena abhāvasvabhāva eṣāmiti abhāvasvabhāvāḥ sarvadharmāḥ| yadāha| nāsti samyogikaḥ svabhāvaḥ pratītyasamutpannatvāditi| kāraṇasaṁnidhiḥ saṁyogastasmin satyeva bhavatīti saṁyogikaḥ| saṁyogiko yaḥ svabhāvaḥ so'bhāvaḥ kāraṇaviyoge satyabhāvāt| api ca| yaḥ pratītyasamutpannaḥ so'nityatvāt paścādabhāvaḥ| na ca vidyamānasya paścādabhāvo ghaṭate virodhāt| tasmādekakṣaṇa eva yo bhāvaḥ sa ekakṣaṇāntareṣvabhāvaḥ| tasmādabhāva eṣāṁ svabhāvaḥ| kiṁ ca, yadanityaṁ tat duḥkhaṁ duḥkhaṁ ca prahātavyam| tato'pyabhāvasvabhāva eṣām| tasmātparatantreṇāpi svabhāvena bodhisattvo na prāpnotīti saptamasyārthaḥ||
nanviyamabhāvasvabhāvatā kalpitasyāpi rūpādeḥ prāpnoti| yataḥ kulālāda ghaṭaḥ kuvindātpaṭa utpadyamāno dṛśyate| ata āha| katamattadityādi| katamattatkalpitam| rūpādi yat a[na]bhinirdhūttam| naiva kiñcit sarvaṁ kalpitamasaṁskṛtamityarthaḥ| ata eva nirdeśavākye subhūtinā yuktiruktā-asaṁskṛtāḥ sarvadharmāḥ saṁskarturabhāvāditi| kulālakuvindāderapi kalpitasyāsatvādityarthaḥ| tasmātkalpitasyotpādanirodhādipratiṣedho'ṣṭamasyārthaḥ|
asyāṁ tu bhagavatyāṁ grāhyatāpi kalpitasya pratiṣiddhā| bālagrāhyatvāt tasya| aṣṭamādūrdhvaṁ trīṇī vākyāni pariniṣpannaṁ svabhāvamadhikṛtya evamityādi| evamiti kalpitena svabhāvena eteṣāmiti paratnatrarūpāṇāṁ yā asvabhāvatā śūnyatā sā'nabhinirvṛttiriti| sa pariniṣpannasvabhāva ityarthaḥ| yadyevaṁ tadā dharmatāyā dharmādavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntikṣaye śūnyatāpi kṣīyeta| atha śūnyatā śāśvatī tadā tadavyatirekād bhrāntirapi śāsva(śva)tī bhavedityata āha| yā cetyādi| yatpariniṣpannaṁ rūpaṁ na te bhrāntisvabhāvāḥ paratantrā dharmā ityarthaḥ| tadevaṁ śūnyatāyāḥ paratantrādavyatirekapratiṣedho navamasyārthaḥ||
tatkimityādi| avyatireke niṣiddhe vyatirekaḥ syāt| tatkimiti tadā katham| anabhinirvṛttimiti śūnyatāmātraṁ bodhisattvam| anabhinirvṛttyāmiti śūnyatāmātraṁ prajñāpāramitāyāmavavadiṣyāmi| na kathaṁcit| nahi jāta śakyo'vavaditum| nāpi jāto'rthaḥ prajñāpāramiteti vyatirekapratiṣedho daśamasyārthaḥ|
nanu paratantrarūpaṁ bhrāntireva| nirvṛttāyāṁ ca bhrāntau prāptistadā ka āśrayaḥ śūnyatāyāḥ ? atha nirāśrayā na tarhi kasyacit dharmatā| ko vā tasyāḥ śaśaviṣāṇādviśeṣa ? śaśaviṣāṇakalpasya ca bodhisattvasya kutaḥ prāptirityāha| na cetyādi| sarvadharmā iti jñeyāḥ skandhādayaḥ| buddhadharmā iti prāptavyā daśabalavaiśāradyādayaḥ| bodhisattvadharmā iti pūrvalabdhā guṇāḥ| yo vā bodhāya carediti bodhisattvaḥ| sarva ete prāptikāle'nabhinrivṛtito'nyatreti śūnyatāvyatirekeṇa nopalabhyante| suviśuddhajñānāvyatirekiṇī sarvaśūnyataiva tadānīṁ khyātītyarthaḥ| idamapyanena sūcitam| ya eṣa buddhabodhisattvapṛthagjanāvasthānagāmitvāddharmadhātuvadeva śāsva(śva)taprakāśastasyāsau dharmatā| yāvatparatantrastāvatparatantradharmatā ucyate| parato buddhadharmatā| svābhāvikaśca kāyo buddhānāmucyata ityamekadaśasyārthaḥ|
dvādaśaṁ vyaktam| sa cedityata ārabhya tatkasya hetorityataḥ prāk| atra cittaṁ nāvalīyata ityādibhiḥ pañcabhiḥ padaiḥ śamathasya pañcākārā ucyante| na bhagnapṛṣṭhī bhavatīti| ekapadena catvāra ākārāḥ| śamayati vyupaśamayati ekotīkaroti cittaṁ samādadhātīti| eṣāmabhāve samādhaye cittasya paścābhdaṅgaprasaṅgāt| atastaireva caturbhiḥ pṛṣṭhabhaṅgapratiṣedhāt na bhagnapṛṣṭhībhavati mānasam| evaṁ ṣaḍbhiḥ padairnavākāraḥ śamatha uktaḥ| bhūtapratyavekṣaṇālokaḥ udyotaḥ| udyotāt trāsastadakaraṇam| akaraṇe[na] pratiṣedhakaraṇāt| tato nottasyatītyekena padena vipaśyanā| na santrasyati na santrāsamāpadyata iti padadvayena yuganaddho mārgaḥ| tathā hi na saṁtrasyatīti na samādhestrasyati tadatyāgāditi śamathāṅgaḥ| saṁprajñānāt trāsaḥ saṁtrāsaḥ| tannāpadyata iti vipaśyanāṅgaḥ| carati prajñāpāramitāyāmiti uddeśaḥ| śeṣeṇa nirdeśaḥ| bhāvayatīti śamathena| upaparīkṣata iti vipaśyanayā| upanidhyāyatītyupanirīkṣamāṇo nipuṇaṁ dhyāyati yuganaddhena mārgeṇeti| dvādaśasyārthaḥ|
asyopapattaye trayodaśaṁ coktam| tatkasya hetorityata ārabhya prāk sarvākārajñatāniryāṇā(ṇā)t| tatkasya hetoriti praśnaḥ| uttaraṁ yasminhītyādi| imān dharmāniti sarvadharmān prajñāpāramitāyāṁ saṁmukhībhūtāyām| rūpaṁ kalpitaṁ yāvadvijñānaṁ yāvadbuddhadharmān nopaitīti nopalabhate, tadapratibhāsāt| nopagacchati na vikalpayati nirvikalpatvāt prajñāpāramitāyaḥ| iti svabhāvavikalpau pratiṣiddhau| viśeṣavikalpau pratiṣeddhumāhaḥ| na rūpāderutpādanirodhau| pūrvvamutpanno rūpādiridānīṁ niruddha iti na paśyati| kalpitasya hi yathālakṣaṇamasatvādutpādanirodhau na staḥ| tasmādubhau na paśyati| nanu paratantrasyānivṛttau duṣpariharaḥ kalpitasya pratibhāsaḥ| tatkutastannopeti ? atha ṣaḍbhirvākyaiḥ kalpiteṣvanabhiniveśābhyāsāttadabhiniveśajanmanaḥ paratantrasya tadānīṁ nirvṛtiriṣyate| apūrvasyānutpadātpūrvasya ca svarasena vyayāt| tau tarhyanutpādavyayau tasya svabhāvau abhāvasvabhāvāḥ sarvadharmā iti paratantraṁ svabhāvamadhikṛtya vacanāt| sarvametaccetasi nidhāya pṛcchati tatkasya hetoriti| uttaraṁ tathā hityādi| yau hi rūpāderanutpādavyayau tau tasyābhāvau| abhāvau ca na bhāvau virodhāt| yatpunaruktamabhāvasvabhāvāḥ paratantrā iti| abhāvadvayavyabhicārastatra svabhāvārtho na punastādātmyaṁ virodhāt| evamabhedaṁ pratiṣidhya bhedapratiṣedhāyāha| ityanutpādavyayau ca rūpādiśca advayametad advaidhīkāramiti| nanu tadānīṁ rūpāderabhāvādadvayībhāvo na yukta ityata āha| yatpunarityādi| naṭra paratantraṁ rūpādi gṛhyate| kiṁ tarhi ? yadadvayamutpādavyayavirahāt pariniṣpannamityarthaḥ| pariniṣpanno hi svabhāvo dharmāṇāṁ kalpitābhāvalakṣaṇaḥ| anutpādavyayāvapi dharmāṇāmabhāvalakṣaṇau| tata ekarasatvādeṣāṁ trayāṇāmadvayībhāva iti bhāvaḥ| iti prāptiniryāṇam||
sarvākārajñātāniryāṇamidānīṁ vaktavyam| tatrādau catvāro dharmā upaparīkṣaṇīyāḥ| katamo bodhisattvaḥ katamā sarvākārajñatā katamā prajñāpāramitā katamā upaparīkṣaṇeti| tatra bodhireva sattvastenocyate bodhisattvaḥ| tayā bodhyā yatsarvadharmāṇāṁ sarvākārajñānaṁ nirabhiniveśaṁ sā tatra sarvākārajñatā| āratā āramitā| grasitaskabhitādivacchāndasa ihāgamaḥ| vikalpādyaḥ (dye)pāntīti pāḥ| vikalpapratipakṣā dharmāḥ| tebhyo'pyāratā viratā yā prajñā seha prajñāpāramitā| yatsarvadharmānnityasukhātmaśāntaśūnyanimittapraṇihitaviviktānāṁ pratyekaṁ tadviparītānāṁ ca ṣoḍaṣānāmārāṇāṁ pratiṣedhena vyupaparīkṣate| tadatropaparīkṣaṇaṁ mahatyorbhagavatyoruktam| tatrordhvamadharamupaparīkṣaṇaṁ tayoruktam| tadevāsyāṁ darśayitumāha| evaṁ bhagavannityataḥ prabhṛti atha khalvāyuṣmān ityataḥ prāk| arthaḥ pūrvavat| atha khalvāyuṣmānityadi| tena hīti yenādvayasyaiṣā gaṇānā kṛtā| advayaśca dharmadhātuḥ| tena kāraṇena bodhisattvopyanutpādaḥ| utpādavirahāddharmadhāturityarthaḥ| paratantrastu svabhāvo neha gaṇyate| tasya paramārthatvāt| paramārthasya nehādhikārāt| kotra doṣa iti cedāha| yadi cet ityādi| duṣkarasya karmaṇaścārikā caraṇam| tāṁ kiṁ kasmāccarati ? prayogavīryeṇa| āsṭāṁ prayogavīryam| yāni duḥkhāni karacaraṇaśiraḥ śarīradānāni satvānāṁ kṛtaśaḥ sattvānāmarthāya tāni vā pratyanubhavituṁ kasmādutsaheta| saṁnāhavīryeṇāpi tadā duṣkaracārikāṁ na carenna vādyavaset| tathā hi kāraṇaparatantratvenāparamārthatvāt| aparamārthasya cānabhyasanīyatvāt| viśeṣato duṣkarasyeti codyam| evamukta ityādinā subhūteḥpariṣkārāḥ| tatrānabhyupagamena prathamo nāhamityādinā| yo hi duṣkaracārikāmicchati tasya sā na syādityaniṣṭāpādanaṁ doṣaḥ syāt| na hīti| kuto necchasīti cet| duṣkarasaṁjñayā duṣkaraṁ carato vipratisāriṇaḥ samyaksambodhervyāvṛttiprasaṅgāt| nāpītyādinā dvitīyaḥ parihāraḥ| na bhavatīti na niṣpadyata ityarthaḥ| api tu ityādinā tṛtīyaḥ| punaraparamityādinā caturthaḥ| yathā ātmetyādi| sarvaduḥkhāni sarvasāśravāḥ pañcaskandhāḥ| tebhyaḥ sarvebhyaḥ parimocayitavyāḥ| sarveṇeti dhātugatiyonyādibhedena| sarveṇa sarvamiti sarva yathā bhavati tisṛbhirduḥkhātābhiḥ| sarvatheti sarvavyavasāyaiḥ sarvamiti niravaśeṣaṁ mocayitavyāḥ| duḥkhaskandhāditi duḥkharāśeḥ| cittapradoṣaḥ pratighaḥ| yathā ātmā na vidyate sarveṇeti ātmasattvajīvapoṣapuruṣādibhedena| sarveṇa sarva yathā bhavati dṛśyādṛśyabhedāt| sarvatheti skandhadhātvādibhyo bhedena| abhedena ca| kathamabhedena sarvaṁ yathā bhavati ? prativargaṁ samastebhyo vyastebhyaśca yathā ātmā tathā sarvadharmā na vidyante| sarveṇeti skandhadhātvādivargabhedena sarveṇa sarva yathā bhavati| vargāṇāṁ paripūrṇāvayavatvāt| punaḥsarva yathā bhavati prativarga te sarva ityarthaḥ| sarvatheti| sarveṣu prabhedeṣu ātmani pareṣu ca samastavyasteṣvityarthaḥ| tadevaṁ duṣkara-cārikācaraṇā bhāvaprasaṅga(ṅgāḥ) catvāra uktāḥ| caturthena parihāreṇaitadapi sūcitam| duṣkaracārikāyā apyanutpāda eva tattvaṁ tadeva tattvaṁ paśyatā sā caritavyā yatāsau śaktā ca bhavenmahāphalā ca| anutpāde sarvaduḥkhānāmapratibhāsanāt tattvadarśanācca| sarvākārasarvadharmavikalpaprabiṣedhāya hetuḥ sthaviro yadapyāyuṣmān ityetadārabhya sannihitādevamuktaḥśabdāt prāk| atra sarvajñatāpīti sarvākārajñatāpi buddhopītyarthaḥ| tataḥ prāptivikalpapratiṣedhārthamāha| evamukta ityata ārabhya atyaṁtaṁ pratibhātīti yāvat| sarvajñateti sarvākārajñatā anuprāptaiva bhavatītyādita eva sarveṣāṁ dharmadhātumātratvāt dharmadhātośca prakṛtyaiva sarvathā viśuddhatvāditi bhāvaḥ| evamukta ityādinā subhūteruttaram| anutpannasya dharmasyeti bodhisattvākhyasya dharmadhātoḥ| prāptimiti prāptatvaṁ| nāhamicchāmi nāpyabhisamayamiti nāpi prāptābhisamayam| yadihīccheyaṁ tadānutpādamicchato me prāptiḥ prasajyeta| naiva tvicchāmīti na yuktaḥ prāptiprasaṅgaḥ| yuktimapyāha nāpītyādinā| sarva eva dharmo'nutpāda ityasmin pakṣe hyeṣaḥ prasaṅgaḥ| tatra anutpannena bodhisattvena anutpannā sarvākārajñatā nāpi prāpyate| ayuktatvāditi bhāvaḥ| ubhayoraṇā[nā]dimattvena prāptyayogāt| āheti śāriputra āha| kiṁ punarityādi| yastūbhayoranutpannatve prāptirayuktā| tatkimanyatarotpattau yuktetyarthaḥ| āheti subhūtiranyatarotpattipakṣaṁ vimocayitumāha kiṁ punarityādi| evakāro bhinnakramatvādantaṁ netavyaḥ| anutpanno dharmaḥ paścādutpanno vā syāt paścādanutpanna eva vā| tatra dvītīyavikalpe kathamanyatarotpatiḥ ? ādye tu vikalpe dharmadhātorutpattivirodha iti bhāvaḥ| tasmādubhayoranutpādāt sādhūktaṁ nāpyanutpannena dharmeṇānutpannā prāptiḥ prāpyata iti yuktaḥ prāptivikalpapratiṣedhaḥ| tasmātsarvadharmāṇāṁ paramārtho dharmadhātuḥ| sa ca prakṛtiprabhāsvaratvādanādinidhanatvācca na prāpyate nāpi prāpnoti, kevalaṁ draṣṭavyaḥ| yattasya darśanaṁ saiva kalpitānāṁ sarvadharmāṇāmanupalabdhiḥ| saiva niratiśayā prajñāpāramitā| tayā parikalpitadharmābhiniveśakṣayāttadabhiniveśahetukāḥ sarvāvaraṇasaṁgrāhiṇaḥ sarvābhūtaparikalpāḥ paratantrākhyāḥ kriyante| pūrveṣāṁ svarasanirodhāt| kāraṇābhāvena pareṣāmanutpādāt| tataḥ prakṛtiprabhāsvaropi bodhisattvākhyo dharmadhāturāgantukairāvaraṇamalairmalinīkṛtaḥ| tena teṣāṁ kṣaye sati tatra kṣayalakṣaṇā viśuddhirapūrvatvāt prāpyate| tadyathā prakṛtyā viśuddhamākāśamāgantukaistuhinarajastamo'bhradhūmādibhirāvaraṇairmalinīkriyate| paścāttadapāye [kṣaya ?]lakṣaṇā viśuddhistena prāpyate| sarvavibhramanivṛttau ca suviśuddhasarvadharmadharmatājñānalakṣaṇā sarvākārajñatā yāpūrvatvāvdodhisattvena labhyate| saiva tasyā viśuddherātmabhūtāyāḥ saṁvedanāprāptyabhisamayaḥ saṁpadyata iti siddhāntaḥ|
tatredānīmāgantukāvaraṇaviśuddhiḥ sthavirābhyāṁ vaktavyā| tāṁ śāriputra ārabhate| āheti śāriputra āha| kiṁ punarityādi| utpadyata ityutpādaḥ| para[ta]ntraḥ svabhāvaḥ| kiṁ punaḥ paścādanutpādaḥ ? kāraṇābhāvādanutpatterityeka pakṣaḥ| utāho'nutpādaḥ ? sarvākārajñatā teṣāṁ dharmaḥ| pūrvamanutpannatvādyaḥ paścādutpadyata iti dvitīyapakṣaḥ| tatrādye pakṣe anutpannāyāḥ sarvākārajñatāyāḥ kutaḥ prāptiḥ ? dvitīyapakṣe sarvākārajñatāyāḥ kāraṇaṁ vaktavyam| abhūtaparikalpaśca śāśvato bhavet kṣayābhāvāditi bhāvaḥ| subhūtirāheti parihāramāha| utpāda utpattiḥ dharmaḥ sarvākārajñatāyāḥ| anutpādo'nutpattiḥ dharmo'bhūtaparikalpasyeti ya eṣa bhedaḥ| nāsau pratibhāti jalpituṁ na rocate vaktum| sarvadharmaśūnyatālambane cittasantāne yaiva sarvabhrāntīnāṁ nivṛttiḥ saiva sarvākārajñatāyā utpattiḥ| ato'syā na kāraṇaṁ vaktavyam| nāpyabhūtaparikalpaḥ śāśvato bhavatīti bhāvaḥ| śāriputra āheti| jalpavikalpapratiṣedhāyāha| anutpādopītyādi| anutpādaḥ pramāna(ṇā)siddhatvātpratibhātyeva rocata eva vaktum| kuto na pratibhātīti kāṅkṣā praśnaḥ| āheti subhūtiruttaramāha| anutpāda evetyādi| jalpa iti mānasaḥ śabdaḥ| pratibhātīti jalpābhidheyaṁ vastu| pratibhānamiti sajalpā buddhiḥ| trayametadanutpāda eva sarvākārajñatāyāṁ dharmatāśarīreṇaiva sarvadharmāṇāṁ tasyāṁ pratibhāsāditi bhāvaḥ| evameva atyantaṁ pratibhātītyupasaṁhāraḥ| iti sarvākārajñatāniryāṇam||
evamukta ityādinā śāriputraḥ prakṛtameva subhūtervacanaṁ praśaṁsanmārganiryāṇaprastāvanāṁ karoti| sthāpayitavyo niḥsaṁśayaṁ gaṇayitavyaḥ| yato yata eveti yatra yatraiva sthāne niḥsarati uttarati na calati na bhraśyati na vi[ro]dhayati na vyākulayati| evamukta iti| evaṁ prastāvanāyāṁ kṛtāyāṁ etad iti mārganiryāṇe| aniśritā anabhiniviṣṭā dharmā yaistathoktāḥ| na vyativartanta iti na bhrasya(śya)nti| evamukta iti sarvadharmāniśritatāyāmuktayām| atreti anantaroktā sarvadharmā'niśritā cāsau paramatvātpāramitā ca| katameti ṣaṇṇāṁ pāramitānāṁ madhye katamā| sārvayānikī yānatrayasādhāraṇī| yaścaiṣā prajñāpāramitaiva| na taharyasyetyata āha| sarvadharmetyādi sugamam| iti hīti yata evaṁ tasmāt| avalīnatvaṁ viṣādaḥ kāṁkṣāyitatvaṁ saṁśayālutā| dandhāyitatvamapratipattiḥ| anyathātvaṁ parāṅmukhībhāvaḥ manasikāreṇeti nirvikalpena manasā| kathamāyuṣmannityādi vikalpakaṁ manasikāraṁ matvā śāriputrasyāyaṁ praśno manasikāreṇa viharantīti yāvat|
tata ūrdhvaṁ evamukta ityādinā subhūteḥ sādhukārapūrvakaṁ vacanam| tatra vistareṇa codyakaraṇāt sādhukāraḥ| api tvityādinā parihāraḥ| artha eveti| asmadiṣṭameva| icchālakṣaṇatvādarthasya| bhūtapadābhidhāneneti vikalpamanasikārasya viparyayo bhūtapadaṁ bhūtaṁ vastu| tasyābhidhānena savistareṇa| aniṣṭāpādanaṁ hi| codyam| neṣṭābhidhānamityupālambhaḥ| yuktitaśceyamicchati darśayituṁ svayameva pṛcchati| tatkasyetyādi| tabhdū tapadaṁ kutaḥ ? sattva ātmā sa iha dṛṣṭāntaḥ| manasikāro vikalpaḥ| sa dārṣṭāntikaḥ| asvabhāvatādirvaiditavyeti sādhāraṇaṁ hetukaṁ netavyaḥ| tatra asvabhāvatā svalakṣaṇaśūnyatā| lakṣaṇamanayorgrāhakatvam| ataśca yathā ātmano'svabhāvatā tathā manasikārasyāpi| grāhakatvāyogāditi hetuḥ| śeṣeṣu asvabhāvatvāditi hetuḥ| sabhdāvo bhāvatvaṁ tadviraho'sadbhāvatā| viviktatā abhāvatā acintyatā tadīyacintāyāṁ nirviṣayatvāt| anabhisaṁbodhanatā samyagjñānāviṣayata| ayathābhūtārthatvena mithyāvastutvenā bhisaṁbodhanaṁ saṁyagjñānamasyeti ayathābhutārthābhisaṁbodhanatā| aneneti yathoktena| evaṁrūpeṇeti bhūtārthapratyavekṣakeṇa| vihāreṇeti śamatharūpeṇa| itiśabdaḥ parivartaparisamāptyarthaḥ||
sarvākārajñatāyāṁ caryā caraṇam| cittotpādādayo daśārthāḥ| taddyotakaḥ parivartastatparivartaḥ||
[āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ] sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ prathamaḥ parivartaḥ||
II
śakraparivarto nāma dvitīyaḥ|
uktā sarvākārajñatā| itaḥ prabhṛti mārgajñatā vaktavyā| tasyāmekādaśavastūni| yataḥ śāstram-
[31] dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau|
mahānuśaṁso dṛṅmārga ehikāmutrikairguṇaiḥ||1-7||
[32] kāritramadhimuktiśca stutastobhitaśaṁsitaḥ(tāḥ)|
pāriṇāme'numode ca manaskārāvanuttamau||1-8||
[33] nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ|
vijñānāṁ bodhisatvānāmiti mārgajñatoditā||1-9||
'dhyāmīkaraṇatādi' śrāvakamārgaḥ| 'mahānuśaṁso' bodhisattvasya darśanamārgaḥ| bhāvanāmārgasya 'kāritram'| 'adhimukti'manaskāraḥ| 'stutastobhitasaṁ(śaṁ)sitāḥ'| 'pariṇāmanā'manaskāraḥ| 'anumodanā'manaskāraḥ| 'abhinirhāraḥ'| 'atyantaśuddhiśce'ti| ekādaśavastūni 'mārgajñatā' sā ca 'bodhisattvānāṁ' ityarthaḥ|
tatrodau dhyāmīkaraṇatādīni yataḥ śāstram-
[34] dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati|
viṣayo niyato vyāptiḥ svabhāvastasya karma ca||2-1||
asyāṁ 'yogyatāṁ' cittotpādaḥ dvitīyo (prathamo)'rthaḥ| 'tāṁ prati' tadartham| 'dhyāmīkaraṇatā' mandacchāyīkaraṇaṁ 'devānām'| 'bhābhiḥ' iti bhagavataḥ prakṛtiprabhayā sā dvitīyo'rthaḥ| 'viṣayo niyataḥ' iti| tasyā eva viṣayapratiniyamastṛtīyo'rthaḥ| viṣaya'vyāpti'ścaturthaḥ| 'svabhāvaḥ' pañcamaḥ| 'kāritraṁ' ṣaṣṭhaḥ| yadyamī ṣaḍarthāḥ kathametadekaṁ vastu ? iha mārgajñatāyā mūlaṁ cittotpādaḥ| tada(d) rahitānāṁ tasyāmayogyatvāt| ata evāsau yogyatocyate| tata evāsau pradhānam| śeṣastasyāḥ paricchedaḥ| pradhānena ca vyapadeśādekavastūcyate|
tatra dhyāmīkaraṇatāmadhikṛtyāha| tena khalu punarityādi| tena samayeneti tasmin kāle| vivakṣātaḥ kārakāṇi bhavantīti karaṇatvam| khalu śabdo vākyālaṅkāre| punaḥ śabdo viśeṣārthaḥ| abhisamayabhedo viśeṣaḥ| sannipatitaḥ samāgamāt| sanniṣaṇṇo niṣadanāt| trayastriṁśānāṁ kāyo nikāyaḥ| tasmin bhavā iti ṭhal| catvāro mahārājā vaiśravaṇadhṛtarāṣṭravirūḍhakavirūpākṣā caturādiṣu dikṣu| teṣāṁ kāyaḥ| tasmin bhavāḥ| eṣa eva trisāhasro lokadhātuḥ sahā| tasyāḥ patiḥ| brahmaṇaḥ kāyastasmin bhavāḥ| iha tūttarapadavṛddhiḥ| caturthasya dhyānasyāśrayaṁ ca śuddhāvāsāḥ| avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāśceti| kutaḥ śuddhāvāsāḥ ? āryāṇāmeva teṣūtpādāt| teṣāṁ pañcānāṁ nikāyānāṁ pañcaiva sahastrāṇi| etāvanta eta rūpiṇo devanikāyā yathodhvamutkṛṣṭāḥ prabhāprabhāvādibhiḥ| yopītyādi| tepi sanniṣaṇṇāḥ| yopi teṣāṁ avabhāsaḥ sopyabhibhūto dhyāmīkṛto'bhūt| samakālameveti yopisopi śabdārthaḥ| yogyatā hi cittotpādastadartha dhyāmīkaraṇam| sarvābhibhūrbhagavāniti viditvā tabhdāve spṛhotpādanāt| avabhāsaḥ prabhā| svakarmaṇo vipaktirvipākaḥ| tasmājjātaḥ sahajo nābhisaṁskārika ityarthaḥ| kena kāraṇenābhibhūtaḥ ? buddhādhiṣṭhānena buddhasannidhānena| kena kartrā? buddhatejasā buddhasya bhagavataḥ prakṛtiprabhayā| nanu tepi mahānubhāvāḥ kasmānna praticakrurityata āha buddhānubhāveneti| buddhānubhāvena sarvānubhāvaḥ pratihanyataḥ iti bhāvaḥ| dhyāmīkaraṇatā||
atha khalvityādi| antikāditi sakāśāt| prajñāpāramitāmiti bodhisatvānāṁ mahāsatvānāmityanena sambandhaḥ| mārgajñatāmityarthaḥ| upadiśyata iti upadeśaḥ| tasyā evārthasyāvagamāya vādo'vavādaḥ tadanubandhāya śāsanī tatsahitā seti samāsaḥ|
sthātavyaṁ śrutamayyā prajñayā| śikṣitavyaṁ cintāmayyā| yogamāpattavyaṁ bhāvanāmayyā|
ānubhāvādayaḥ prabhāvaparyāyāḥ| tadānubhavenetyuddeśaḥ| itarābhyāṁ nirdeśaḥ| tejaseti pratibhānaśakte rodhāya| kena prabhāvena ? adhiṣṭhāneneti prabodhakena| iyatā granthena yogyatāyāḥ prastāvanāṁ kṛtāyāṁ tāmāha| yairityādinā utpāditavyāntena iti yogyatā||
yetvityādi| hīnamārgalabhyaṁ nirvāṇaṁ samyaktvam tasmin niyamaḥ samyaktvaniyāmaḥ| taṁ avakrāntāḥ prāptāḥ| baddhasīmāno baddhasetavaḥ| tadyathā śrotaāpannasaptaktabhdavaparamaḥ| dvitrijanmā kulaṁkulaḥ| anuttarā (ra)samyaksaṁbodhinimittaṁ yat punaḥ punaḥ saṁsaraṇaṁ tasmai cittamutpādāyatumabhavyāḥ| iti śamaikayānaiḥ śrāvakairuttamabodheḥ kadācidapyakāmanādyogyatāyā viṣayapratiniyamaḥ||
api tvityādi utpādayerannityetadantena vyāptiḥ| śrāvakairapi bodhipariṇatikaiḥ samyaksambodhau cittasyotpādanāt| te hi svāṁ bodhimadhigamyāpi buddhabodhisattvānāṁ lokottarāṁ vibhūtiṁ dṛṣṭvā vañcitamivātmānaṁ manyamānāstathāgatairadhiṣṭhitāstadvodhau cittamutpādyācalyabhūmikabodhisattvavannirmitābhirupapattibhirbodhicaryāṁ caritvā parāṁ bodhimadhigacchantīti vyāptiḥ||
nāhaṁ kuśalamūlasyāntarāyaṁ karomīti| svabhāvaḥ kuśalarāśiḥ| sarvakuśaladharmasaṁgrāhakatvāccittotpādasyeti kuśalapakṣatvaṁ yogyatāyāḥ svabhāvaḥ| viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyā iti kāritram| viśiṣṭebhya iti bodhicittasaṁgṛhītebhyaḥ| hetau pañcamā| viśiṣṭatamā dharmā iti mahāyānasaṁgṛhītāḥ phalahetubhūtāḥ| adhyālambitavyā iti prāptavyāḥ| tasmānnāntarāyaṁ karomīti śabdārthaḥ| iti dvividhamahāyānaprāpaṇaṁ bodhicittasya kāritram||
tadevaṁ kecidvodhicittotpādanārthamutsāhitāḥ purvamutpāditabodhicittāstu saṁpraharṣitāḥ| evamutpāditabodhicittvatvādubhayepi te bodhisattvā mahāsattvāḥ santo mārgajñatāyāmutsāhitāḥ| ata āha| atha khalvityādi| sādhustvamiti mahataḥ parārthasya karaṇāt| bhagavataḥ kṛtajñairit| yathā pūrvaṁ jinaputrasya bhagavatastacchrāvakairbahukṛtaṁ tathāsmābhirbhagavataḥ śrāvakairbhagavatputrāṇāṁ bodhisattvānāṁ bahukartavyamiti kṛtajñatārthaḥ| tatkasya hetoriti| tatkṛtajñatvaṁ kena prakāreṇa ? pūrvakā eva paurvakāḥ| brahma nirvāṇaṁ tasmai caraṇaṁ brahmacaryam| taccaraṇaṁ bodhāyeti bodhaye| bodhicaryāṁ caratīti yāvat| yairiti vibhaktipratirūpako nipāto yathārthaḥ avodita iti samprasāraṇam| vada vyaktāyāṁ vācityasya yajāditvāt| avavadita iti kvacitpāṭhaḥ| tatra vada sthairya ityayaṁ dhāturanekārthatvāt| anuparigrahītavyā ityavavaditavyāḥ| anuparivārayitavyā iti anuśāsitavyāḥ| uttarayoḥ padayoḥ saṁśabdaḥ samyagarthaḥ| asmābhirapīti śrāvakairapi| ātmasa [jā]tīyeṣvapyātmavyavahārāt| sādhu cetyavahitaśrotratayā| suṣṭhu cetyavahitamanaskatayā| manasikurviti cintābhāvanābhyām| prajñāpāramitāyāṁ sthātavyamiti mārgajñatāyāṁ veditavyam|
tatrādau śrāvakamārgaḥ| tatra darśanamārgamadhikṛtyāha| śūnyatāyāmityādi| aviparītatvāccatvāri satyāni| āryāṇāṁ satyatvena pratibhānti na bālānāṁ tasmāttānyevāryasatyāni| duḥkha samudayo nirodho mārgaśca| tatra duḥkhaṁ saṁsāriṇaḥ skandhāḥ| duḥkhahetuḥ samadayaḥ| duḥkhakṣayo nirodhaḥ| tatprāpakaṁ jñānaṁ mārgaḥ| eṣāṁ caturṇāmāryasatyānāṁ ya ākārāsteṣāṁ śūnyatāyāṁ tiṣṭhatā śūnyatāṁ paśyatā prajñāpāramitāyāmiti śrāvakīye darśanamārge sthātavyaṁ samāhitena cetasā| śūnyatādarśanaṁ cānupalambha eva| tataḥ śāstram-
[35] caturṇāmāryasatyānāṁ ākārānupalambhataḥ|
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye||2-2||
śrāvakapiṭake ca satyanāṁ ṣoḍaśākārāḥ paṭhayante| duḥkhamanityato duḥkhato'nātmataḥ śūnyataśca parijñeyam| samadayo hetutaḥ samudayataḥ prabhavataḥ pratyayataśca| nirodho nirodhataḥ śāntataḥ praṇītato niḥśa(sa)raṇataśca| mārgo mārgato nyāyataḥ pratipattito niryāṇikataśceti|| amī neha gṛhyante| ye tu mahatyorbhagavatyoḥ paṭhitāsta iha gṛhyante| pratyāsatteḥ śrāvakabodheśca lāghaveneti prāpaṇāt| tatra duḥkhaṁ caturbhirākārairmanasikaroti pūrvavat| anityato duḥkhato'nātmataḥ śāntataśca yathākramamudayavyayayogitvāt pratikūlatvāt ātmavilakṣaṇatvāt| ātmaśūnyatvācca| ātmaśūnyo hi śāntaḥ| tadyathā kuṇapaḥ| samudayamekādaśabhirākāraiḥ| tatra caturbhirākāraiḥ prahāṇārhattvajñāpanārtham| rogato gaṇḍataḥ śalyato'ghataśca duḥkhahetutvāddaḥkhotkarṣahetutvāduruddharatvāt| aihikāmatrikaduḥkhahetutvena pāpasādharmyācca| punaścaturbhiḥ śa(sa)kya(tya)tvaparijñāpanārtham| parataḥ pralobhadharmataścalataḥ prabhaḍgurataśca| ātmā hi hātumaśakto'yaṁ tu paraḥ| pratikṣaṇavināśitvāt| pralopadharmā ca| arhabhdirunmūlitatvāt| calaśca prakṛtena mārgeṇa bhaṅgitvāt prabhaṅguraśca| ātaptakāritārtha punastribhiḥ| bhayata upadravata upasargataśca| aśanipātādivabhdayahetutvāt| bhūtarākṣasādisādharmyāt durbhikṣaparacakrādisādharmyācceti| pratilomaḥ pratītyasamutpādo avidyānirodhāt saṁskāranirodha ityata ārabhya evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti yāvat| tatra niruddhirnirodha iti nirodhasatyam| nirudhyate'neneti nirodho mārgasatyaṁ saptabhirākāraiḥ| anātmataḥ śāntato viviktataḥ śūnyata ānimittataḥ apraṇihitato'nabhisaṁskārataśca| ātmā hi yogino duḥkhātmanaḥ skandhāḥ| ato duḥkhābhāvādanātmā kleśopaśamācchāntaḥ| duḥkhakleśāvaśucī tayorūpaśamādviviktaḥ| śūcirityarthaḥ| ātmātmīyavirahācchūnyaḥ| sarvasaṁskṛtanimittābhāvādānimittaḥ| traidhātuke praṇidhānaṁ praṇihitam| tat kṣayādapraṇihitaḥ| āyatyāṁ karmābhisaṁskārābhāvādanabhisaṁskāraḥ| mārgasatyamapyebhireva saptabhirākāraiḥ| nirodhaprāpako hi mārgaḥ| tato'nātmaśāntaviviktādiprāpakatvānmārgopyanātmā śānto viviktaḥ śūnya ānimitto'praṇihito'nabhisaṁskāraśca| evamekonatriṁśadākāra iha śrāvakamārga āsu tabdodhiprāpaṇāt| sa caiṣāmākārāṇāmanupalambhena mārgajñatāyāṁ praviśati|
tena hītyādi| yena hīnamārgaṁ bhāvayato bodhisattvasyānupāyakuśalasya hīnabodhau pāta āśaṁkyate| tena hi kāraṇenāsyāṁ mārgajñatāyāṁ mahāsannāho mahadupāyakauśalam| sannaddhena taddharmitena bhavitavyamātmarakṣārtham| tatrāyaṁ mahān sannāho yaduta sarvākārajñatāpratisaṁyuktairmanasikārairbhāvanā karttavyā| vyutthitena ca sarvaṁ tatkuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayitavyam| taccānupalambhayogeneti| iti śrāvakāṇāṁ darśanamārgaḥ||
ita ūrdhvaṁ nirodhabhāgīyāni| na rūpe sthātavyamityetadārabhyānena manasikāreṇeti yāvat| tatra na buddhatve sthātavyamityetadante ūṣmā| tata ūrdhva iti hi buddhatvamiti na sthātavyamityetadantena mūrdhā| tato vijñānaṁ śūnyamupalabhyate vetyetadantena kṣānti| śeṣāṇyagradharmaḥ| tatra rūpādiṣvasthānama [na] bhiniveśa ūṣmā| rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā| rūpādīnāṁ dvayānupalambhaḥ kṣāntiḥ| śūnyaṁ ityanupalambha upalabhyata iti upalambhaḥ| tasmāt śūnyamupalabhyatevetyapi dvayam| śrotaāpattiphalādīnāṁ viśeṣeṣvasthānamagradharmaḥ| tasmādasyāṁ bhagavatyāmanyathaiva śāstrapāṭha unneyaḥ-
asthānamūṣmā rūpādau mūrdhā taditi hīti yat|
kṣāntirna nityaṁ nānityaṁ rūpādītyasthitidvaye||
phala (laṁ) puṁsāmihāryāṇāṁ viśeṣeṣvasthitistu yā|
saivāgradharmo vijñeya āryaśrāvakavartmani||
atra na cakṣuḥ saṁsparśe sthātavyamiti| indriyaviṣayavijñānasannipāte sati yaḥ sukhādivedanotpattyanukūlasyendriyavikārasya paricchedakaḥ sādṛśyamātreṇa sa sukhādivedanājanakaḥcaitasikaḥ sparśa ityucyate| indriyavikāraṁ sādṛśyena spṛśatīti kṛtvā| ata indriyabhedāccakṣuḥsaṁsparśo yāvanmanaḥsaṁsparśaḥ| ukta cābhidharme "trikasannipāte idriyavikāraparicchedaḥ sparśaḥ vedanotpattisanniśrayadānakarmakaḥ" iti| śubhaṁ śuci aśubhamaśuci| asaṁskṛtaprabhāvitaṁ kleśāvidyākṣayasyāsaṁskṛtatvāt| imaṁ lokamitikāmadhātum| tatraiveti akāmini loke| ihaivetyasminneva janmani| anupadhiśeṣa iti upadhayaḥ skandhāḥ| ta eva śeṣāḥ sopadhiṣeśe tadviparyayādanupadhiśeṣaḥ| buddhaparinirvāṇeti| saṁsāranirvāṇayorapratiṣṭhitena| yathākramaṁ sarveṣāṁ kleśikadharmaparikṣayāt, anāśravāṇāṁ ca dharmāṇāmanantānāṁ jagadarthāya yāvadākāśamavasthānāt| na ca tato vyutthita iti prāptāparihāṇitaḥ| na sthito nāsthita ityapratiṣṭhitamānasattvādavyutthānācca| na viṣṭhito naviṣṭhita iti pravāhayogena pūrvavat| śeṣaṁ subodhamityagradharmaḥ| ityuktāni śrāvakamārganirvedhabhāgīyāni||
buddhānubhāvāt khaṅgamārgaprastāvanāya keṣāñciddevaputrāṇāṁ vitarko'bhūt tamāha| atha khalu tatretyādinā| keṣāñciditi ye śrāvakamārgamapi subhūtinā deśyamānaṁ gaṁbhīraṁ menire| kathaṁ yakṣāṇām ? tairuccāraṇāt| kathaṁ yakṣarutādīni ? tabhdāṣātvāt| tatra rutānītyuddeśaḥ| śeṣeṇa nirdeśaḥ| mantritāni vākyāni| pravyāhṛtāni vākyasamūhāḥ| bhāṣate padavākyaiḥ| pravyāharati vākyasamūhaiḥ| deśayatītyavavadatī| upadiśatītyanuśāsti| atha khalvāyuṣmānityādi| idamitilabdhāvasaratvāduddiṣṭaṁ khaṅgajñānam parāmṛṣati| na vijñāyate na vijñāyata iti dvirvacanamavadhāraṇārtham| parato na vijñāyate eva caramabhavakhaṅgaiḥkhaṅgajñānam| paropadeśasya teṣu vaiyarthyāt| yataḥ svayaṁbhūtvena teṣāṁ svayameva tatsaṁmukhībhavatīti paropadeśavaiyarthyam||
tathāhīti| īdṛśyeva hi dharmatā dharmāṇām| kīdṛśītyāha nātretyādi| atreti skandhadhātvāyatanādau| na kiñciditi na kaściddharmaḥ sūcyata iti deśyate| śrūyate śrotrā niḥśvabhāvatvātsarvadharmāṇām| tadyathā nirmitabuddhena nirmitānāṁ pariṣadāṁ dharma deśyamāne na kiñciddeśyate na kaściddeśayitā na kaścicchroteti| atha khalu tesāmityādi| uttānamagambhīraharṣādvivecanam| itītyevamasmābhirvitarkite| anāryāṇāmagocaratvena dūrāt| niṣprapañcatvena sūkṣmāt| dukhagāhatvena gambhīrācchrāva (ka) mārgā dūrataraṁ sūkṣmataraṁ gambhīrataraṁ jñānam| praviśati cetasā| deśayati granthataḥ| bhāṣate arthataḥ| tathā hi nātretyādinā| iti jñānagambhīratā| ataḥ śāstram-
[36] paropadeśavaiyarthyaṁ svayaṁbodhātsvayaṁbhuvām|
gambhīratā ca jñānasya khaṅgānāmabhidhīyate||2-6||
atha khalvāyuṣmāniti| nemāṁkṣāntimanāgamyeti| tathāhi nātretyādinoktam| grāhyābhāvajñānaṁ nāprāpya prāpyaivetyarthaḥ| ataśca śrāvakairapi tajjñānaṁ tathāgatairapyupādeyaṁ sutarāṁ khaṅgairadhigantavyāmiti bhāvaḥ| iti khaṅgānāṁ grāhyavikalpaprahāṇam||
atha khalu punarapītyādi| mantrādibalena pratibhāsamāno mithyāpuruṣo māyā| ṛddhisandarśito nirmitaḥ| tābhyāṁ sadṛśāḥ| māyopamāste sattvā na māyeti| mithyātvameva māyātvaṁ manyante| subhūtistu manyate mithyāviśeṣo māyā ca svapnaṁ ca tābhyāṁ sādṛśyaṁ mithyātvameva| tasmānmāyā ca sattvāścetyadvayaṁ mithyātvena nirviśeṣatvāditi| tadevaṁ māyāpuruṣavat puruṣadravyāṇāmasattvamuktam| sarvadharmā apīti| puruṣadharmā api sarve māyopamāḥ| asati puruṣadravye taddharmāṇāmapyabhāvāt| atha khalvāyuṣmān śāriputra ityādi nāsyā āyuṣmanta ityādinā na kaścitpratyeṣako bhaviṣyatyetadantena sthavirasubhūtirdhārmaśravaṇikavat pratyeṣakānāmapyabhāvamāha| pratīkṣantīti pratyeṣakāḥ| teṣāmabhāvaḥ pratyeṣakapuruṣadravyābhāvāt| sūcyata ityasphuṭaṁ bhāṣyate| paridīpyata iti sphuṭam| prajñapyata iti vaktṛśrotṛbhirvyavahriyate| tasmātsarvathā na santi puruṣadravyāṇi| kevalamadhyātmikeṣu ca skandhādiṣu puruṣaprajñaptiḥ| tataḥ puruṣaprajñaptyāśraye skandhādau grāhaka grāhameṣāmastīti khaṅgānāṁ grāhakavikalpāprahāṇam|
atha khalu śakrasyetyādinā na tat puṣpamityetadantena khaṅgānāṁ gotramucyate| atra dharmaparyāyo dharmaprabhedaḥ| khaṅgamārgaḥ| yannuśabdo| vākyālaṅkāre| subhūtimiti| dharmabhāṇakapūjayā dharmapūjanāt| etaditivakṣyamānaṁ(ṇaṁ) vitarkitaṁ abhūt| śakramanu śakraṁ prati vyāharaṇāyeti vitarkaṁ viditvā bhāṣaṇāya| imānīti prakṛtāni| puṣpāṇītyamalatvena puṣpasādharmyāt khaḍgamārgasaṁgṛhītāni kuśalāni| deveṣu pracarantīti avacaranti na dṛṣṭāni, anāśravatvena dhātupatitatvābhāvāditi bhāvaḥ| abhyavakīrṇānīti pariṣadi nirmitapuṣpaiḥ sūcitāni| nirmitāni yathādarśanamasattvāt| kuta ityāha| naitānītyādi| manomayānītyupasaṁhāraḥ| manonirji(rmi) tānītyarthaḥ| śakrastu manomayatvamapi niṣeddhumāha| anirjātānīti| yathā hi grāhyatvādvṛkṣādayo na santīti na tebhyo nirjātāni tāni| tathā manopi nāsti grāhakatvāditi tatopyanirjātāni subhūtirāha| yatkauśikānirjātaṁ na tatpuṣpamiti yattayornityābhisambandhānna tatpuṣpaṁ na sa khaḍmārgaḥ syādityarthaḥ| evaṁ manyate| nirviśeṣaṁ jātaṁ nirjātam| ataḥ sajātīyaṁ kāryamāśritam| kāraṇamāśrayaḥ| khaḍgamārgaśca khaḍgāśritaḥ| na ca khaḍgasya saṁskṛto dharmo mārgasyāśrayo yujyate sāsravasya vijātīyatvāt| anāsravasyāpi saṁskṛtasyādimatvādādita eva nirāśrayasyānutpattiprasaṅgāt| tasmādanāsravatvena sajātīyaḥ khaḍgasya dharmadhātureva khaḍmārgasyāśraya ādhāraḥ pratiṣṭhāgotramiti khaḍgamārgasyādhāraḥ|| ataḥ śāstram-
[37] grāhyārthakalpanāhānāt grāhakasyāprahāṇataḥ|
ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ||2-8||
atha khaḍgānāṁ kathaṁ parārthakriyāṁ ? icchāmātreṇa tatsiddheḥ| kathaṁ tebhyaḥ śravaṇam ? sūśrūṣāmātreṇa| yataḥ śāstram-
[38] suśrūṣā yatra yatrārthe yasya yasya yathā yathā|
sa so'rthaḥ khyātyaśabdopi tasya tasya tathā tathā||
'yasya yasya' vineyasya| 'yatra yatrārthe' iti nirvedhabhāgīyeṣvāryamārge vā| 'yathā yathā' iti yena yenākāreṇa| atha khalu śakretyādi| dvitīyād atha khalu śakraśabdāt prāk nirvedhabhāgīyāni vaktavyāni| tatra buddhadharmeṣu śikṣata ityetadantena ūṣmā| nāmapadaiḥ prajñaptiḥ vyavahāraḥ| tān nirdiśati| na ca virodhayati tāṁ cottānīkaroti| tāmeva copadiśati| tathā hi prajñaptimātraṁ rūpaṁ prajñaptimātrameva dharmatetyupadiśati ityūṣmā|
yo'prameyeṣvityādinā na parihāṇāyetyetadantena mūrdhā| kathaṁ na śikṣate, anupalambhāditi| iti mūrdhā| yo na rūpasya vivṛddhaya ityādinā atha khalvāyuṣmānityataḥ prāk kṣāntiḥ| atra rūpāderaparigrahayuktirmahatyorbhagavatyoruktā 'adhyātmaśūnyatāṁ yāvadabhāvasvabhāvaśūnyatāmupādāya' iti| iti kṣāntiḥ| atha khalvāyuṣmānityādinā atha khalu śakra ityataḥ prāgagradharmaḥ| evaṁ ceti buddhisthaṁ hetuḥ parāmṛśati| mahatyorbhagavatyorya uktaḥ tathā hi "na sa rūpasyotpādaṁ paśyati na nirodhaṁ nodgrahaṁ notsargaṁ na saṁkleśaṁ nāvadānaṁ na cayaṁ nāpacayaṁ no hānirna vṛddhim" ityagradharmāḥ| ataḥ śāstram-
[39] prajñapteravirodhena dharmatāsūcanākṛtiḥ|
ūṣmagaṁ mūrdhagaṁ rūpādyahānādiprabhāvitam||2-9||
[40] adhyātmaśūnyatādyābhī rūpāderaparigrahāt|
kṣāntī rūpādyanutpādādyākārairagradharmatā||2-10||
ityuktaḥ pratyekabuddhamārgaḥ||
bodhisattvasya mārgo vaktavyaḥ| tamadhikṛtya śāstram-
[41] kṣāntijñānakṣaṇaiḥ satyaṁ satyaṁ prati caturvidhaiḥ|
mārgajñatāyāṁ dṛṅmārgaḥ sānusaṁ (śaṁ) soyamucyate||2-11||
iti saṁkṣepeṇa sūtrārthaḥ| dve kṣāntī dve ca jñāne pratisatyam| duḥkhe dharmajñānakṣāntirduḥkhe dharmajñānam| duḥkhe anvayajñānakṣāntirduḥkhe anvayajñānam| evaṁ samudayanirodhe mārge ca| ebhiḥ pratisatyaṁ caturvidhaiḥ kṣaṇairbodhisattvasya darśanamārgajñatāyāmucyate sahānusaṁ (śaṁ)-syaiḥ| eṣāṁ tu kṣaṇānāṁ viśeṣalakṣaṇamadhikṛtya śāstre pañca ślokāḥ-
[42] ādhārādheyatā'bhāvāttathatābuddhayormithaḥ|
paryāyeṇānanujñānaṁ mahattā sāpramāṇatā||2-12||
[43] parimāṇāttathatābhāvo rūpāderavadhāraṇam|
tasyāṁ sthitasya buddhatve'nugrahā'tyāgatādayaḥ||2-13||
[44] maitryādi śūnyatāvyāptirbuddhatvasya parigrahaḥ|
sarvasya vyavadānasya sarvādhivyādhiśātanam||2-14||
[45] nirvāṇagrāhasā (śā)ntatvaṁ buddhebhyo rakṣaṇādikam|
apramāṇi (aprāṇi) vadhamārabhya sarvākārajñatā naye||2-15||
[46] svayaṁ sthitasya satvānāṁ sthāpanaṁ pariṇāmanam|
dānādīnāṁ ca sambodhāviti mārgajñatākṣaṇāḥ||2-16||
mārgajñatāyāṁ bodhisattvasya darśanamārgakṣaṇā ityarthaḥ|
imāṁ tu bhagavatīmadhikṛtyādyaṁ pādatrayamanyathā kartavyam| tatrādyaḥ kṣaṇaḥ pādadvayena-
rūpādito dhīrnānanyā na cānyā paramārthataḥ|
dhīḥ prajñāpāramitā sā rūpādibhyo nābhinnā lakṣaṇabhedāt| na ca bhinnā paramārthataḥ| tathā hi| yā prajñāpāramitā yadrūpādi yā rūpāditathatā yā ca gaveṣaṇā sarva ete dharmā na saṁyuktā na visaṁyuktā arūpiṇo'nidarśanā'pratighā ekalakṣaṇā yadutālakṣaṇāḥ, na saṁyuktā na visaṁyuktā iti| nābhinnāḥ na bhinnāḥ kalpitā nāmatvāt| bhedābhedayośca bhāvadharmatvāt| ata eva rūpaskandhābhāvādarūpiṇaḥ| cakṣurvijñānābhāvādanidarśanāḥ| svadeśe parasyotpatteravibandhanādapratighāḥ| bhedapratibhāsānāmastaṅgamādekalakṣaṇāḥ| yadutālakṣaṇā iti tathatāmātralakṣaṇāḥ| ata ādyasya kṣaṇasya prastāvanā| atha khalu śakra ityādinā tatkasya hetorityataḥ prāk| tata urdhvamādyakṣaṇa evamukta ityataḥ prāk| iti duḥkhe dharmajñānakṣāntiḥ|
caturṇāṁ kṣaṇānāṁ viśeṣalakṣaṇaṁ śāstreṇa-
[43a] tasyā [:]catuṣṭayaṁ yattu mahattā sā'pramāṇatā|
parimāṇāntatā'bhāvau rūpādeḥ
saha apramāṇatayā 'sā'pramāṇatā'| 'mahattā' apramāṇatā cetyarthaḥ| anta evāntatā| parimāṇaścāntatā| ca tayorabhāvau aparimāṇatā| anantatā cetyarthaḥ| 'tasyāḥ' iti prajñāpāramitāyāstanmahattādi 'catuṣṭayaṁ yat rūpādeḥ' iti sambandhaḥ| rūpādermahattvādinā tadālambanāyāḥ prajñāpāramitāyā mahattvādi| mahāpāramitā| apramāṇapāramitā| aparimāṇapāramitā| anantapāramitā cetyarthaḥ| etacca mahāpāramitāvijñānaṁ nirabhiniveśaṁ draṣṭavyam| evaṁ mahāpāramiteti kauśika nābhiniviśata ityādeḥ sūtrapāṭhāt| ata evamukte śakreṇa teṣāmuddeśaḥ| sthavira ityādikaḥ subhūtinā saślādhānuvādaḥ| tataḥ subhūtinaiva nirdeśaḥ tatkasyetyādi| tatra rūpādīnāṁ mahattā-amuṣmin kāle bhāvo'muṣminnabhāvaḥ-ityevaṁ kālato'paricchedāt tadālambanatvāttasya mahattvam| iti duḥkhe dharmajñānam||
ākāso(śo)pamena tathatāśarīreṇa pramāṇato'paricchedādapramāṇateti| duḥkhe'nvayajñānakṣāntiḥ||
saṁkhyayā aparicchedādaparimāṇateti duḥkhe'nvayajñānam||
deśato'paricchedādanantatā ārambaṇanantatayā ca| ārambaṇaṁ sarvadharmā na ca teṣāmantato(tā)'sti gaṇanātikrāntatvāt| api ca sarvadharmā anantā asattvena teṣāmutpādavināśāntayorabhāvāt| sattvā apyālambanamubhayanairātmyajñāne| te cānantāḥ| śakra āha| tatkathamanantā iti| subhūtirāha| na gaṇanā ayogena gaṇanābahutvena veti| na gaṇanātikrāntatvena| nāpyanantākhyayā saṁkhyayetyarthaḥ| kathaṁ tarhīti tarhi śabdo'kṣamāyām| na dharmādhivacanamiti dharma ātmadravyaṁ na tasyādhivacanaṁ tasyābhāvāt| dharmatvena svārthābhidhānāt nādharmādhivacanam| prakṣiptamiti sūtraiḥ prayuktam| kutaḥ ? yata āgaṁtukaṁ sati vicāre calatvāt| yato'vastukaṁ ātmadravyābhāvāt| ātmasambandhādapyātmeti kiñciducyate| tadapi nāstyātmano'tyantamasattvādityanātmīyam| athavā ātmaprajñaptiviṣayaḥ skandhādirātmīyastasyāpyabhāvādanātmīyam| athavā nāma saṁjñā tasyātmīyaḥ saṁjñī| tadabhāvādanātmīyam| ārambaṇaṁ viṣayastadabhāvāt ānārambaṇam| atreti śāstṛśāsane| etaccāptavacanādapi nairātmyasiddhiṁ darśayitumāha| kā satvānantateti| gaṇanāti krāntatvena na kācitpramāṇasiddhepi nairātmyeāptavacanādapi nātmasiddhiriti darśayitumāha| sacetyādi| svareṇeti vacanena| anantasya lokasya vijñaptirarthajñāpano ghoṣaḥ śabdo'syeti tathoktena| tathāpyatimāṁsalatvāt gambhīro nirghoṣastūryanirghoṣavadvicitraḥ śabdosyeti tathoktena| avitiṣṭhamāna iti aviśrāmyena| api nviti kinnu| ādiśuddhatvamādita evāsattvapariśuddhatvaṁ sarvatrāsattvam| anenāpi paryāyeṇa prakāreṇa| anantapāramiteyam| katamenetyata āha| evaṁ sattvānantayeti| satvānāmutpādanirodhāntavirahāt sattvānantatayeti| evaṁ cetyevameva| na gaṇānatikrāntatveneti samudaye dharmajñānakṣāntiḥ||
avadhāraṇam||
tasyāṁ sthitasya buddhatve,
'tasyāṁ' prajñāpāramitāyāṁ sthitāyāṁ yad 'buddhatve'vadhāraṇaṁ' buddha eva sa dṛṣṭavya iti sa ṣaṣṭhaḥ kṣaṇaḥ| tasya prastāvanā| atha khalu sendrakā ityādinā| indra śakraḥ| brahmā sahāpatiḥ| prajāpatayaścatvāro lokapālāḥ| viśiṣṭa dharmaśravaṇapraharṣādaprayatnajaṁ vacanaṁ udānaṁ tat udānayanti sma| udīratavantaḥ| aho ityāścarye| dharma iti deśanādharmaḥ| punaḥ dharma iti dharmaprakāśito darśanamārgaḥ| tasyaiva dharmasya dharmatā prakṛtistathā gatotpādanam| ata evāhuḥ ya ityādi| prādurbhāva utpādo'nāśravalakṣaṇaḥ sūcyate| tadvacanātkilādau pratīteḥ| tataḥ kramena(ṇa) sphuṭena sphuṭataraṁ sphuṭatamaṁ ca pratīteḥ| deśyate prakāśyate prabhāvyate ca| tathāgatamityādinā tameva ṣaṣṭhaṁ kṣaṇamāhuḥ| adyāgreṇeti| adya prabhṛti dhārayiṣyāmaḥ| avirahito prāptā'parihāṇāt| vihariṣyati saṁmukhībhāvāt| tathāgataṁ tu svayamavadhārayiṣyāma iti yaduktaṁ tattathāgatatve niyatamaviśeṣalābhāt| tallābhe ca vyākaraṇam| tata āha yadāhamityādi| alpavayo hi śrotriyo māṇavaka ityucyate| tasyāmantraṇaṁmāṇavaka, bhaviṣyasi buddho bhagavān svayamabhisaṁbodhāt| buddhiratiśayenāsyāstīti buddhaḥ| tādṛśaṁ pratyekabuddhopīti| tadvayavacchedārthaṁ bhagavad grahaṇam| ṣaḍivadhena bhagārthena tasya yogāt| bhagavān bodhisattvopi| tadvayavacchedārthaṁ buddhagrahaṇaṁ tasyānabhisambodhāt| yathā dharmāstathaiva gadanāt tathāgataḥ| gadeḥ pacādyac| nairuktastakāraḥ| arayaḥ kleśāstān hatavāniti arhan| samyagaviparītaṁ samastaṁ buddhamaneneti samyaksaṁbuddhaḥ| etena śāstṛtvasaṁpaduktā| na hyavaktā viparītavaktā vā śāstā bhavati| viparītavacanaṁ ca kleśavaśādajñānādvā bhavet| taccobhayamasya nāsti yathākramamarhatvāt samyaksambuddhatvācc| saṁsāriṇaḥ kathamī[dṛśī] śaktiriti cedāha sugata iti| gataḥ punarbhavāt muktaḥ| suśabdaḥ prasa (śa)-stāpunarāvṛttiniḥśeṣārthaḥ, surūpavat sunaṣṭajvaravat supūrṇaghaṭavacca| bāhyaśaikṣāśaikṣāṇāṁ vyavacchedāya yathākramam| tatra lokottareṇa mārgeṇa gatatvāt praśastaṁ gataḥ| naivaṁ bāhyāḥ| sāvadhikatvena tanmokṣasyāmokṣatvāt|
"punarāvṛttirityuktau janmadoṣasamubhdavau|"
tau ca śaikṣāṇām| aśaikṣastu bhagavāṁstasmādapunarāvṛttyā gataḥ| śeṣamakleśanirjvaraṁ|
"kāyavākbuddhivaiguṇyaṁ mārgākṣapaṭutāpi vā|"
tadaśaikṣāṇāmapi hīnayānarhatāṁ yathāsambhavamasti| na tu bhagavataḥ| tato niḥśeṣagamanāt sugataḥ| kathamekaḥ suśabdastrīnarthānāha ? tantreṇa nyāyena| tadyathā śveto dhāvati| alambumāṇāṁ yāteti| śvetaḥ śuklaḥ śvā itaḥ śvetaḥ| alambumā nāma grāmaḥ| tasya yātā gantā bumā api grāmaḥ| tasyālaṅganteti| kathaṁ sugataḥ ? yato vidyācaraṇasampannaḥ| vidyā adhiprajñaṁ śikṣā, adhiśīlamadhicittaṁ ca| śikṣācaraṇaṁ vidyā puraścaraṇatvāttayoḥ| ato vidyayā cakṣuṣeva paśyan| itarābhyāṁ caraṇābhyāmiva tathā gamanāt sugataḥ| tadanena padadvayena śāstṛtvasampado heturūktaḥ| lokaviditi lokasya vinayanakālākālādiparijñānāllokavit| puruṣā eva damyā damanīyā vineyatvāt| teṣāṁ sārathiḥ samyagvinetā| tasya sadṛśaḥ sārathirastyeva| tadanyaḥ sugatastatodhikastu| nāstīti anuttaraḥ puruṣadamyasārathiḥ| anena padadvayena śāstṛtvasampado heturuktaḥ| athāsya karmaṇo viṣayaḥ| kiṁ durgatiṁ gatā api ? netyāha| śāstā devānāṁ ca manuṣyāṇāṁ ceti| iti samudaye dharmajñānam||
atha khalu ta ityādinā saptamaṁ kṣaṇamāhuḥ| āścaryamāhārikārthe| paramāścaryamanuparigrāhikāthe| yāvacchabdaḥ paryantārthaḥ| dānapāramitāyā śīla-pāramitāyā yāvat sarvajñatāyāḥ sarvākārajñatāyā ityarthaḥ| āhāriketyākarṣikā| anuparigrāhiketyanuśabdo'nvayārthaḥ| anvayo yuktirnyāyaḥ| aparigrahonutsargayogaḥ| aparigrahānutsargayogayoḥ sāhityam| anvayena parigrāhikā yathā na parigṛṇhāti na cotsṛjati tathā parigrāhiketyarthaḥ| atra śāstram-
iti| ādānamādiparigrahaḥ| anugraho'vikalpanam| ayamaparigrahārthaḥ| atyāga eva atyāgatā| ayamanutsargārthaḥ| bodhisattvāḥ parigṛṇhanti| bhagavatī tān parigrāhayatīti samudaye'nvayajñānakṣāntiḥ||
śakreṇa prastāvakatvādupalakṣitaḥ parivartaḥ śakraparivartaḥ||
āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ dvitīyaḥ parivartaḥ||
III
aprameyaguṇadhāraṇapāramitāstūpasatkāro nāma tṛtīyaḥ|
'maitryādi' iti śāstram| maitrī karuṇāmuditopekṣāścatvāryapramāṇāni maitryādi| tadātmakaṁ darśanamaṣṭamaḥ kṣaṇa ityarthaḥ| taddeśanā nidānam| atha khalu bhagavānityādinā āmantrayate smetyetadantena saṁgītikāra āha| sākṣīkaraṇamaṣṭame kṣaṇe hīnayānapatanapratipakṣagauravātiśayotpādanāya| tameva kṣaṇam| bhagavānāha| yo hītyādinā prajñāpāramitāmiti prakaraṇāddarśanakṣaṇaḥ| prajñā saiva pāraṁgateti pāramitā| kasya pāram ? hīnayānapatanabhūmeḥ| kā cāsau ? yā catur(rṇāṁ) apramāṇātmakaṁ darśanam| tathāhi tatprāpto bodhisattvaḥ sarvasattveṣvātmasamatādarśī tānaśaraṇān hitvā nātmanaḥ kevalasya hitamīhate yena hīnayāne nipatet| tasmānmaitryādirūpaṁ darśanamatra prajñāpāramitā| saiva cāṣṭamaḥ kṣaṇaḥ| tāṁ yaḥ kaścid grahīṣyati yāvat paryavāpsyati sākṣātkaraṇāt| pravartayiṣyatīti parebhyaḥ prakāśitāyāstasyāstairudgrahaṇāt| yāvatpravartanāt| na tasyetyādiranuśaṁstaḥ (saḥ) pravartayiṣyatīti yāvat| iti samudaye anvayajñānam|
'śūnyatāvyāptiḥ' iti śāstram| ṣoḍaśānāṁ śūnyatānāṁ darśanena yā vyāptiḥ sarvāsāṁ darśanaṁ sa navamaḥ kṣaṇaḥ ityarthaḥ| tamāha| na ca khalvityādinā| ihāpi darśanakṣaṇaḥ prajñāpāraṁgateti pāramitā| kasya pāram ? śūnyatānāṁ ṣoḍaśānāmapi| tāsāṁ darśanāt| atrānuśaṁsaḥ| ādvitīyādatha| khalu śabdāt| acchannaḥ pradeśo avakāśaḥ| nipannaḥ śayitaḥ| bhaviṣyati prabandhena pravakṣyati| rakṣāvaraṇasahitā guptiḥ| tatra śastrādinā rakṣā rakṣaniyogādāvaraṇam| svayamupasaṁkramya tasyādhiṣṭhānāt guptiḥ| athavā śarīrasya sarvasukhopasaṁharaṇaṁ rakṣā| bāhyopakramanivāraṇamāvaraṇam| ādhyātmikarogādinivāraṇaṁ guptiḥ| teṣāṁ saṁvidhānaṁ samyak prayogo vā vā manasā vā| iti nirodhe dharmajñānakṣāntiḥ||
'buddhatvasya parigrahaḥ' iti| buddhasya bhāvo buddhatvam| yena buddho bhavati tasya parigrahalakṣaṇaḥ prabhāsvarasamādhidhāraṇāsampat| abuddhakeṣu ca buddhakṣetreṣu buddharūpasyātmanaḥ saṁdarśanam| tamāha| atha khalu śakra ityādinā| imāṁ prajñāpāramitāmitiṁ darśanakṣaṇam| imān guṇāniti lakṣaṇasampadādīn| iyata ityabhyunnatān| dṛṣṭadhārmikāniti dṛṣṭo dharmaḥ prāptaṁ janma| tatrabhavān| pratilabhata ityuddeśaḥ| parigṛṇhātīti nirdeśaḥ| iti nirodhe dharmajñānam||
'sarvasya vyavadānasya' ityekādaśaḥ| vyavadāyantyaneneti vyavadānam| dānapāramitādi| tasya sarvasya parigrahaḥ| tamāha| kiṁ punarityādinā punaraparamityataḥ prāk| iti nirodhe anvayajñānakṣāntiḥ|
'sarvādhivyādhiśātanaṁ' iti| ādhayo vyasanāni| tīrthikairābhimānikaiśca saha vigrahavivādani(vi)rodhāsteṣāṁ śātanam| tathā ca tacchatanaṁ yathā teṣāṁ paścāttata imāṁ śrutavatāṁ tribhiryānaiḥ kleśadurgatisaṁsārāruyā vyādhayaḥ kṣīyante| tasmāt sarvādhiśātanam| darśanaṁ dvādaśaḥ kṣaṇaḥ| tamāha punaraparamityādinā saṁsthāpyanta ityetadantena| dharmamiti śāsanam| vigrahītavyaṁ tāḍanena| vivaditavyaṁ kalahena| virodhayitavyaṁ parasparadveṣeṇa| te'bhiprāyā iti vigrahādyabhiprāyāḥ| evaṁ hyetabhdavatīti| eṣaiva hi dharmatetyarthaḥ imāmiti dvādaśakṣaṇalakṣaṇām| [oṣadhī] oṣaḥ prabhāvaḥ| sa dhīyate'syāmiti dadhāteḥ kvip pratyayaḥ| jātireṣā tata oṣadherajātāvityaṇa bhavati| strīliṅgaścāyaṁ tataḥ kṛdikārādaktiṅ iti dīrghavikalpaḥ| āśīḥ sarpasya daṁṣṭrā| tasyāṁ viṣamasyeti āśīviṣaḥ sarpaḥ| janturdehī| prāṇakajāta iti tiryagviśeṣaḥ| tejaseti prabhāvena| baleneti bādhakatvena| sthāmata ityabādhyatvena| balādhāneneti tadyogena sāmarthyādhānāt| iti nirodhe anvayajñānam|
'nirvāṇagrāhaśāntatvaṁ' iti| grāho'bhiniveśaḥ| etadāha tatkasya hetorityādinā| prajñāpāramiteti trayodaśaḥ kṣaṇaḥ| iti mārge dharmajñānakṣāntiḥ||
'buddhebhyo rakṣaṇādikaṁ' iti buddhebhyo rakṣaṇam| ādiśabdāddevādibhyaḥ| etadāha| catvāraścetyādinā bhaviṣyatītyetadantena| prajñāpārami[tāmi]ti caturdaśakṣaṇaḥ| iti mārge dharmajñānam||
'aprāṇivadhamārabhya sarvākārajñatā naye|
svayaṁ sthitasya sattvānāṁ sthāpanaṁ'
iti prāṇātipātaviratiraprāṇivadhaḥ| tamādiṁ kṛtvā yatpāramitādau yāvatsarvākārajñatāyāṁ sthitasya tatraiva yatpareṣāṁ sthāpanaṁ sa pañcadaśakṣaṇaḥ| etadāha punaraparamityādinā| prajñāpāramitādīnāṁ parebhya upadeśo vacanam| ādeyaṁ grāhyam| tadasya svayamapi teṣu sthitatvādityādeyavacanaḥ| mṛdu priyaṁ vacanamasyeti mṛduvacanaḥ| dānādīnāṁ teṣu ca sthitānāṁ varṇabhāṣaṇāt| mitavacano hitasyaiva vacanāt| aprakīrṇavacano hitasyāpyahitamiśrasyāvacanāt| iti mārge anvayajñānakṣāntiḥ||
'pariṇāmanaṁ' 'dānādīnāṁ ca sambodhau' iti ṣoḍaśa kṣaṇa| tamāha| na ca krodhābhibhūta ityā[ra]bhya svādhyāsyatītyetadantena| paridamayati krodhāsaṁśamanāt| pariṇāmayati unnatilakṣaṇasya mānasya kṣayanayanāt| upanāho vairam| vyāpādaḥ sattvavidveṣaḥ| anuśayo vairānubandhaḥ| smṛtirmaitrī ceti| tayoḥ smṛtimāha| tasyaivamityādinā| teneti vyāpādena| paribhedo vikāraḥ| dhakṣyata iti daheḥ prayogaḥ| etena saparivāyordveṣamānayoḥ prahāṇamuktam| dveṣeṇa hi pareṣāmanugrahaṁ na kurvīta| tasmāttāvubhau prahāya dānādīnāmātmanaḥ kuśalānāmanuttarāyāṁ samyaksaṁbodhau tribhiryānaiḥ sarvasattvaparinirvāpaṇāya pariṇāmena paraṁ darśanaṁ ṣoḍaśa kṣaṇa ityuktaṁ bhavati| ityukto bodhisattvānāṁ darśanamārgaḥ||
lokottara eva darśa[na]mārgo bhāvanāmārgastu dvidhā laukiko lokottaraśca| tāvubhau yathākramaṁ paścādvaktavyau| ādita eva lokottarasya bhāvanāmārgasya kāritraṁ granthalābhavādabhidheyam| tatra śāstram-
[47] sarvato damanaṁ nāmaḥ sarvataḥ kleśanirṇayaḥ|
upakramāviṣahyatvaṁ bodhirādhārapūyatā||2-17||
namanaṁ 'nāmaḥ' sarvata iti vartate| 'sarvataḥ' iti pariśubdārthaḥ| paridamanaṁ pariṇamanaṁ cetyarthaḥ| te ubhe yathākramaṁ dveṣamānayoḥ parikṣayāt| te dve| evamukte śakra ityādinā mahāsattvānāmityetadantenāha| eṣu ṣaṭsu kāritreṣu prajñāpāramitāśabdena bodhisattvānāṁ bhāvanāmārga ucyate| yatheyamityarthaḥ| iti paridamanapariṇāmanakāritre|
'sarvataḥ kleśanirjayaḥ' iti| svaparakleśānāmatyantajayāt| tamāha bhagavānityādinā naitat sthānaṁ vidyata ityetadantena| jīvitāntarāyo veti| tatraiva śastrasampāte paropakrameṇa veti| mṛgayādimadhyagatopi parasyaiṣa upakramaḥ| pareṣāṁ tena| svaparakleśārjanayā bhagavatyā tena nirjitāstasyaiṣa niṣyanda iti bhāvaḥ| iti kleśanirjayākāritram||
jīvitāntarāyāya kṛtāḥ parairupakramāstasminna prabhavantīti 'upakramāviṣahyatvam"| tadāha| sacedityādinā nobhayavyābādhāya cetayata ityetadantena| tatreti śarīre| tatkasya hetoriti tadapatanaṁ kutaḥ ? uttaraṁ mahāvidyetyādinā| sarvakālaṁ sarvatra deśe sarvavipakṣeṣu vāpratihataprabhāvatvādyathākramaṁ mahatī| apramāṇā aparimāṇā ca| tato'dhikābhāvād anuttarā| samābhāvād asamā| samena samaḥ samasamaḥ| kiñcidūnajātī[ya]tvāt samasamā| tasyā apyabhāvād asamasamā| ātmano ābādhaḥ| upaghātaḥ| evaṁ pareṣāmubhayasya ca tadartha na cetayate| na cittaṁ vyāpārayati| tasmātparopakramairaviṣahyatvamasyāḥ karmeti| upakramāviṣahyatvakāritram||
'bodhiḥ' iti| anuttarā samyaksaṁbodhiḥ| pañcamaṁ kāritram| tadāha| acaitanyeṣu sarvajñajñānena| vyavalokayiṣyatīti| vinayanādyartham| tatkasya hetoriti tat sarvajñajñānaṁ kutaḥ ? na taktiñcidasti yanna prāptamiti| sarve hi buddhadharmāḥ prāptavyāḥ| te ca pratyātmavedyāḥ| tato yadyanena prāptā na syurnāyaṁ sarvavibhdavet| tasmānna tatkiñcidasti yadasya na prāptaṁ syāt| tataḥ prāpyamitaracca sarvaṁ jānātīti na tatkiñcidasti yadasya na jñātaṁ syāt| prakarṣagataṁ ca sākṣātkārijñānamiha gṛhyate| tata āha| na kiñcidasti yadasākṣātkṛtaṁ syāt ? iti vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| tasmādasau sarvajñaḥ| tasya jñānaṁ sarvajñajñānam| saiva samyaksambodhiḥ| tathā hi samyagjñānaṁ sambodhiḥ| samyagiti sākṣāt| saiva bodhivivakṣātaḥ sarvotkarṣagataḥ samyaksambodhiḥ sarvajñānaṁ ceti| vyavahārato bhedo na vastutaḥ| abhisaṁbhotsyata iti pratilapsyate| iti sambodhikāritram||
'ādhārapūjyatā' iti| dvividha ādhāraḥ| eka pustakagatāyāḥ tasyā apara udgṛhyamānāyā yāvaduddiśyamānāyāḥ tasya pūjyatā tadvadeva dvividhā| tatra gatānāṁ sattvānāṁ parairaviheṭhanīyatā| te dve yathākramaṁ punaraparabāhyadvayena parigṛṇhātītyetadantenāha| antaśa iti paramāpacaye| na satkariṣyata iti sthāpanādūrdhvam| avatāro randhramavakāśaḥ| sthāpayitveti bahiṣkṛtya| pūrvajanmano'paraparyāyavedanīyaṁ niyatavipākamakuśalaṁ pūrvakarma| tasya vipāko'niṣṭaphalam| imamiti yathoktam| tadyathetyādinā dṛṣṭāntaḥ| evamevetyādinā dārṣṭāntikaḥ| bodhimaṇḍagata iti| maṇḍaḥ sāraḥ| bodhyarthe maṇḍo bodhimaṇḍaḥ| tasminniṣadha bodheradhigamāt| kasya sāraḥ? kāñcanamayyāḥ pṛthivyāḥ| tathāhi vivarti(rta) syādau| kāñcanamayyāṁ pṛthivyāmabhinirvṛttāyāṁ caturatnamaye merau saptasu kāñcanaparvateṣu saptasu sitāsu bāhyamahodadhau, ayameva cakravāte(vṭhe) abhinirvṛtte, kāñcanamayyāḥ pṛthivyāḥ sāro vajramayaḥ samabhyudgataḥ| yo mṛnma (ṇma)yeṣu caturṣu dvīpeṣvaṣṭāsu cāntaradvīpeṣvabhinirvṛtteṣu jambūdvīpasya nābhiḥ saṁvṛttaḥ sa ca vajramayatvādvodhāsanatvācca vajrāsanamityucyate| sa bodhimaṇḍaḥ| taṁ gatāḥ prāptāḥ| samante bhavaḥ sāmantaḥ| veṣṭanaparisāmantaḥ pariveṣṭaḥ| abhyantaraṁ madhyam| bodhāya vṛkṣo bodhivṛkṣaḥ| tanmūle niṣadha bodheradhigamāt| tasya mūlaṁ mūlābhiniveśaparicchinnaḥ pradeśaḥ| tadgataḥ| vāśabdāḥ parasparāpekṣayā vikalpārthāḥ| viheṭhayitumiti vihiṁsitum| vyāpādayitumiti nihaṁtum| āveśayitumiti bhūtapiśācādipraveśanāt| bhayādipratipakṣatvāt| abhayamavairamanuttrāsaṁ mahāmaitrīnāmekamapramāṇam| prabhāvayantīti niṣpādayanti prakāśayantīti sasainyasya mārasya vighnatopi kramaṇāt| caityabhūta iti| cāyṛ pūjāyām| cāyyate devatā asminniti caityam| kṛtyalyuṭo bahulamityadhikaraṇe ṇyat| āya edbhāvaśca stūpa ityarthaḥ| tadbhūtastattādṛśaḥ| nirmālyāderakarṣārhatvāt| apacāyanīyaḥ| yataścaityabhūtastamanye na hiṁsanti| yataḥ śaraṇādistatastatragatā avadhyā bhavanti| tatra sannihitaṁ trāyata iti trāṇam| abhyupagacchato bhayaṁ śṛṇātīti śaraṇam| abhayā līyante asminniti layanam| paramayanaṁ parāyaṇaṁ parā gatiḥ| iti ṣaṣṭhamādhārapūjyatākāritrama||
laukiko bhāvanāmārgaḥ| ādau vaktavya ādyatvāt| sa ca trividhaḥ| adhimuktimanaskāraḥ pariṇāmanāmanaskāro'numodanāmanaskāraśca| tatrādhimuktimanaskāramadhikṛtya śāstram-
[48] adhimuktistridhā jñeyā svārthā ca svaparārthikā|
parārthikaiveti
svasyaiva svaparayoḥ parasyaiva cārthaḥ pradhānamāśayato yasyāṁ sā yathākramaṁ 'svārthā' 'svaparārthā' parārthaiva' ca| tataḥ śāstram-
eṣā ca pratyekaṁ trividheṣyate||2-28||
[49] mṛdvī madhyādhimātrā ca
'eṣā' iti svārthādiḥ| 'trividhā' mṛdvayādibhedena| tataḥ śāstram-
mṛdumadhyādi bhedataḥ|
sā punastrividhā
mṛdvayādīnāṁ pratyekaṁ mṛdvayādibhedāt| tadyathā svārthādimṛdumṛdvī mṛdumadhyāmṛdvadhimātrā| madhyamṛdvī madhyamadhyā madhyādhimātrā| adhimātramṛdvī adhimātramadhyā adhimātrādhimātrā ca| evaṁ svaparārthā| evaṁ parārthā ca| tata śāstram-
ityevaṁ saptaviṁśatidhā matā||2-29||
'ityevaṁ' trīṇi vārāṇi tribhirbhedāt 'saptaviṁśatidhā' iṣyate|
adhimuktiḥ śraddhāchandau saṁpratyayābhilāṣalakṣaṇau kvādhimukti ? sūtrasūtrārtharūpāyāṁ bhagavatyāṁ taccaryāyāṁ ca lekhanādikāyāṁ tatpūjāyāṁ ca puṣpādibhirbahuvidhāttābhiḥ| caryāpūjobhdave ca puṇye yathā sūtram| tatra prathamā| evamukte śakra ityādinā yaḥ prajñāpāramitāyai pūjāṁ kariṣyatītyetadantena| likhitveti svayam| pustakagatāṁ vā kṛtveti pareṇa| divyābhiriti viśiṣṭābhiḥ| javānka(?)puṣpādivarjanāt| puṣpāṇi muktakusumāni| mālyāni srajaḥ| gandhā gandhadārūṇi| vilepanāni sa (ta)māla bhavāni| cūrṇā agarucandanādīnām| cīvarāṇi vastrāṇi| pūjābhiriti nivedyādibhiḥ| bahuvidhābhiriti bhakṣyalehyādibhedāt| puṣpādibhiḥ satkuryāditi sambandhaḥ| pūjayedityarthaḥ| gurukuryāditi gauraveṇa| mānayediti premnā(mṇā)| pūjayediti praṇāmāñjalistutyādibhiḥ| arcayediti dakṣiṇāvartaiḥ| apacāyediti nirmālyādyapanayanaiḥ| śarīrāṇīti dhātūna| stūpeṣviti cetyeṣu pratiṣṭhāpayedavasthāpayet| parigṛṇhīyāt karaṇḍādīn kṛtvā| dhārayedvā karaṇḍādivahanāt| tāṁśceti stūpakaraṇḍādīn| yoyaṁ sarvajñatātmabhāva iti sarvajñataivātmabhāvaḥ| sa nirvartitaḥ| katamasyāṁ pratipadi śikṣamāṇena yāvatsamyaksambuddhena| kā punaḥ sarvajñatetyāha| anuttarāsamyaksambodhiḥ sarvajñateti| abhinirvartitārthaḥ| ka ityāha| asyāpyarthamāha| pratilabdheti| ihaiveti asyāmeva| ātmabhāvaścāsau ātmaprajñapteḥ śarīraṁ ca rūpakāyastathāgato gacchati| kiṁ gacchati tathāgata iti| saṁkhyāṁ gaṇanām| prajñāpāramitā ca upāyakauśalyaṁ ca tābhyāṁ nirjātaḥ san| prabhāvanāntāścatvāro nirdeśāḥ| loke pratītiḥ prabhāvanā| ayamevaiti bhagavatīpūjakaḥ| tatra iti tathāgataśarīrapūjakāt| śeṣaṁ subodham| iti svārthādhimuktiḥ mṛdumṛdvī||
evamukte śakra ityādinā hīnaprajñairityetadantena dvītiyā| likhiṣyanti yāvatparyavāpsyantīti svārthaḥ| tata ūrdhva parārthaḥ| tatra pravartayiṣyantītyuddeśaḥ| tribhirnirdeśaḥ| deśayiṣyantītyarthataḥ| upadekṣyantītityavadiṣyanti| uddekṣyantīti granthataḥ| svādhyāsyantīti svādhyāna(ya)ma(mi)tyabhyāsaḥ| mahārthikā mahāphalā| sā kṛtā satī evaṁ bhaviṣyatīti mahāphalaiva bhaviṣyatīti| na jñāsyantīti na śroṣyanti śabdataḥ| na vetsyantīti pustakaṁ na lapsyante| na vedayiṣyantīti| vedanaṁ vedaḥ arthajñānam| tatkarotītiṇic| arthaṁ na jñāsyantītyarthaḥ| uteti prakārāntaram| avetyeti lokottareṇa jñānena satyān jñātvā| prasādaḥ cittagato dharmaḥ| yena cittamatyantamakaluṣīkriyate| udakamiva dakaprasādena maṇinā| śrotasa āpattiḥ saiva phalam| sakṛdāgāmino'nāgāminaśca phalam| arhato bhāvo'rhatvaṁ caturthaphalam| ātmānamekaṁ prati bodhiḥ pratyekabodhiḥ| upavṛṁhayitveti lyap kasmānna bhavati ? upabṛhaṁnamupabṛṁhaḥ taṁ kṛtvetyeke| tathāpi prāpnoti| curādau saṁgrāmayatipāṭhasya niyamārthatvāt' saṁgrāmayatereva sopasargāt nānyasmāditi| tasmāt prādipratirūpako yanna prādiḥ pradattādivat| avinivartanāya hitā avinivartanīyā| durabhisambheveti durlabhā| vīryaṁ kuśale karmaṇyutsāhaḥ| kutsitakarmaṇi saktaḥ kusīdaḥ| sīdateḥ sapratyayo'ravindavat| sattvaṁ dhairyaḥ| cittaṁ samādhiḥ| saṁjñā smṛtiḥ| adhimuktiḥ śraddhā| tattvapravicayaḥ prajñā| śraddhādindriyāṇāṁ daurbalyaṁ hīnavīryādipadairucyate| tatra hīnavīryaḥ kusīdairiti viryendriyasya hīnasattvaiḥ| hīnacittairiti samādhīndriyasya| hīnasaṁjñairiti smṛtīndriyasya| hīnādhimuktikairiti śraddhendriyasya| hīnaprajñairiti prajñendriyasya| bhagavatyā durabhisambhavatvajñānaṁ sopattikaṁ caryātirekaḥ| puṇyātireka ūhyaḥ| śeṣaṁ pūrvavat| iti svārthādhimuktirmṛdumadhyā||
tasmāttarhītyādinā pratisartavyāntena tṛtīyā| abhīkṣṇaṁ śravaṇādi paripraśnaśca saṁśayacddedārthaḥ| pratisartavyatāyāśca sopattikaṁ jñānamante caryātireka ūhyaḥ| śeṣaṁ pūrvavat| iti svārthādhimuktirmṛdvadhimātrā||
tasmāttarhītyādinā dvitīyaprasavatiparyantena caturthī| saptaratnāni tadyathā suvarṇa rūpyaṁ vaiḍūrya musāragalvaṁ| aśmagarbhaḥ lohitikā muktā karketanaṁ ca| tannidānamiti taddhetukam bhagavatyāṁ śraddhadhimokṣaprasādāḥ| cittotpādo'dhyāśayataḥ| śravaṇādikaṁ arthavivaraṇaṁ manasā anvavekṣā parimīmāṁsā ca| pustakagatāṁ vā kṛtvā saddharmacirasthiti hetornetrya vaikalyāya ca| avasthāpanaṁ caryātirekaḥ puṇyātirekaḥ| yathāpāṭhaṁ śeṣa purvavat| iti svārthadhimaktirmadhyamṛdvī||
tiṣṭhantu khalvityādinā dvitīya prasavatiparyantena pañcamī| eṣa eva dvitīyo mūrajaphalena mahatā jambuvṛkṣeṇa lakṣitatvāt jambūdvīpaḥ| tato nidānamutpattirasyeti tathoktam| śeṣaṁ subodham| itaḥ prabhṛti yatrānuśaṁsaḥ paṭhyate na caryātirekastatra yadyathoktānuśaṁsa śraddhādikaṁ sa caryātirekaḥ| iti svārthādhimuktirmadhyamadhyā||
tiṣṭhantvityādinā dvitīyaprasavatyantena ṣaṣṭhī| catvāro mahādvīpā āsminniti cāturmahādvīpaḥ| svārthe aṇa| lokadhāraṇāt lokadhātau| śeṣaṁ tathaiva| iti svārthādhimuktirmadhyādhimātrā||
tiṣṭhantvityādi dvitīyaprasavatiparyantā saptamī| caturdvīpakānāṁ sahasraṁ parimāṇamasyeti sāhasraḥ| sa eva paripurṇatvena cūḍāyogāt cūḍikaḥ| iti svārthādhimuktiradhimātramṛdvī||
tathobhayāntā aṣṭamī| dvīḥsāhasraṁ parimāṇamasyeti dvisāhasraḥ sāhasrasahasramityarthaḥ| sa ca madhyamaḥ sāhasramahāsāhasrayormadhyatvāt| iti svārthadhimuktiradhimātramadhyā||
tathaivāntau navamyām| triḥsahasraṁ parimāṇamasyeti trisāhasram| dvi(tri)sāhasrāṇāṁ sahasramityarthaḥ| sa eva mahāsāhasraḥ| iti svārthādhimuktiradhimātrādhimātrā||
tiṣṭhantvādirbhavatiparyantā daśamī| trisāhasra eva lokadhātuḥ| kintu tasmin sarvasattvā manuṣyā bhaveyuḥ| na pūrvaṁ na caramamasminnityapūrvācaramam sahetyarthaḥ| ato jñāyata iha sattvā eva sattvāḥ pūrvatra manuṣyā eveti| parikalpaḥ kalpanā| yāvajjīvaṁ caityapūjā sarvāsu| iha tu kalpaṁ vā kalpāvaśeṣaṁ vā| asyāṁ ca sarvagītavādyaiḥ sarvapuṣpādibhiścaityapūjātirekaḥ| bhagavatīpūjāpuṇyātirekopapattijñānamante| so'syāṁ caryāpūjātireka| iti parārthadhimuktirmṛdumṛdvī||
tiṣṭhantvityādinā prajñāpāramitā mahāsamudrādityetadantenaikādaśī| gaṅgānadīvālikopameṣu trisāhasreṣviti stupasatkāre viśeṣaḥ| śeṣaṁ daśamīvat| bhagavatīcaryāpūjāsu sopapattikamanuśaṁsavistara parijñānamatirekaḥ| idṛśatvena cittātikramād acintyā sadṛśābhāvād atulyam| puṇyābhisaṁskāraḥ puṇyakarma| śatatamīmapītyādi| ādāvante ca kalāṁ nopaitīti vacanaṁ madhyepi sambandhārtham| atra ca bhāgaḥ kalā| nopaitīti nārghati| na labhata ityarthaḥ| na kevalaṁ kalāṁ nopaiti tulanārtham| kiṁ tarhi saṁkhyāmapi kalāmapi gaṇanāmapi| apiśabdaiḥ parasparāpekṣayā samuccayaḥ| uktaṁ yathā kalāṁ nopaiti| kathaṁ saṁkhyā ? saṁkhyābhirekai [ra] pyatulanāt| pūrvakasya puṇyasya śatamapi sahasramapi yāvatkoṭīśatasahasramapi paścimasya puṇyasya tulanāya na kṣamata iti| gaṇanā gaṇitaṁ pratyutpannādiḥ| tāṁ kathaṁ nopaiti ? tadatirekepyatulanāt| pūrvakasya puṇyasya pañcaguṇāpi viṁśatirdaśaguṇamapi sa (śa)taṁ yāvallakṣaguṇāpi koṭī paścimasya puṇyasya tulanāya na kṣamata iti| upamāmapyaupamyapi upaniśāmapi na kṣama [ta] iti pareṇa sambandhaḥ| upamitirūpamā| saiva aupamyam| 'svārthe pyañ| upaniśānamupaniśā| tatrābhinnamupamānamupamā saṁkhyātamupamānamaupamyam| gaṇitamupamānamupaniśā| tadapi trayaṁ tulanāya na kṣamate| tadyathā kalāprasṛtopamenāpi pūrvakeṇa na śakyamuttaraṁ tulayitum| daśaprasṛtopamenāpīti| upaniṣadamapi na kṣamata iti| evamatyantatulanābhāvāt tulanārthayā upaniṣat samīpaniṣadanaṁ pārśvato'vasthitiḥ, tāmapi nārhatītyarthaḥ| mārṣeti āmantraṇam| āryetyarthaḥ| samudācārā abhiprāyāḥ| samanvāhāraḥ smaraṇam| svādhyāyo mano jāpaḥ| mahāvidyādipada trayaṁ vyākhyātama| ato'dhikāyā vidyāyā abhāvānniruttarā| atodhikasya dharmasyābhāvādanuttarā| tulyavidyāntarābhāvā dasamā| asamaistathāgataiḥ samatvādasamasamā| prabhāvyanta iti prakāśante| saptabhirbodhyaṅgaiḥ samprayuktāni taṁ niśrayatvāt| taiḥ parigṛhītā adhiṣṭhitāḥ| buddhānāṁ jñānaṁ svayaṁ bhāvāt svayambhū| cittātikramādacintyam| pūrvaśruteneti pūrvaśrutobhdavena| auṣadhītāra iti auṣadhyaśca tārāśca| avabhāsayantītyavabhāsaṁ kurvanti| dharmo nirvāṇaṁ sarvadharmotkṛṣṭatvāt| sa eva samaḥ yānatrayasya dhāraṇatvāt| sa eva sa (śa)maḥ kleśaduḥkhopasamatvāt| tasmai caryā| kuśalaṁ sucaritaṁ tasya caryā| viṣamo mṛtyuhetuḥ| tasyāparihāro viṣamāparihāraḥ| ayamuddeśaḥ| śeṣo nirdeśaḥ| daṇḍa upavāsanādiḥ| parigṛhītatvaṁ pratyupasthiteti| tatsvabhāvena tathābhāvāt| vyāḍāḥ caṇḍamṛgāḥ| sarīsṛpāḥ sarpāḥ kuṭilaṁ gamanāt| teṣāṁ kāntāraḥ| sthāpayitvetyādi yatpūrvakarmavipākena taṁ bahiṣkṛtya| samanvāhāro manasikaraṇam| pratihatacittā iti sadveṣacitāḥ| vicakṣuḥ vimanāḥ| balakāyo balasamūhaḥ| tasya catvāryaṅgāni gajavājipattirathāḥ| vyūhaḥ sannipātaḥ| bimbisāro magadhādhipaḥ| prasenajit srāvastīpatiḥ| śākyāḥ śākyakulajāḥ kṣatriyāḥ| licchavayo vaiśālakāḥ| pratyu[dā]vṛtto nivṛttaḥ| vihāyasāntarīkṣagatā iti ākāśenākāśaṅgatāḥ| cirasyeti cireṇa| upāvṛtteti punarāyātā| avarakeṇeti alpakena| yathā prajñāpāramitā tathābhāvaṁ tathātvam| prajñāpāramitaiva mahāsamudraḥ| iti svaparārthādhimuktiḥ mṛdumadhyā||
atha khalvityādinā dvitīya pariṇāyikāntena dvādaśī| ṣaṭpāramitānāyikatvādijñānaṁ sopattikaścaryātirekaḥ puṇyātireka uktaḥ| śeṣaṁ pūrvavat| varṇaḥ stotraṁ guṇā vā| pūrvaṅgameti agreśvarī| nāyiketi saṁgrāhikā| pariṇāyiketi saṁvardhikā| prajñāpāramitā hi svayemeva paramatvāt pāramitā| itarāstayaiva sarvajñatāyāṁ pariṇāmitatvena| śeṣaṁ subodham| iti svaparārthadhimuktirmṛdvadhimātrā|
atha khalvityādinā guṇān vadāmītyetadantena trayodaśī| yopyenāṁ pustakagatāṁ saddharmacirasthitihetoḥ sthāpayitvā pūjayet| tasyāpi sarva ete'nuśaṁsā iti jñānamatra caryadhikyam| iti svaparārthādhimuktirmadhyamṛdvī|
evamukta ityādirdvitīyapunaraparāt prāk caturdaśī| ryātireko yathābhūtam| iti svaparārthādhimuktirmadhyamadhyā|
punaraparamityādinā yatra khalu punarityataḥ prāk pañcadaśī| pratyanuyogaḥ praśnaḥ| iti svaparārthādhimuktirmadhyādhimātrā||
yatra khalvityādinā evamukta ityataḥ prāk ṣoḍaśī| sarvadevopasaṁkramaṇaśraddhā tebhyaśca dharmadānacaryātirekaḥ| iti svaparārthādhimuktiradhimātramṛdvī||
evamukta ityādinā dṛṣṭadhārmikān guṇān parigṛṇhātītyetadantena saptadaśī| devādyāgamanārcanajñānāt praharṣo bhagavatīprabhāvena śraddhādikaṁ caryātirekaḥ| saṁjānīta iti saṁlakṣayati| niṣṭheti niścayaḥ| gantavyeti kartavyā| amānuṣaṁ sattvamiti manuṣyeṣu bhavo mānuṣaḥ| na tathā amānuṣaḥ| aśucyabhāvāt caukṣaḥ| puṣpādiyogāt śuciḥ| apakramaṇamapamaraṇam| klamathaḥ pīḍā| udāro mahān| pratibhotsyata iti budhyateḥ prayogaḥ| gṛddhiḥ abhilāṣaḥ| saṁjñā smṛti| iti svaparārthādhimuktiradhimātramadhyā||
punaraparamityādinā āparivartasamāpteraṣṭādaśī| caryātireko yathāsūtram| iti svaparārthādhimuktiradhimātrādhimātrā||
aprameyetyādi| atra stūpaścaityam| pāramitā prajñāpāramitā| dhāraṇaṁ dvividham| pustakagatāṁ kṛtvā yadasyāḥ saddharmacirasthitaye bahiḥsthāpanam| yaccodgrahaṇadhāraṇādibhiradhyātmameva sthāpanam||
aprameyaguṇadhāraṇaṁ yasyāḥ sā tathoktā| tathoktā ca sā parāmitā ca sā ca stūpaśceti dvandvaḥ| tayoḥ satkāraḥ puṣpādibhiḥ pūjā| tadabhidhāyī parivarto'prameyaguṇadhāraṇastūpasatkāraparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ tṛtīyaḥ parivartaḥ||
IV
guṇaparikīrtanaparivarto nāma caturthaḥ|
adhimuktayo'dhikṛtāḥ| tatra nava svāerthā navaiva ca svaparārthā uktāḥ| asmiṁstu parivarte navaiva parārthā vaktavyāḥ| tatrādau tathāgataśarīreṣvityetadantena ūnaviṁśatitamī| prajñāpāramitaiva dharmakāyatvādatyantapūjyā| tathā rūpakāyaḥ satyakāyatvādityetasminnarthe yau śraddhāprasādau sāmarthyagamyaśca mātrātirekaḥ sa iha caryātirekaḥ| tathāgatānāṁ śarīrāṇi dhātavaḥ| karaṇe ṣaṣṭhī| taiḥ paripūrṇaḥ| kiṁ vyāptimātreṇa ? netyāha| cūḍikābaddha iti| dīyeta iti upanyasyeta| ekatareṇa pravāryamāṇa iti| anayorekaṁ gṛhāṇeti nimantryamānaḥ| citrīkāro gauravātiśayaḥ| gurutarā hi bhagavatī tebhyaḥ| etaddhi śarīramiti| yā prajñāpāramitā| bhūtārthastathyārthaḥ| tadyogāt bhūtārthikam| sīdatīti sat| anityaḥ| saccāsau kāyaśceti satkāyo rūpakāyaḥ| dharmakāyapariniṣpattita iti| atrāryamārgo dharmaḥ| sa ca prakarṣa gataḥ prajñāpāramitaiva| nānityaḥ pravāhanityatvāt| bhūtakoṭiprabhāvita iti| bhūtāni tattvāni teṣāṁ koṭiragram| tato'dhikasya tattvasyābhāvāt| tasyāmeva prabhāvito vyahṛtastādātmyāt| katamaḥ kāya ityāha| yadutetyādi| tathatāmātraparamārthaṁ taddarśanī prajñāpāramitā na tato bhidyata iti bhāvaḥ| tatkiṁ tathāgatadhātuṣvagauravameva ? netyāha| na khalvityādi subodham| iti parārthādhimuktirmṛdumṛdvī||
api tvityādinā tiṣṭhatu khalvityataḥ prāgviṁśatitamī| apituśabdo viśeṣārthaḥ| yadyapi teṣu me gauravaṁ tathāpītyarthaḥ| punaḥśabdastu pūrvamapi viśeṣayoktatvāt| nirjātānīti viśeṣaṇatvepi hetutvaṁ gamyate nirjātatvādityarthaḥ| tadyathāpītyādinā dṛṣṭāntaḥ devasabhādhikaraṇatvāt devasabhā mahatī śālā yasyāṁ śakrastrayastriṁśebhyo dharma deśayati| ata eva sā sudharmetyucyate| [a] sya ca sudarśanasya devanagarasya dakṣiṇapaścimadigbhāga iti| īṣo (śo) mahāpuruṣaḥ| tasyākhyā pratibhāso rūciḥ| mahatī śākhā asyeti maheśākhyaḥ| mahānmanā ityarthaḥ| sa ceha jñānātmā samyaksaṁbuddhaḥ| tasya hetupratyayabhūto hetusvabhāvo pratyayasvabhāvo ca| ata evāha| tathāgatasyetyādi| tatra sarvajñajñānaṁ śakravat| tathāgatadhātavo nāsya hetupratyayabhūtāḥ| śakrasya tadāsanavat| pūrvatra kāyasyādhārabhūto rūpakāya evoktaḥ| iha tu maheśākhyasya jñānakāyasyāsanasthānīyaḥ| ityasminnarthe yau śraddhāprasādau sa caryātirekaḥ| iti parārthādhimuktirmṛdumadhyā||
tiṣṭhatvityādinā tathāgataśarīreṣvityetadantena ekaviṁśatitamī| ihoktabhagavatīmāhātmye yau śraddhāprasādau sa eva caryātirekaḥ| iti parārthādhimuktirmṛdvavadhimātrā||
api tvādi tathāgataśarīrāntāt dvāviṁśatitamī| tathāgato hi sarvalokā (ke) bhyudgatatvāt pūjyataraḥ pūjyatamaḥ sa ca sarvajñajñānam| tato yadi dhātavastadādhāratvāt pūjyāstadā tajjananī tatopi pūjyatamā kā kathā dhātūnāmityasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyamṛdvī||
api tvityādinā bhājanabhūtānyabhūvannityetadantena trayoviṁśatitamī| prajñāpāramitāyāḥ sarvajñajñānasya ca guṇā ihoktamaṇiratnānusāreṇa veditavyāḥ| yathā coddhṛtepi tasmiṁ maṇiratnakaraṇḍakaḥ spṛhaṇīyo bhavati| evaṁ buddhastanmātro guṇaiḥ parinirvṛtepi bhagavati dhātavaḥ pūjyā bhavantītyasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyamadhyā||
yathā ca bhagavā(va)nityādinā tathāgataśarīreṣvityetadantena caturviśatitamī| yathā prajñāpāramitānirjātatvāddeśanādharmaḥ parairapi nirdeśyamānaḥ pūjyo bhavati| rājapuruṣaśca rājānubhāvādakutobhayaḥ sarvatra pūjyaḥ| evaṁ prajñāpāramitānirjātatvāttadanubhāvācca dhātavaḥ pūjyā ityasminnarthe puṇyātireke ca śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktirmadhyādhimātrā||
api tvityādinā pūjā kṛtā bhavatītyetadantena pañcaviṁśatitamī| bhagavatīpūjayā traiyadhvikatathāgatāḥ pūjitā bhavantītyasminnarthe śraddhādikaṁ caryātirekaḥ| iti parārthādhimuktiradhimātramṛdvī||
punaraparamityādinā dvitīyaṁ paśyatiparyantena ṣaḍviṁśatitamī| traiyadhvikatathāgatānāṁ dharmatayā darśayitrī bhagavatyevetyasminnarthe śraddhādikaṁ caryātirekaḥ| dharmatā dharmakāyaḥ sa ca prajñāpāramitaiveti bhāvaḥ| aparisamāpte eva śakravākye bhagavānāha evametadityādi| ahamapyabhisaṁbuddha iti yāvat| āgamyeti prāpya hetuṁkṛtya| iyatāpi bhagavatyāḥ samyaksaṁbodhikāraṇatvamuktaṁ na tu dharmakāyatvam| tadupasūcanāya punaḥ śakra āha| mahāpāramitetyādi| samyakprajānātīti niṣprapañcena jñānena vettītyarthaḥ| saṁpaśyatīti sarvākāraṁ paśyatītyarthaḥ| sphuṭīkarttu bhagavānāha| evametadityādi| iti parārthādhimuktiradhimātramadhyā||
atha khalu śakra ityādinā āparivartasamāpteḥ saptaviṁśatitamī| sarva mahāyānaṁ pāramitābhiḥ saṁgṛhītam| tāsu bhagavatī pradhānaṁ pūrvaṅgamatvāt saṁgrāhakatvāccetyasminnarthe śraddhādikaṁ caryātirekaḥ| upāyakauśalyena parigṛhītānāmityuddeśaḥ| prajñāpāramitayā sarvākārajñatāyāṁ pariṇāmitānāmiti nirdeśaḥ| tatra prakṛtipāramitānāṁ dṛṣṭāntā nānāpuṣpādikā vṛkṣāḥ| ekarasā tu chāyā teṣāmupāyakauśalyaparigṛhītānāṁ dṛṣṭāntaḥ| iti parārthādhimuktiradhimātrādhimātrā||
prakṛtatvātprajñāpāramitāyāḥ ye guṇāsteṣāṁ parikīrtanaḥ parivartastathoktaḥ|
āryāṣṭasāhastrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākāraśāntiviracitāyāṁ caturthaḥ parivartaḥ||
V
puṇyaparyāyaparivarto nāma pañcamaḥ|
uktaṁ 'kāritramadhimuktiśca'| 'stutistobhitaśaṁsitāḥ' vaktavyāḥ 'stutaṁ' sutiḥ| 'stobhitaṁ' stotraḥ| subdhātorbhāve ktaḥ| śaṁsanaṁ śaṁsaḥ| so'syāstīti śaṁsī| tabhdāvaḥ 'śaṁsitā' praśaṁsetyarthaḥ| ataḥ śāstram-
[50] stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati|
adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate||2-20||
prajñāpāramitāyā yo'dhimokṣaḥ pūrvamuktaḥ svārthobhayārthaparārthabhedena trayodhimuktinavakā ityarthaḥ| tasya guṇobhdāvanaṁ 'mātrāṇāṁ' prabhedānāṁ 'tribhirnavakaiḥ' yathākramam| 'stutiḥ stobhaḥ praśaṁsā ca' 'iṣyata' ityekavacanaṁ stutyādibhiḥ pratyekamabhisambandhāt| tatra guṇobhdāvanasya mṛdumadhyādhimātrabhedāḥ stutistobhapraśaṁsāḥ| tāsāmapi mṛdumṛdvādayo'dhimātrādhimātraparyantāḥ prabhedāstrayo navakā ityarthaḥ| tāsāṁ dvau hetū bodhisattvasya parārthakaraṇaśaktiḥ parārthapradhānatā ca|
tatrādau punaraparamityataḥ prāk prathamā| asyāṁ parārthakaraṇaśaktistriṣu vastuṣvadhimokṣo dṛḍhataraḥ| kartavyopadeśe bhagavatīguṇe svayaṁ ca tasyāḥ kartavyatayādau śakra āha| ya ityādinā adhimuñcedityetadantena| yo bhagavan kulaputro vā kuladuhitā vādhimuñcediti sambandhaḥ| kimadhimuñcedityāha| imāmityādi sarvam| imāṁ prajñāpāramitāmadhyāśayataḥ śṛṇuyādudgṛṇhīyāt| yāvannetryavaikalyeneti| kathamityāha| bodhāya bodhaye cittamutpādya| kīdṛśaḥ prasannacitto'syāmeva| katham ? adhimucya| imāmaviparītatvenātyantamavadhārya| tacca śraddhayeti darśayitumāha| abhiśraddadhadavakalpayan| imāmeva| hetau śatṛpratyayaḥ| asyāmeva śraddhayetyarthaḥ| āse(śe)rate kuśalā dharmā asminnityāśayaḥ| jalāśayavat| sa punaḥ śraddhācchandau| adhikaḥ prakaṣṭa āśayo adhyāśayaḥ| tena śṛṇuyād granthato'rthataśca| udgṛṇhīyād āvartayet| dhārayediti hṛdaye sthāpayet| vācayet pāṭhayet| paryavāpnuyāditi sarvathā avagaccheta| iyatā svārtho uktaḥ|
pravartayediti pareṣu sañcārayet| ayamuddeśaḥ| paro nirdeśaḥ| deśayedgranthato bhāṣaṇāt| upadiśed arthataḥ| uddiśedityavavadet| iyato parārthaḥ|
svādhyāyediti sutarāmabhyaset| punaḥ punaḥ svārthakaraṇāt| parebhyaśca samprakāśayediti santataṁ prakāśayedgranthataḥ| vistareṇeti bahubhyaḥ prakāśanāt| vivṛṇuyāditi vistareṇeti vartate| manasā'nvavekṣeteti cittenānubudhya saṁyojya paśyet| sa(śa)mathotpādanāt| parimīmāṁsāmiti vicārāṇāṁ vipaśyanotpādanāt| iyatā caryoktā|
asyā abhāve pakṣāntaramāha| pustaketyādinā| ata eva antaśaḥśabdaḥ| pustakagatāmiti| imāmeva dhārayediti| avinaśvarī kuryāt| sthāpayediti svagṛhādau| tisṛbhirāśaṁsābhiḥ| santa āryāḥ| teṣāṁ dharmamārga iti saddharmaḥ| tasya cirasthitiḥ| taddhetoḥ tadartham| iyaṁ hi sādhāraṇaḥ| saddharma iti prathameyamāśaṁsā sarvāryānadhikṛtya| buddhāśca lokaguravasteṣāṁ ca kṛtajñairasmābhirbhavitavyam| teṣāmiyaṁ netrī bodheḥ prāpikā prajñā| taistrikalpāsaṁkhyeyā pariśrameṇotpādya samyaganāgatajanatārthāya svavaṁśe'vasthāpitā| yāvadasmānupagatā| tato mā buddhanetrī samucchedobhūd ityapīmāṁ sthāpayet| iti dvitīyeyamāśaṁsā buddhānadhikṛtya| bodhisattvānāṁ cānugrahopasaṁhāraḥ karaṇīyaḥ| sa ca kṛto bhaviṣyati| anayā sthāyitayā netryavaikalyena| ityapīmāṁ sthāpayediti tṛtīyeyamāśaṁsā bodhisattvānadhikṛtya| iti śabdaḥ pūrvatrāpi sambadhyate mā bhūditi| iyatā dvividhaḥ kartavyopadeśa uktaḥ|
imaṁ nirdeśamiti kartavyopadeśam| evaṁ mahārthiketyādi| mahān arthakāryamasyā iti mahārthikā| ayamuddeśaḥ| paro nirdeśaḥ| mahānuśaṁsā yathoktaraiṇu(nu)śaṁsaḥ| mahāphalā strotaāpannatvena, sakṛdāgāmitvena, anāgāmitvena, arhattvena, pratyekabodhyā, samyaksambodhyā ca| mahāvipākā sarvābhiścaryāvibhūtibhiḥ| bahumahāguṇasamanvāgatetyupasaṁhāraḥ| iyatā bhagavatīguṇa uktaḥ|
aparityajanīyā parigrahādanutsargācca| rakṣitavyā agnimūṣikādibhyaḥ| gopāyitavyā caurādibhyaḥ| yasmāt paramadurlabhā| iyatā svayaṁ kartavyamuktam|
itīti| etadvastutrayamadhimuñcet| evamevetyavadhārayet| asatyāṁ ca pravṛttau nādhimokṣo dṛḍhaḥ syāt| tata iyatā parārthakaraṇaśaktiruktā| tasyāṁ satyāṁ yaḥ parārtha svalpamapi na karoti svalpaṁ vā karoti so'lpapuṇyaḥ| itarastasmāt bahutarapuṇyaḥ| tasyaitā stutistotrapraśaṁsāḥ| ataḥ svayameva cetyādinā dvitīyaprasavatiparyantena stutiḥ prathamā||
svayameva ceti cakāro ya ityasyānukarṣaṇārthaḥ| na tu parāṁ(raiḥ) pūjāḥ(jāṁ) kārayatītyevakārārthaḥ| saṁpūjyeti sarvapūjāḥ kṛtvā| arthanamarthaḥ| pūjāyāmicchā tadyogādarthikāya| atiśayena tadyogācchandikāya| yācamānāyeti pūjayituṁ bhagavatīṁ prārthayamānāya| dadyādityabhyupagacchet| upanāmayet sannipātayet| niryātayet grāhayet| parityajed avipratisārāt| antaśaḥ iti yāvadityarthaḥ| pustakagatāmapi kṛtveti svayaṁ likhitvā tena vā likhitvā tanmūlyena vā svamūlyena vā lekhayitvā parityāgo dānaṁ tasmai buddhiricchā asyeti tadbuddhiḥ| saṁprakāśayediti guṇataḥ svarūpataśca| dadyāt pūjanāya| saṁvibhajediti spharatāmadhikānāṁ vā dānāt| vistāro vaipulyam| tena caratīti vaistārikī| pratyātmamityātmanaiva| śeṣaṁ subodham| iti mṛdumṛdvī stutiḥ|
punaraparādiḥ prāk punaraparāt dvitīyā| tat iti prathamastutāt| iti mṛdumadhyā stutiḥ||
punaraparādi tiṣṭhantuśabdāt prāk tṛtīyā| samādāpayediti samyak grāhayet| pratiṣṭhāyet anatikramāt| abhiśraddadhaditi bhagavatīguṇān| anyathā na samyak dātā syāt| abhiśraddadhata iti| anyathā na sa dānapātraṁ syāt| evamuttareṣvapi veditavyam| kilāsitā kusīdaḥ| akilāsitā vīryam| tayā sampādayed yathoktaṁ kāryam| udyukto'bhiyuktaḥ sannamuṁ bodhisattvaṁ bhagavatīṁ grāhayet| bodhisādhanatvena pratipādayedvācā| tathaiva sandarśayed yuktibhiḥ| tataḥ samādāpayed vācanārcanādiṣu pravṛtteḥ| pravṛttaṁ samuttejayed utsāhayet| vīryakausīdyayorguṇadoṣākhyānāt| ārabdhavīrya stutibhiḥ saṁpraharṣayet| viparyasto lokastato nedaṁ śakyamiti cedāha| vācetyādi| trividho lokaḥ śrāddho vimukha udāsīnaśca| tatra śrāddhaṁ vācaiva neṣyati| sa hi saṁbhāvitasya vācaiva gacchati| vimukhaṁ vineśyati| kudṛṣṭīnāṁ yuktibhirbādhanāt udāsīnamanuneṣyati| anurañjayiṣyati bhagavatyā tadguṇākhyānāt| evaṁ pātrīkṛto ya arthamasyā asmai saṁprakāśayiṣyati| evaṁ ceti prakāśite vā'rthe'syacittaṁ śodhayiṣyati| kuddaṣṭīnāṁ bādhanāt| tathāpi saṁśayinaṁ nirvicikitsaṁ kariṣyati yuktyantaraiḥ| śikṣasvatisṛbhiḥ śikṣābhiḥ| atra hītyādinā ta evāha| śikṣamāṇaḥ cintayā| caraṇa(na) samarthena (śamathena) vyāyacchamāno vipaśyamānayā| sattvadhātuḥ sattvarāśiḥ| ātyantikatvād anuttare| upadhayaḥ skandhāḥ sāsravāḥ sāsravānāsravā vā| teṣāṁ saṁkṣayaḥ samastakṣayaḥ| tannimittam| abhivineśyasi sarvāvaraṇakṣayāt| bhūtakoṭiprabhāvanatā tanmātraśeṣatā| parityāgabuddhyeti sarvākārayā tyāgabuddhayā| tata iti dvītīyāyāṁ stutāt daśakuśalapratiṣṭhāpakācca| iti mṛddhadhimātrā stutiḥ||
ita ūrdhva pañcānāṁ stutīnāṁ tiṣṭhantvādiḥ pratiṣṭhāpayedantaḥ pūrvo bhāgaḥ| tata ūrdhva tatkiṁ manyasa ityādi punaparāt prāk paścimo bhāgaḥ| āsu ca sūtrokte puṇyātirekaiḥ śraddhādikaṁ sāmarthyagamyaśca mātrātirekaścaryātirekaḥ| etena paryāyeṇeti prakāreṇa vastutrayādhimokṣe sthitvetyarthaḥ| iti yathākramaṁ madhyamṛddhī madhyamadhyā madhyādhimātrā adhimātramṛdvī adhimātramadhyā ca stutiḥ||
punaraparādi punaraparātprāk pañca tiṣṭhantukā navamī| ekasyā eva navamyāḥ krameṇābhidhānāt| tathāpyaṣṭamīto mahadantaramiti cet| nāyaṁ doṣaḥ| ekalokadhātukāto gaṁgāvālukopamāt lokadhātuvat| sūtroktapuṇyātirekaiḥ śraddhādikaṁ caryātirekaḥ| ūnapāṭhāḥ pūrvāparaiḥ pūraṇiyāḥ|
caturṣu dhyāneṣviti| atra sūtram-'viviktaṁ kāmairviviktaṁ pāpakaraikuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasampadya viharati| sa vitarkavicāraṇāṁ vyupaśamādadhyātmaṁ saṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasampadya viharati| sa prīte virāgādupekṣako viharati smṛtimān saṁprajānan sukhaṁ ca kāyena pratisaṁvedayate| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṁ tṛtīyaṁ dhyānamupasampadya viharati| sa sukhasya ca prahāṇāt duḥkhasya ca pūrvameva prahāṇāt saumanasyadaurmanasyayorastaṅgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati" iti||
viviktaṁ kāmairiti| kleśakāmasyāsaṁprayogāt| vastukāmānāmanālambanāt| viviktaṁ pāpakairakuśalairdhamairiti| kleśakāmahetukaiḥ kāmavāṅmanoduścaritaiḥ| savitarka savicāramiti| kāmapratipakṣābhyāṁ vitakavicārābhyāṁ saṁprayogāt| vivekajamiti| kāmavivekājjātam| prītisukhamiti| īpsitārthasiddhitaḥ kāyacittapraśrabdhitaśca prītisukhasahagatam| prathamaṁ dhyānamupasaṁpadyeti samāpadya| viharatīti pratyanubhavati| sa iti| sa eva yogī| vitarkavicāreṣu cittakṣobhakaratvadoṣadarśanāttebhyaścittaṁ vyāvartya samādadhānaḥ| vitarkavicārāṇāṁ vyupaśamāditi samādhibalena| cetasa ekotībhāvāditi vitarkavicārāṇāṁ nirantaramapravṛtteḥ| avitarkamavicāramiti teṣāṁ sarveṇa sarva prahāṇāt| prītervirāgāditi| audārikāttasyāḥ| upekṣaka iti| vitarkavicāraprītināmupekṣaṇāt| smṛtimān saṁprajānanniti| prīteranakavakāśadānāya prajñābahulīkārāt| sukhamiti| veditasukhaṁ praśrabdhisukhaṁ ca| kāyeneti| rūpakāyena manaḥkāyena ca| āryā iti| śrāvakā buddhāśca| yāvatsukhavihārīti| eṣa evāsau dhyāyīti śeṣaḥ|
tatra sukhasya prahāṇaṁ caturthena dhyānena| duḥkhasya prathamena| ata evāha| pūrvameveti| saumanasyasya tṛtīyena| daurmanasyasya dvitīyena| pūrvamevetyanuvṛtteḥ| upekṣaivātra vedanā| tata āha| aduḥkhāsukhamiti| tayorihātyantaṁ viśuddhilābhāt||
tatra prathamasya dhyānasya pañcāṅgāni| vitarkavicārau pratipakṣāṅgaḥ(ṅgam)| prītisukhe anuśaṁsāṅgaḥ(ṅgam)| citaikāgratā tadubhayasanniśrayāṅgaḥ(ṅgam)|| dvitīyasya catvāryaṅgāni| adhyātmaṁ saṁprasādaḥ pratipakṣāṅgam| śeṣe aṅgepūrvavat|| tṛtīyasya pañcāṅgāni| upekṣāsmṛtiḥ saṁprajanyaṁ ca pratipakṣāṅgam| sakhamanuśaṁsāṅgam| niśrayāṅgaḥ(ṅgaṁ) pūrvavat|| caturthasya catvāryaṅgāni| upekṣāpariśuddhiḥ pratipakṣāṅgaḥ(ṅgam)| aduḥkhāsukhā vedanā anuśaṁsāṅgaḥ(ṅgam)| niśrayāṅgaḥ(ṅgaṁ) pūrvavat||
eteṣu caturṣu dhyāneṣu pratiṣṭhāpayet| śeṣaṁ pūrvavat| ityadhimātrādhimātrā stutiḥ||
punaraparādiḥ prabhavanatāntaḥ prathamaḥ stobhaḥ| ūnapūraṇaṁ pūrvavat| caturṣu dhyāneṣu caturṣvapramāṇeṣu caturṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpatyabhijñāsu pratiṣṭhāpayediti|
uktāni dhyānāni| maitryādayaḥ kāmāvacarāḥ sattvālambanāścatvāro brahmavihārāḥ| apramāṇasattvālambanāścatvāryapramāṇāni| maitrī karūṇā muditā upekṣā ca| aho vata sarvasattvāḥ sukhena yujyeran duḥkhena viyujyeran sukhena mā viyujyeran saṁkleśānmuñcerannityebhirākāraiḥ sukhasaṁyogāśayo duḥkhaviyogāśayaḥ sukhāviyogāśayo'saṁkleśāśayaśca| adhimukticaryābhūmau catastropi sattvālambanāḥ| pramuditāsu saptasu tathatālambanāḥ| acalādiṣvanālambanāḥ|
apramāṇeṣu sūtram-"maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsampannenānāvaraṇenāvyābādhena sarvatrānugatena subhāvitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṁ lokamekaṁ diśaṁ spharitvopasaṁpadya viharati| yāvaddaśadiśaḥ spharitvopasaṁpadya viharati| evaṁ karuṇāsahagatena| evaṁ muditāsahagatena| evamupekṣasahagatena" iti||
tatra maitrīsahagatena citteneti guṇino nirdeśaḥ| śeṣeṇa guṇānām| vipulenetyāśayato mahattvam| mahadgateneti vardhanataḥ| apramāṇenetyālambanataḥ| advayeneti ekātmakena nirvikalpatvāt| avaireṇeti vipakṣaprahāṇāt| tatra maitryādīnāṁ vipakṣo yathākramaṁ| vyāpādo vihiṁsā aratiḥ, anunayapratighau ca| asaṁpanneneti styānamiddhopaśamāt| anāvaraṇenetyauddhatyakaukṛtyopaśamāt| avyābādhenetyebhireva tribhiścetaso akāluṣyāt| sarvatrānugateneti mitrodāsīnaśatruṣu triṣvapi pravṛttatvāt| subhāviteneti triṣvapi samapravṛttatvāt| uktena prakāreṇa spharitveti vyāpya| lokamiti sattvalokam| sarvāvantamiti devanāgayakṣādibhedaiḥ sarvairyuktam| ekaṁ diśamiti ekadiggatam| kvetyāha| loka iti bhājanaloke dharmadhātuparama iti| dharmadhātuvadanante ākāśadhātoriva paryavasānamasyeti tathokte| upasaṁpadya viharatīti cittaṁ samādhāya viharatyāryavihāreṇa| daśadiśa iti daśadiggatān| śeṣaṁ subodham||
ārūpyasamāpattayaścatvāra ārūpyāḥ| teṣu sūtram "sarvaśo rūpasaṁjñānāṁ samatikramātpratighasaṁjñānāmastaṅgamāt nānātvasaṁjñānāmamanasikārāt anantamākāśamiti ākāśānantyāyatanaṁ upasampadya viharati| sa sarvaśa ākāśānantyāyatanasaṁjñāsamatikramādanantaṁ vijñānamiti vijñānānantyāyatanamupasaṁpadya viharati| sa sarvaśa vijñānānantyāyatanasaṁjñāsamtikramāt nāsti kiñcidityākiñcanyāyatanamupasaṁpadya viharati| sa sarvaśa ākiñcanyāyatanasaṁjñāsamatikramāt naivasaṁjñā nāsaṁjñāyatanamupasampadya viharati" iti||
rūpasaṁjñā nīlapītādisaṁjñāḥ| tāsu viraktasya sarvatrākāśasaṁjñā bhāvanāt| tāsāmatikramāt apratibhāsāt| pratighasaṁjñānāmiti bhittiprākārādyāvaraṇasaṁjñānām| nānātvasaṁjñānāmiti prāsādodyānagirisariccandrasūryādisaṁjñānām| anantamākāśamityevamākāśānantyāyatanamālamvanamasyeti tathoktam| kathamākāśānantyāyatanasamatikramaḥ ? sa yena jñānenākāśānantyāyatanamadhimuktavāṁstadevānantamadhimucya sarvatrākāśasaṁjñāvyāvartanāt| vijñānānantyāyatanasamatikramāditi| sa tasmāduccalito na kiñcidālambanaṁ paśyati nārthaṁ na vijñānam| so'kiñcanatāmevālambanīkṛtya samāpadyate| ākiñcanyāyatanasamatikramāditi| sa ākiñcanyasaṁjñāyāmapi viraktastāmapi vyāvartayati| kiñcanasaṁjñā tu prāgeva nivṛttā| tato naiva saṁjñā| sūkṣmā tu saṁjñā pravartata eva tato nāsaṁjñā| naiva saṁjñā nāsaṁjñā yasminnāyatane samādhāne tattathoktam|
pañcābhijñāḥ| ṛddhividhijñānam| divyaśrotram| paracittajñānam| pūrvenivāsānusmṛtijñānam| divyacakṣuśceti| atra sūtram-"so'nekavidhamṛddhividhaṁ pratyanubhavati| pṛthivīmapi kampayati| eko bhūtvā bahudhā bhavati| bahudhāpi bhūtvā eko bhavati| āvirbhātraṁ tirobhāvamapi pratyanubhavati| tiraḥ kuḍyaṁ tiraḥ prākāraṁ tiraḥparvatamapyasakto gacchati| ākāśamapi krāmati| pṛthivyāmapi unmajjananimajjanaṁ karoti| udakepi pṛthivyāmiva gacchati| dhūmāyatyapi prajvalatyapi" iti vistāraḥ|| "sa divyena śrotradhātunā atikrāntamānuṣyakena śabdān śṛṇoti divyān mānuṣakāṁśca| sa parasattvānāmapi parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti| evaṁ [sarāgaṁ] vigatarāgaṁ sadoṣaṁ vītadoṣaṁ samohaṁ vītamohaṁ cittamiti yathābhūtaṁ prajānāti yāvadanuttaraṁ cittamiti yathābhūtaṁ prajānāti| sa ekāṁ jātimanu smarati| dve tiśro (sro) yāvajjātikoṭīniyutaśatasahasrāṇyapyanusmarati| ekaṁ divasaṁ dve trīṇi yāvatkalpakoṭīniyutaśatasahasrāṇyapyanusmarati| amutrāha māsamevaṁ nāmā evaṁ gotra evaṁ jātirevamāhāra evaṁ cirasthitika evamāyuṣyaparyantaḥ| sohaṁ tataścyutaḥ sannamutropapanno yāvattataścyuta ihopapanna iti yāvat sākāraṁ soddeśaṁ sanimittamanekavidhaṁ pūrvenivāsamanusmarati|| sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena sattvān paśyati| cyavamānānupapannānapi suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti| amī bhavantaḥ sattvāḥ kāyasucaritena vāksucaritena manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ| tena kāyavāṅmanaḥsucaritahetunā kāyasya bhedāt sugatau svargaloke deveṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyaduścaritena vāgduścaritena manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayaśca mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedātparaṁmaraṇādapāyadurgativinipātaṁ narakeṣūpapadyante| iuti hi divyena cakṣuṣā atikrāntamānuṣyakena daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaṅgatikānāṁ satvānāṁ cyutopapādaṁ yathābhūtaṁ prajānāti" iti||
etāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu vyastasamastāsu pratiṣṭhāpayediti sambandhaḥ| śeṣaṁ subodhamiti prathamaḥ stobhaḥ||
ita ūrdhaṁ tiṣṭhatvādayaḥ pratiṣṭhāpayedantāḥ pratyekaṁ pareṇa tatkiṁ manyasa ityādinā prabhāvanatāntena sahitā yathākramaṁ dvitīyatṛtīyacaturtha pañcamaṣaṣṭhaḥ stobhaḥ|
iti mṛdumadhyo mṛdvadhimātraḥ madhyamṛdu madhyamadhyo madhyādhimātraśca stobhaḥ||
punaraparādi punaraparāt prāk saptamaḥ| bhagavatyoḥ parebhyo dānaṁ pūrvakeṣvapyasti| iha tu svayaṁ ca vācanaṁ parebhyaśca likhitvā dānaṁ caryātireka ityadhimātramṛdustobhaḥ||
punaraparādi punaraparāt prāgaṣṭamaḥ| arthamasyā vivṛṇuyāditi yatpūrvamuktaṁ tatpāramitādīnāmaudārikaṁ rūpaṁ pratihatānāṁ prasādakaramabhipretya| iha tu koṭitrayānupālambhādikaṁ paramārthamabhipretyāha| arthakuśalādityādi| tatrārthakuśalasya vācanaṁ tamevārthaṁ manasikṛtya vācanāt| sārthāmiti tenaivārthena sahitām| savyañjanāmiti tasyaivārthasya vācakā vyañjanā| upadiśet tasyārthasya sūtreṇa saṁsyandanāt| paridīnīpayed yuktibhiḥ| ayamaṣṭame caryātirekaḥ| ayaṁ ityaṣṭame vartamānaḥ| tata iti saptame vṛttāt| iyamapyupadeṣṭavyeti kākvā śiraḥkāyena vā praśnaḥ| naivopadeṣṭavyā parisphuṭāditi bhāvaḥ| abudhyamānasyeti jaḍadhiyaḥ| tasya yuktyāgamābhyāṁ samyaggrāhitasya paravācā calanāt| kaḥ punarenaṁ cālayiṣyatīti| etadāha tatkasya hetoriti| atrottaram| utpatsyate hityādi| bhagavatīdeśakenaiva yā tasyā viparītārthavarṇanā sā tasyāḥ prativarṇikā| tayaiva jaḍasya śraddhālorvañcanāt| utpattau ṇvuc paryāyārharṇotpattiṣu ṇvujiti vacanāt| tatreti tathā sati| mā praṇaṁkṣīditi saṁbodhimārgāt praṇaṣṭo bhraṣṭo mā bhūdityarthaḥ| ṇasa (śa) adarśane radhādiḥ| puṣādiśca| tasmā [ta].......ayaṁ prayogaḥ| tathāpyaṅvṛddhī na bhavataḥ| parasmaipadeṣu tayorvidhānāt| saṁjñāpūrvakasya ca vidheranityatvāt| yathā cāsyāḥ prativarṇikā bhavati yathā ca na bhavati tadubhayaṁ mahatyorbhagavatyorvistareṇoktaṁ- "yo rūpaṁ vedanāṁ yāvatsarvākārajñatāmanityaduḥkhanātmaśūnyāśubhākārairnimittayogena upalambhayogena bhāvayati sa prajñāpāramitāṁ bhāvayati| sa prathamāṁ bodhisattvabhūmiṁ yāvaddaśamīṁ yāvadanuttarāṁ samyaksambodhimadhigamiṣyatīti| ya evamupadekṣyati sa prativarṇikāmupadekṣyati|| kathaṁ nopadekṣyati ? rūpaṁ svabhāvena śūnyam| yaśca rūpasya svabhāvaḥ so'bhāvaḥ| yaścābhāvaḥ sā prajñāpāramitā| tasyāṁ rūpameva nāsti kuto nityamanityaṁ vā bhaviṣyatītyevamādi| ya evamupadekṣyati nāsau prativarṇikāmupadekṣyati" iti|| ata ihāpi kathaṁ bhagavannityādinā prativarṇikāparijñānāya śakrasya praśnaḥ| bhaviṣyanti kauśiketyādinā bhagavata uttaram| rūpīṇī pañcendriyāṇi kāyasaṁgṛhītatvāt paramāṇusañcayatvādvā kāyāḥ| te abhāvitā anabhyastasaṁvaratvādyeṣāṁ te tathoktāḥ| asaṁvṛtendriyatvāt abhāvitaśilāḥ| tato'bhāvitacittā anabhyastasamādhayaḥ| tato abhāvitaprajñāḥ samāhitacittasyaiva yathābhūtaprajñānāt| tato duṣprajñā viparītadṛṣṭayaḥ| tata eḍamūkāḥ sūktīnāmaśravaṇāt| ......prajñāparihīṇāḥ samyagdṛṣṭibhaṅgāt rūpānityatetyupalakṣaṇam| duḥkhatādayopi draṣṭavyāḥ| nityaṁ na bhavatītyanityatā mahāyāne| tadvyavacchedārtha vināśagrahaṇam| vināśalakṣaṇā anityatetyarthaḥ| na hi satāṁ vināśo nāpyanupa (tpa)-nnānām| tasmādvināśadarśī tānvastudharmānupalabheta| sattā(tā)mutpādavināśau ca| tadevaṁ nityatādicaturviparyāsapratipakṣeṇa hinayānasaṁgṛhītāyāḥ samyagdṛṣṭeḥ prajñāpāramitātvena yā deśanā sā tasyāḥ prativarṇiketyuktaṁ bhavati|
athaiṣāṁ rūpādīnāmanityatāduḥkhādibhāvanā bodhisattvena bhāvayitavyā na cetyata āha| na khalu punarityādi| draṣṭavyeti bhāvayitavyetyarthaḥ| yadi bhāvayetko doṣaḥ syādata āha| sa cedityādi| prativarṇikāyāmiti hīnayāna ityarthaḥ| evamasyāṁ bhagavatyāṁ samāsataḥ prativarṇikāṁ darśayitvā tasyā caryā pratiṣiddhā| yathā tu prativarṇikā na bhavati tatprathamata eva sūcitaṁ arthakuśalo vācayedityādinā| yaḥ punaḥ śūnyatāniḥsvabhāvatādipadeṣu māhāyānikammanyānāṁ viparyāsastatpratipakṣeṇa dharmakāyakāritraprakaraṇe'viparyāsakāritraṁ mahatyorbhagavatyoruktam| asyāmapi bhagavatyā madhye'viparyāsaḥ prāptinirvāṇe sarvākārajñatāniryāṇe'ṣṭavidhe ca gāmbhīrye parisphuṭamuktaḥ| tasmāttata evāvadhāraṇīyaḥ|| ityadhimātramadhyastobhaḥ||
punaraparādiḥ punaraparātprāk pañcatiṣṭhaturnavamaḥ| strotaāpattiphala evaṁ prabhāvyata iti tāvatsattveṣu niṣpādyate| ityadhimātrastobhaḥ|
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatuḥ prathamā| sakṛdāgāminaḥ phalam| iti mṛdumṛdvī praśaṁsā||
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatudvitīyā| anāgāminaḥ phalama| iti mṛdumadhyā praśaṁsā||
punaraparādiḥ punaraparāt prāk pañcatiṣṭhatustṛtīyā| arhatvamarhato bhāvaḥ| iti mṛddhadhimātrā praśaṁsā||
punaraparādistiṣṭhatoḥ prāk caturthī| svayamabhisaṁbodhābduddhaḥ, ekamātmānaṁ pratibuddhaḥ pratyekabuddhaḥ| itimadhyamṛdvī praśaṁsā||
tiṣṭhatvādipañcakena pañcamī| iti madhyamadhyā praśaṁsā||
punaraparādistiṣṭhatoḥ prāk ṣaṣṭhī| kaścideveti prathamaḥ| yaśceti dvitīyaḥ| yo veti tṛtīyaḥ| upanāmayediti dadyāt| kenāśayanetyāha| atraivetyādi| vṛddhyādikaṁ gataḥ prāptaḥ| ayamiti tṛtīyaḥ| tasmāditi prathamād dvitīyācca| iti madhyādhimātrā praśaṁsā||
tiṣṭhatvādipañcamena saptamī| ityadhimātramṛddhī praśaṁsā||
punaraparādistiṣṭhato prāgaṣṭamī| saṁkhyāpi bhagavannityādi| tatra saṁkhyā pūrvakātpuṇyāduttaraṁ puṇyaṁ śataguṇaṁ sahasraguṇaṁ ityādi| gaṇanā daśaguṇitaśataguṇamityādi| upamā gaṅgānadīvālukāguṇamityādi| aupamyaṁ daśagaṅgānadīvālukāguṇamityādi| upaniśā daśaguṇitaśatagaṅgānadīvālukāguṇamityādi| parimāṇasyātyantamasambhavāttadartha yā upaniṣat samīpe niṣadanam| sāpi na sukarā kartum| ityadhimātramadhyā praśaṁsā||
tiṣṭhatvādipañcakena navamī| yathāyathetyādinā kauśikaḥ puṇyātirekopapattimāha| sādhu sādhvityādinā taṁ subhūtiḥ sopapattikaṁ protsāhayati| ityadhimātrādhimātrā praśaṁsā||
puṇyasya paryāyā bhedāstad dyotakaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcamaḥ parivartaḥ||
VI
anumodanāparimāṇamanāparivarto nāma ṣaṣṭhaḥ|
uktāḥ stutistobhapraśaṁsāḥ| pariṇāmanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-
[51] viśeṣapariṇāmastu tasya kāritramuttamam||
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ||2-21||
[52] vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ|
sopāyaścānimittaśca buddhairabhyanumoditaḥ||2-22||
[53] traidhātukāprapannaśca pariṇāmo'parastridhā|
mṛdumadhyo'dhimātraśca mahāpuṇyodayātmakaḥ||2-23||
sarvasattvānāṁ dānaśīlabhāvanāmayāt puṇyaugho viśiṣyate prakṛṣyate'neneti 'viśeṣaḥ'| sa punarasyāḥ sarvasattvānāmagratāyai samyaksaṁbodhikaraṇatā| "sarvasattvasādhāraṇaṁ kṛtvā anuttarāyai samyaksaṁbodhaye pariṇāmayati taccānupalambhayogena" iti mahatyoḥ pāṭhāt| tena viśeṣeṇa 'pariṇāmaḥ'||
tamāha| atha khalu maitreya ityādinā| bodhisattvasyeti| utpāditabodhisacittasya| yathoktaviśeṣaviśiṣṭatvānmahāsattvaḥ, pariṇāmanā vyavasāyo'syeti mahāsattvasya| anumodanāsahagataṁ kuśalaṁ anumodanā| sā cānupalambhapariṇāmasyādau vistareṇa vakṣyate| tasyāḥ pariṇāmanā| tayā sahagatam| idameva ityasya pareṇa puṇyakriyāvastuśabdena sambandhaḥ| tata iti sarvasattvānāṁ dānādimayāt puṇyāt sakāśāt| agramākhyāyate yāvad asamasamamākhyāyate| tasmādagrādi| agrādiphalahetutvāt| tadapi kutaḥ ? yathākramaṁ pramuditādyekādaśabhūmisaṁgṛhītasvaparārthasaṁpattihetutvāt| paryāyatvepi sarveṣāmupādānasāmarthyāt| asamābuddhāsteṣāṁ sādhāraṇo viśeṣo'samasamaḥ| samantaprabhāsāyāṁ bhūmau| kathaṁ dharmameghāyāmasamaḥ? asamasādharmyāt| "daśabhūmīśvarastu bodhisattvo buddha eva draṣṭavyo na tu samyaksaṁbuddhaḥ" iti vacanāt| tadevamagrādipadebhyaḥ pūrveṇa granthena viśeṣapariṇāma uktaḥ| agrādipadaistasyaiva 'kāritramuttamaṁ' iti viśeṣapariṇāmaḥ sakāritraḥ||
evamukta ityādinā anupalambhapariṇāmamāha| daśadiśo'sminniti daśadiśi loke, ākāśaparimāṇe bhājanaloke| sarvata iti tāsu sarvāsu dikṣu| sarvatragatayeti vyāpitayā ghanatayetyarthaḥ| aprameyādiṣu vīpsā digbhiḥ pratyekamabhisambandhārtham| anantāparyanteṣvityanantānanteṣu| tadiyamarthato dviruktirna śabdataḥ| tatra digdeśyānāmaparicchedāt aprameyāḥ| saṁkhyāyā aparicchedāt asaṁkhyeyāḥ| digvaipulyenāparicchedāt aparimāṇāḥ| pratyekaṁ cintayitumaśakyatvāt acintyāḥ| tāsveva cintāsvantagamanāt anantāḥ| evaṁ sākalyena pratidiśamananteṣu trisāhasreṣu pratidiśaṁ ya ekaikastrisāhasraḥ| tasmin aprameyāprameyāṇāṁ yāvat anantāparyantānāṁ tathāgatānāmiti sambandhaḥ| ihāpyekaikena trisāhasreṇa sambandhārtha vīpsā| nanvekasmiṁstrisāhasre eka eva tathāgato nāprameyādiriti cedāha| atīte'dhvani iti| ekadā traikastathāgato na sarvadā| atītaḥ punaradhvā anāditvāt aprameyaḥ tata ekasminnapi lokadhātāvatīte'dhvani aprameyāstathāgatāḥ kāladairdhyeṇāparicchedāt| tāvantaśca te saṁkhyayā aparicchedāt asaṁkhyeyāḥ| manasā tiryaksaṁniveśya vaipulyenāparicchedāt aparimāṇāḥ| ekaikacintayā acintyāḥ| ekaikacintāyāmantāgamanāt anantāḥ| īdṛśānāṁ tathāgatānāṁ parinirvṛtānāmiti na tu tiṣṭhatām| arayaḥ kleśāstān hatavanta iti arhatām| aviparītasarvadharmajñānāt samyaksambuddhānām| anena padadvayena prahāṇajñānasampadāvukte|
bhavapathatvāddharme asmimāṇo(no) [vartmaniḥ]| vṛteranipratyayaḥ| saraṇidharaṇivat| muḍāgamaśca| vartmanistṛṣṇā bhavapadavītvāt| yathoktaṁ-"asmimānaḥ pitā ukto mātā tṛṣṇeti cocyate" iti| tayorūnmūlanāt chinnavartmanāṁ chinnavartmanīnāṁ ca| prapañco dvayakalpanā, bhavaḥ saṁsāraḥ| tayornetryau nāyike yathākramaṁ dharmadṛṣṭiḥ pudgaladṛṣṭiśca| tayoḥ parikṣayāt chinnaprapañcabhavanetrīkānāṁ paryāttabāṣpāṇāmiti| punarbhavābhāve na punarbandhano na śoko nāśru| tataḥ parikṣīṇabāṣpāṇām| kaṇṭakasādharmyāt kaṇṭakāḥ kudṛṣṭayaḥ| teṣāṁ kṣodanāt marditakaṇṭakāḥ| śeṣaṁ nidāna eva vyākhyātam| prathamacittotpādo yaḥ pṛthivīsamaḥ| tamupādāya tata ārabhya| etasminnantara ityetāvatyavakāśe| śīlādiskandhaḥ śīlādirāśiḥ| bodhisattvānāmapi balādayaḥ santi| na tu te pāraṅgatāḥ| tatastadvyavacchedāya pāramitāgrahaṇam| anāśravo mārgaḥ parijñaḥ| sarvajñajñānaṁ samyaksambodhiḥ| pūrvaṁ buddhaguṇādibhiḥ saṁprayuktāni| ye cetyādinā buddhaguṇādinapyāha| samyaksambodhireva sukhamupaśamasukhatvāt| sarvadharmeṣu aiśvarya vaśitā| ṛddherabhisaṁskāra kriyā| anāvaraṇaṁ śuddhatvāt| asaṅgamanapekṣatvāt| apratihataṁ sarvasmin sarvākārajñeyapravṛtteḥ | anupama tasyānumānāya viśeṣadṛṣṭāntabhāvāt| parito'vacchedaḥ parimāna(ṇam)| aśeṣaviśeṣāntarāyāt rūpagrāhi pratyakṣam| tasya tasmin pareṣāmabhāvādaparimeyam| tathāgatānāṁ yathābhūtajñānasamyagjñānam| tadeva balaṁ sarvābhibhūtatvāt| yadbuddhajñānabalamiti| buddhajñānasya balaṁ śaktirniravadhisarvākāraviśvārthakriyāyai| balānāṁ yadbuddhaiḥ jñānadarśanaṁ prāptisākṣātkaraṇam| caturvaiśāradyena suparipūrṇo'dhigamaḥ svadharmāṇāṁ yaśca dharmādhigama iti sambandhaḥ| sa katham ? sarvadharmāṇāṁ paramārthasya samyagjñānasyābhinirhāreṇa niṣpādanena| triparivarta dvādaśākāraṁ lokottaraṁ jñānaṁ dharmaḥ| sa eva cakraṁ devamanuṣyeṣu caṁkramaṇāt| tasya pravartanaṁ daśasu dikṣu| ayamuddeśaḥ| asya nirdeśo navabhiraṅgaiḥ| tasyaiva dharmasya dyotanī vāg dharmoktā| tasyāḥ pragrahaṇaṁ manasā vyavasthāpanam| saiva vāg dharmabherī| tasyāḥ saṁpratāḍanaṁ vineyajayaśrāvaṇam| saiva vā dharmaśaṅkhaḥ| tasya pūraṇaṁ vineyaireva jñānam| tasya dharmaśaṅkhasya pravyāharaṇam| tamevālambya tadarthākāreṇa manasi kurvatāṁ cintābhāvanayoḥ pariniṣpattiḥ| bhāvānābalādutpannaṁ tadeva lokottaraṁ jñānaṁ dharmakhaṅgaḥ| tena praharaṇaṁ kleśānāṁ vidhvaṁsanam| tasyaiva bhūyasi jane pravṛttiḥ dharmavṛṣṭiḥ| tasyāḥ pravarṣaṇam| sa eva yajño nirargaḍatvāt| tasya yajanam| tasya dharmasya dānena sarvasattvānāṁ santapaṇaṁ saṁpravāraṇaṁ ca pariveṣanaṁ(ṇam)| vinītāḥ smṛtyupasthānaiḥ satyeṣvavatāraṇāt| śikṣitāḥ samyakprahāṇarddhipādaiḥ| adhimuktā indriyabalairekāntaniścayāt| niyatā avinivṛtteḥ| buddhānāṁ pariṣadāmiti vyadhikaraṇe ṣaṣṭhi| parinirvā[pa]yatāmiti okhai śoṣaṇe| buddhānāmasyeti kṣetrīkṛtya mānaso bhāvanaṁ rañjanam| tasmai hitā manobhāvanīyāḥ prasādakarā ityarthaḥ| niravaśeṣamabhisaṁkṣipya anavaśeṣamanumodeteti sambandhaḥ| aikadhyamityaikarāśyena| abhisaṁkṣipyetyasya vivaraṇaṁ piṇḍayitveti tulayitveti| samāhiteneti manasā nirūpya| anumodeteti prītyālambanaṁ kuryāt| anumodanayeti prītyotpādanayā| agrayeti prakṛṣṭayā| kathaṁ tarhi ekādaśapadāni ? ekādaśavidhepyālambane tasyāḥ prakarṣāt| tat kutaḥ ? madhye daśasu ca dikṣu ye tathāgatāḥ teṣāṁ saparicchadena yāni kuśalamūlāni tadālambanatvāttasyāḥ| kathaṁ pariuṇāmayatītyata āha| bodherāhārakaṁ ākarṣakaṁ bhavatviti|
tadevamukta ityādinā vistareṇa sthavirasubhūtiryathānumodya yathā bodhisattvaḥ pariṇāmayati taduktavān| yathā tu tatrānupalambhayogaḥ kartavyastadupadarśanāyāryamaitreyaṁ tatretyādinā pṛcchati| yairvastubhiriti daśadik tathāgatādibhiḥ| yerālambanairiti tadīyaiḥ kuśalamūlaiḥ| yerākāreriti śīlasamādhiskandhādibhiḥ| taccittamityanumodanācittam| api tviti kintu| upalabhyeranniti śaktau liṅga| upalabdhuṁ śakyata iti praśnaḥ| nimittīkarotīti vikalpayati| anyathā anumodanāpariṇāmanayorayogāt||
āryamaitreya āha| na tānītyādi sthavira āha| evantarhi viparyāsāḥ syuriti| asata eva nimittodgrahāt grahaṇāt santīraṇācca yathokramaṁ saṁjñāyāścittasya dṛṣṭeśca viparyāsaḥ| eṣāṁ sādhanārtha rāgo dṛṣṭāntaḥ athāpīti paramatamāśaṅkate| yādṛśo yakṣastādṛśo baliriti bhāvaḥ| cittamiti pariṇāmanācittam| sarvadharmā ityuddeśaḥ| sarvadhātava iti nirdeśaḥ|
yadi cetyādinā doṣamāha| katamairvastvādibhiriti| anumodanācittasambandhibhiḥ| cittamiti pariṇāmanācittam| tasyāpi niḥsvabhāavatvāt| kveti kasyām| pariṇāmanaiva na syāditi bhāvaḥ||
ata evāryamaitreya āha| nedamityādi| yadapi hi syād bhavet| kva ? anumodanāpariṇāmanādau| mātragrahaṇamanuṣṭhānavyavacchedārtham| śraddhā saṁpratyayaḥ| prema prītiḥ| prasādo manasaḥ kāluṣyavigamaḥ| gauravaṁ bhaktiḥ| upastabdhaḥ sthirīkṛtaḥ| avalayaścittasyāva[na]tiḥ| saṁlayaḥ sannatiḥ| viṣādaḥ khedaḥ| vi[ṣā]dāpattiḥ khedapravāhaḥ| trāsodyama uttrāsaḥ| samagrastrāsaḥ saṁtrāsaḥ| tatpravāhaḥ saṁtrāsāpattiḥ| evaṁ ceti| avalayādyabhāve| yenetyādi| yadityanumodakaṁ cittam| kṣīṇamityuddeśaḥ| niruddhaṁ vinaṣṭatvāt| vigatamasthitatvāt| vipariṇataṁ taditi na kiñcinniḥsvabhāvatvāt|
samavadhānaṁ tulyakālatā| cittaṁ niruddhaṁ cittadharmatā śāśvatī cedāha| na cetyādi| tasyā asaṁskṛtatvena pariṇāmāyogāt| sugṛhītavacanaṁ durguhītasya supariṇāmitatvāyogāt| ārabhyetyadhikṛtya| kathamityāha| adhiṣṭhānaṁ praśnādhikaraṇaṁ kṛtveti| tatkatham ? iha maitreyeti vacanāt| āmantrayate smeti brūte sma| iha maitreyetyata ārabhya kathaṁ saṁjñādiviparyāso na bhavatīti yāvat| evaṁ āryamaitreya uttaramāha| sa cedityādi| yena cittena yatpariṇāmayatīti yaccittaṁ pariṇāmayati| tasminnityubhyasmin| evamiti sugṛhītatvāt| pariṇāmitamiti supariṇāmitam| sphuṭīkarttumāha| yathetyādi| evamityādinopasaṁhāraḥ| kadā tarhi viparyāsaḥ syādityata āha| athetyādi| iyatā viparyāsaprasaṁge codyaṁ parihṛya prakṛtānupalambhakhyāpanāyāha| sa cedityādi| evaṁ sañjānīta ityuddeśaḥ| evaṁ samanvāharatīti nirdeśaḥ| aviparyāsena manasikarotītyarthaḥ| tadityādi| tat cittamevaṁ samanvāhriyamāṇamiti sambandhaḥ| kṣoṇamityādibhiḥ paryāyairmanasi karoti| na tacchakyamiti| asattvācchaśaviṣāṇavat| sava dharmateti niḥsvabhāvataiva| dharmeṣviti buddhadharmeṣu| sa ce dityādinopasaṁhāraḥ| evamityanupalambhena| sarvatra śūnyataikarasena manasikāreṇetyarthaḥ| itīdamāryamaitreyo'tītān buddhānadhikṛtyoktavān| anāgatānadhikṛtyāha punaraparamityādi| pratyutpannānadhikṛtyāha punaraparamityādibhiḥ| anupalambhapariṇāmo dvitīyaḥ||
punaraparamityādi| atra saṁkṣepeṇa tryaiyadhvikabuddhādīnāṁ puṇyānumodanā| agrāditvaṁ purvavat| atrāviparyāsaṁ darśayitumāha| tasya kathamityādi| evaṁ samanvāharatīti samanvāhāraḥ samyagmanasikāraḥ| te dharmā iti ye pariṇāmayitavyāḥ| sa ca dharmo'kṣaya iti| anuttarā samyaksambodhiḥ suviśuddhadharmatālakṣaṇā| evaṁ pariṇāmitaṁ bhavatītyaviparyāsāditi bhāvaḥ| na dharmo dharma pariṇāmayatīti niḥsvabhāvatvāt sarvadharmāṇām| ityapīti| evamapi pūrvavat| ata evāha| evaṁ bhadantetyādi| sa cedityādinā prakārāntaramāha| ayamityādinopasaṁhāraḥ| ityaviparyāsapariṇāmastṛtīyaḥ||
sa cedityādi| puṇyābhisaṁskāraḥ puṇyakarma| saṁjñānamabhiniveśaḥ| kathaṁ tarhi pariṇāmayatītyāha| sa cedityādi| viviktaḥ śāntaśca yathākramaṁ svaparaiḥ svaparalakṣaṇaiśca śūnyatvāt| punaḥ sa cedityādinaitadāha| viviktaśāntatvajñānepi yadi tabhdāvābhiniveśaḥ syāt tadā na samyakpariṇāmayati| evamityādinopasaṁhāraḥ| prajñāpāramiteti vacanam| tayaiva samyakpariṇāmanāditi viviktapariṇāmaścaturthaḥ||
yadapītyādinā smaraṇam| yādṛśa evetyādinā nirūpaṇam| yādṛśa eva sa pariṇāma ityanuttarā samyaksaṁbodhirdharmadhatusvabhāvā tādṛśameva taditi labhyate nityābhisambandhāt| dharmadhātusvabhāvameva tadityarthaḥ| tādṛśameva tatkuśalamūlamiti yadanumodanāsahagatam| yenāpīti pariṇāmanācittena| tadapīti tadapyubhayam| tajjātikamiti saiva jātiḥ sāmānyaṁ yasya| tallakṣaṇamiti tadeva sāmānyalakṣaṇaṁ yasya| tannikāyamiti tadrāsi(śi)kam| tatsvabhāvamiti tatprakṛtikam| sa cedevaṁ saṁjānīta iti| yadyanenāpi tādṛśatvādinā tattvenābhiniviśate tadā na samyakpariṇāmayati|
yaccātītamityādinā aparaṁ tattvavikalpamāha| asaṁprāptamanutpannam| sthitirnāstīti prakṛtyaiva naśvaratvāt| tasmāt trayamapi nopalabhyate tato'sat| tato naiva nimittamakāraṇatvāt| nākāraṇaṁ viṣayaḥ| sa cedityādi| evamiti kṣīṇatvādinā tattvena| nimittīkarotītyupalabhate| tadā na samanvāharati na samyagmanasikaroti| tadā na samyak pariṇāmayati|
yadā tarhyanavabodhādasmaraṇādvā na nimittīkaroti tadā samyakpariṇāmaḥ syāditi cedāha| athetyādi| evamapīti| evamanimittīkaraṇepi na pariṇāmayati| pariṇāmanāmātrasyāpyabhāvāditi bhāvaḥ| kadā tarhi samyakpariṇāmitaṁ bhavatyata āha| athetyādi| ya(a)thaśabdo yadyarthaḥ| taditi tādṛśatvādikam| animittaṁ saviṣayatvañca| nimittamiti samyagjñānālambanam| samanvāharatīti samyagmanasikaroti| na ca nimittīkarotīti na sañjānāti nābhiniviśate| evamatretyādinopasaṁhāraḥ| evaṁ bauddhapuṇyaughasya yaḥ svabhāvo dharmatā tayā anusmaraṇam| anumodyādīnāmiti bauddhapuṇyaughasvabhāvānusmṛtipariṇāmaḥ pañcamaḥ||
idaṁ tadityādi| ivamiti yadenadubha[yaṁ] tattvasya manasikāro na ca nimittīkaraṇam| tacchabdaḥ prasiddhau| upāyakauśalaṁ yatprasiddhamidaṁ tat| ya ityādinā anuśaṁsamāha| athāsmin upāyakauśale ka upāya ityata āha| atra cetyādi| iyameveti| sūtrātmikaiva| aśrutavateti imāmasyāṁ veti śeṣaḥ| prajñāpāramitāyā yā pariṇāmanā saiva puṇyakriyā| seyaṁ praveṣṭumavagāhituṁ na hi śakyeti sambandhaḥ| tatreti tathā sati| sa maivaṁ vocaditi syādvacanīya| kosāvityāha| ya ityādi| iti sopāyapariṇāmaḥ ṣaṣṭhaḥ||
tatkasyetyādi| idaṁ taditi yaduktaṁ tatkuta ityarthaḥ| ātmabhāvāḥ kāyāḥ| saṁskāraḥ kuśalamūlāni| ataśca te śāntā viviktāḥ niḥsvabhāvā ityarthaḥ| ataśca virahitā upalabdhyā nopalabhyanta ityarthaḥ|
api tviti| yadyapi nopalabhyante tathāpi yathābhūtamaviparītaṁ niruddhatvādikam| nimittīkṛtyetyudgrahataḥ| vikalpya cetyabhiniveśataḥ| ayathābhūte vikalpapratibhāse yathābhūtaniruddhādisaṁjñī| upalambhaṁ ātmīyaṁ anupalambhe samyaksaṁbodhau pariṇāmayet| tataḥ kimityāha| tasyetyādi| parinirvāṇamapīti| apiśabdo'tiśayārthaḥ| tasyātyantaṁ nimittīkaraṇādyayogāt| saviṣaḥ saśalyaśca tāddharmyāt| ityanimittapariṇāmaḥ saptamaḥ||
tadyathāpītyādi| praṇītaṁ varṇādiprakarṣāt| kiṁ cāpīti yadyapītyarthaḥ| api tviti tathāpītyarthaḥ| khalu punariti vākyālaṁkāro manyeteti varṇādilābhāt| svādanaṁ svādaḥ paribhogaḥ| pariṇāme ceti avasāne ca| vipākaphalam| durgahīteneti mithyāśrutena| durupa [la]kṣiteneti durvitarkitena| duḥsvādhyāteneti durabhyāsena| subhāṣitam| iti karaṇasamāptyarthaḥ| evaṁ sa iti yoyamuktaḥ| saviṣatvāditi| anarthakaraṇaśaktiratra viṣam| tasmād ityupasaṁhāraḥ|
kathamityādinā praśnāḥ| ihetyādikamuttaram| abhyākhyānaṁ nindā| abhūtavāditayā khyāpanāt| parigrahītavyādipadeṣu parigraheṇānumodanā lakṣyate| nāntarīyakatvāt| buddhajñānena jñā(jā)nanti buddhacakṣuṣā paśyantīti sambandhaḥ| evaṁ cāsyetyupasaṁhāraḥ| nirviṣatvādikaṁ sarva kuta ityāha adhyāśayenetyādi| iti buddhānujñātapariṇāmo'ṣṭamaḥ||
punaraparamityādi| śīlādīti tathāgataḥ śīlādiskandhaḥ| aparyāpannamanantarbhūtaṁ| tryadhvatraidhātukāparyāpannatvāditi| adhvatraye dhātutraye cānantargatatvādityarthaḥ| dharmadhātumātratvāt teṣāṁ śīlādīnāmiti bhāvaḥ| pariṇāmopīti pariṇāmanāpi| yatrāpi dharma iti samyaksambodhau| avinaṣṭa ityaduṣṭa| aparyāpannaḥ| buddhānujñātapariṇāmayordharmadhātupariṇāmatvena samatāṁ darśayitumāha| tatretyādi| atra dvitīyādiśabdātpareṇa vārtho gamyate| yoyaṁ dharmadhātupariṇāmanayā pariṇāmaḥ| ayaṁ samyakpariṇāma iti sambandhaḥ| katamayetyāha| anayetyanantaroktayā| aparyāpannapariṇāmanayetyarthaḥ| yathā buddhā bhagavanta ityādikayā buddhānujñātapariṇāmanayevetyarthaḥ| evaṁ cetyupasaṁhāraḥ| itya paryāpannapariṇāmo navamaḥ|
atha khalvityādi| yo hyayamiti yohyaparyāpannākhyaḥ| asyāmevetyādinā pariṇāmayatītyetatparyantena buddhānujñātapariṇāmasya nirdeśaḥ| atretyanayordharmadhatupariṇāmanayoḥ| agrāditvaṁ pramu[di]tādyekādaśabhūmigataprakarṣahetutvāt| śeṣaṁ subodham| yāvatpañcānāmabhijñānāṁ lābhino bhaveyuriti| ihokte mahāpuṇyodaye yacchaddhādikaṁ sa pūrvakādviśeṣaheturiti mṛdurmahāpuṇyodayapariṇāmo daśamaḥ||
tiṣṭhatvityādi subodhaṁ yāvatpratyekabuddhā bhaveyuriti| ihoktapuṇyātireke śraddhādikaṁ pūrvakādviśeṣaheturiti madhyo mahāpuṇyodayapariṇāma ekādaśaḥ||
tiṣṭhatvityādi| ye subhūta ityādinā dadyurityetadantenoddeśaḥ| etena paryāyeṇetyādinā dadyurityetadantena nirdeśaḥ| eteneti vakṣyamāṇena| glānaṁ glāniḥ| tatpratyayāni taddhetukāni bhaiṣajyāni| pariṣkārāḥ pariśrāvaṇādayaḥ| sukhahetavaḥ sukhāḥ| teṣāṁ upadhānaiḥ ḍhokanaiḥ| sukhasparśaḥ sukhānubhavaḥ| tena ye vihārāḥ caṁkramādayaḥ| tān sarvasattvānekakaṁ parikalpyeti| upastheyatvena pṛthagavasthāpya| tāṁśca sarvabodhisattvāniti| ekaikaṁ parikalpyeti vartate| upasthāpakatvena pṛthagavasthāpya| ekaṁko bodhisattva iti| upatiṣṭhaditi sambandhaḥ| kimupatiṣṭhet ? prakṛtatvāttāneva sarvasattvān| ekaṁkasteṣāṁ sarvabodhisattvānāmiti nirdhāraṇe ṣaṣṭhī| teṣāṁ madhye ekaikaḥ dānaṁ dadyāditi| tebhya eva sarvasattvebhyaḥ| tāvaccirarātrasañcitamiti| tāvatā dīrghakālena sañcitam| tathā mahāvistarasamudānītamiti| tāvanmahāvistareṇotpāditam| tiṣṭhatu khalu punarityādi| pūrvatra gaṁgānadībālukopamalokadhātuvīryāḥ sarvabodhisattvā upasthāpakāḥ pratyekaṁ gaṁgānadībālukopamalokadhātuvīryānāṁ sattvānām| tatra yāvanta upastheyāḥ sattvā iha tāvanta upasthāpakā bodhisattvāḥ pratyekaṁ gaṅgānadīvālukopamā lokadhātuvīryānāṁ sattvānāmiti viśeṣaḥ| tānsarvasattvān ekaikaṁ parikalpitāṁśca sarvabodhisattvāniti pūrvavat| śeṣaṁ subodham| ityadhimātro mahāpuṇyodayapariṇāmo dvādaśaḥ||
samāptaśca pariṇāmanāmanaskāraḥ||
anumodanāmanaskāro vaktavyaḥ| tamadhikṛtya śāstram-
[54] upāyānupalambhābhyāṁ śubhamūlānumodanā|
anumode manaskārabhāvaneha vidhīyate||2-24||
etadāha| atha khalvāyuṣmānityādinā| niravaśeṣyeti niravaśeṣīkṛtya| agratvādīni caturdaśoktāḥ| kiyatā agratā bhavatīti praśnaḥ| iyatā bhavatītyuttaram| kotrābhiprāyaḥ ? agratvameva daśadigmadhyatryadhvakuśalālambanatvāccaturdaśavidhaṁ bhavatīti| yatra tarhi trayodaśapadāni tatrāpi daśadiktryadhvabhedāt trayodaśavidham| tatra kathaṁ madhyamalokadhātoḥ saṁgrahaḥ ? tanmadhye sūkṣmamavadhiṁ kṛtvā diśāṁ grahaṇāt| lokadhātvekadeśeṣvapi lokadhātuvyapadeśāt| tadyathā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūteti| yadā hi triṁśadrātrā māsāstadā'ṣṭau| yadā māsaikadeśopi māsastadā nava| na gṛṇhīte grāhyatvenāpratibhāsāt| na manyate vastutvenāpratibhāsāt| nopalabhate svarūpato apratibhāsāt| na kalpayati sāmānyalakṣaṇena| na vikalpayati viśeṣalakṣaṇaiḥ| na paśyati dṛṣṭyā anabhiniveśāt| na samanupaśyati santatamanabhiniveśāt| kalpanā abhūtaparikalpaḥ| tathā viṭhapitāḥ saṁdarśitāḥ| ajātā nirbījatvāt| anirjātā aniṣpatteḥ| anāgatikā anāgatādadhvanaḥpūrvalokādvā| agatikā atītādhvani paraloke vā| evaṁ yāvat nāpi nirudhyata iti| niḥsvabhāvatvātparikalpatatvādveti hetuḥ| evamiti parikalpitena svabhāvena| itthaṁ bhūtān etān dharmāniti paratantrarūpān kuśalān| dharmateti bālabuddhigocaraiḥ svabhāvaiḥ śūnyatā| anumodanādhikārepi tathā anumodya tathaiva pariṇāmayatīti vacanamavaśyapariṇāmanīyatvāt| śeṣaṁ vyākhyatameva yāvat na kṣamata iti| ityanupalambhānumodanā prathamā||
punaraparamityādi| vimuktirnirvāṇam| tacca dharmadhātoḥ sarvāvaraṇaviśuddhitā paramārthatastathaiva sarvaṁ dānādītyarthaḥ| saṅgastṛṣṇā| tadabhāvād asaktānāṁ tṛṣṇāhetukasya janmano'bhāvād abaddhānām| tato amuktānām| apariṇāmanāyoge tasyāpyanupalambhāt| sa kathamityāha| asaṁkrāntito avināśata iti| tathāhyavasthāntarasaṁkrāntiḥ pariṇāmaḥ pūrvavināśāparotpattī vā| na ca dharmadhātoravasthā| na ca saṁkramo nāpi vināśa iti|
samādāyoti gācarataḥ (?) sāvadhikamādāya| ākruṣṭaḥ śaptaḥ| abhihatastāḍitaḥ| paribhāṣito bhūtābhūtadoṣasthānaiḥ| samān iti sannityarthaḥ| styānaṁ ca middhaṁ ca tenābhibhūtā iti sambandhaḥ| tatra styānaṁ cittasyākarmaṇyatā staimityam| staimityalakṣaṇā yā cittasyākarmaṇyatā svālambanapratītaye tat khalu styānam| middhamasvatantravṛttiścetaso'bhisaṁkṣepaḥ| cetaso'bhisaṁkṣepaścakṣurādīndriyadvāreṇāpravṛtiḥ| sa cedasvādhīnā| cetaso vṛttistanmiddham| śeṣaṁ subodhamāparivartasamāpteḥ| upāyo vimuktisādṛśyam| teneyaṁ dharmadhātoranumodanānupalambhenetyupāyānumodanā dvitīyā||
anumodanā ca pariṇāmanā ca tasyāḥ| tayorabhidhāyakaḥ parivarto anumodanāpariṇāmanāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākāraśāntiviracitāyāṁ ṣaṣṭhaḥ parivartaḥ||
VII
nirayaparivarto nāma saptamaḥ
laukiko bhāvanāmārgastrayo manaskārāḥ| taduktaḥ| lokottarastu bhāvanāmārgo 'nirhāraḥ śuddhiratyantaṁ' iti pūrvamuddiṣṭaḥ| tatra nirhāramadhikṛtya śāstram-
[55] svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ|
nopalambhena dharmāṇāmarpaṇā ca mahārthatā||2-25||
pañcāṅgāni nirhārasya| 'tasya' iti bhāvanāmārgasya prajñāpāramitāviśeṣasya 'svabhāvaḥ' sarvajñajñānapariniṣpādakatvādidharmacakrapravartakatvaparyantaḥ| 'śreṣṭhatā' ṣaṭ pāramitāsu| abhinirhāraḥ sarvadharmāṇāṁ 'anabhisaṁskāraḥ'| anupalambhena sarvadharmānarpayatīti 'arpaṇā'| sarvadharmānupalambhenaiva bodheḥ prāpaṇāt 'mahārthatā' iti| ata āha| atha khalvityādi| asya hi bhāvanāmārgasya svabhāvaḥ prajñāpāramitā| kīdṛśītyāha| sarvajñajñānasya pariniṣpattiḥ yataḥ sā tathoktā| sarvajñatvamiti sarvāvaraṇavāsanānusandhiprahīṇaṁ jñānam| prahāṇasampatsahitā jñānasampadityarthaḥ| tadapi sarvajñatvameva| atropapattiravabhāsakaroti| sarvāvaraṇatamaḥprahāṇamavabhāsaḥ| tatkareti prahāṇasampat| sarvadharmaparamārthapratibhāso vā avabhāsaḥ| tatkareti jñānasampat| ataścaināṁ namaskaromi sāṁpratam| namaskaraṇīyeti| āyatyāṁ pratikṣaṇam| ekena padena dve sampadāvukte| idānīṁ padadvayena prahāṇamāha| anupalipteti sarvāvaraṇamalakṣayāt| sarvalokanirupalepeti triadhātukamalakṣayāt| idānīṁ padatrayeṇa jñānamāha| sarvadharmaparamārthapratibhāsa ālokaḥ| tatkarā| atra dvau hetū padadvayenāha| timiramajñānam| tadviparyayo vitimiraṁ jñānamityarthaḥ| sarva samagraṁ traidhātuka traidhātukaparamārthaḥ| tasminvitimiram| tatkarā| ityālambanavyāptiḥ| kleśāśca dṛṣṭayaśca tā evāndhakārāḥ| sarve ca te te ca teṣāṁ apanetrīti sarvavipakṣakṣayaḥ| iyatā sarveṇa svārthasampattiruktā| parārthasampattimadhikṛtyāha| āśrayaṇīyetyādi| āśrayaṇīyā sarvapadaprepsubhiḥ| agrāṇi padāni strota āpattiḥ sakṛdāgāmitvaṁ yāvatpratyekabodhiḥ| tatkarā| teṣāmupāyaḥ saptatriṁśad bodhipakṣyāḥ| teṣāṁ kṣamakarī vighnaharaṇāt| yāvanna lokottarajñānaṁ tāvad andhāḥ| teṣāṁ tadutpādanād ālokakarī| sarvabhayopadravaiḥ prahīṇa āloko lokottara eva bhāvanāmārgaḥ| tatkarā| iyatā hīnayānikānāmartha uktaḥ|
bodhisattvārthamadhikṛtyāha| pañcacakṣurityādi| te hi parārthapradhānāḥ| tasya saiva sādhanamālambanabhedena pañcacakṣuḥparivārā| abhedena saiva cakṣu sarvadharmaparamārthadarśanāt| vyāpino darśanasya trayo vibandhāḥ| mohatamaritamirāṇi| tatra moho ajñānam| tamondhakāram| timiraṁ cakṣurogaḥ| teṣāṁ vikaraṇī vidhvaṁsanī| saṁkṣepato vitimirakaraṇī timirasāmānyāt| kimutpādayatītyata āha| sarvadharmāṇāmakaraṇīti| sarvadharmāḥ skandhadhātvāyatanāni| teṣāṁ trayaḥ svabhāvāḥ| kalpitaḥ paratantraḥ pariniṣpannaśca| tatra kalpitaṁ na karoti tasya yathālakṣaṇamasattvāt| paratantro abhūtaparikalpaḥ| tatra karoti tatpratipakṣatvāt| pariniṣpanno dharmadhātuḥ| tamapi na karotyanādinidhanatvāt| samyagjñānaṁ karotīti cet ? na| anādinidhanacittasantānabhrāntinivṛtyaiva samyagjñānasiddhe| kiṁ tarhi karotītyata āha| utpathetyādi| utpatho dharmāṇāṁ parikalpanā tena prayātānām| mārge dharmanairātmyajñāne avatāraṇī| kasya mārge ? sarvajñatāyāḥ| iyatā sarvajñajñānapariniṣpattiriti yaduktaṁ tatparārthepi darśitam| yaduktaṁ sarvajñatvamiti tatparārthepyāha| sarvajñataivetyādinā| yadā hi vāsanānusandhiprahīṇatā tasyāstadāsau sarvajñatetyarthaḥ| sā tarhi prajñāpāramitā utpādikā nirodhikā utpannā niruddhā ca| netyāha| anutpādiketyādi| anutpādikā sarvadharmāṇāmiti vaiyavadānikānām| anirodhikā sarvadharmāṇāmiti sāṁkleśikānām| anutpannāniruddheti svayam| paramārthato yathāpratibhāsaṁ ceti bhāvaḥ| paramārtho hyeṣāṁ dharmadhātuḥ| tenaiṣāmanādinidhanatvādvālapratibhāsinā rūpeṇātyanta-| samatvānnaiṣāmutpādanirodhau| ata evāha| svalakṣaṇaśūnyatāyāmupādāyeti pratītyasamutpannaṁ punareṣāṁ tṛtīyaṁ svabhāvamupādāyāha| mātetyādi| mātā jananī| kutaḥ ? sarvabuddhadharmā eva ratnāni teṣāṁ dātrītvāt| tānyeva hi samagrāṇi hetvavasthāni bodhisatvānāṁ śarīram tata iyaṁ taddānātteṣāṁ jananī| buddhagrahaṇābduddhajananītvamarthādgamyate| na punastāvatā buddhānāmatiśayo gamyate| ato viśiṣṭairguṇaiḥ punastadāha daśabaletyādinā|
daśa tathāgatabalāni| tatkarā| katamāni daśa ? "sthānāsthānajñānabalam| karmavipākajñānabalam| nānādhātujñānabalam| nānādhimuktijñānabalam| indriyaparāparajñānabalam| sarvatragāminīpratipajjñānabalam| dhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyutthānajñānabalam| pūrvenivāsānusmṛtijñānabalam| cyutopapādajñānabalam| āśravakṣayajñānabalaṁ ca" iti| lakṣaṇameṣāṁ yathoktaṁ mahatyo rbhagavatyoḥ| tatra sambhavāsambhavau sthānāsthāne| tadyathā duścaritānāmaniṣṭo vipāka [:] sthānamiṣṭo'sthānamiti| karma ca vipākaśca| nānādhātuḥ puṇyāpuṇyādijanako'dhyāśayaḥ| nānādhimuktistadyathā rāgadveṣādau sthitānāṁ dveṣarāgādau ruciḥ| indriyāṇi śraddhāvīryasmṛtisamādhiprajñāḥ| teṣāṁ parāparatvaṁ vimātratā| ayaṁ mṛdvindriyo'yaṁ madhyendriya ityādi| sarvatragāminīpratipat| rāgasya pratipakṣa iyaṁ pratipat| iyaṁ dveṣasyetyādi| caturṇā dhyānānāṁ aṣṭānāṁ vimokṣāṇāṁ trayāṇāṁ samādhīnāṁ savitarkasavicārādīnāṁ catasṛṇāmārūpyasamāpattīnāṁ navānāṁ cānupūrvavihārasamāpattīnām saṁkleśādikam| tatra saṁkleśa āsvādanādinā| vyavadānamanupalambhādinā| vyutthānaṁ siṁhavijṛmbhitena vā avaskandakena vā| pūrve nivāsaḥ pūrvajanma| tasminnanusmṛtiḥ smaraṇam| cyu[tyu]papādau sattvānāṁ maraṇotpattī| āśravāḥ kleśāsteṣāṁ yaḥ kṣayo yena ca mārgeṇa kṣayastadubhayamāśravakṣayaḥ| sattvānām| eṣāṁ sthānāsthānādīnāṁ sarvathā sarvadā samyagjñānaṁ tadiha sthānāsthānādijñānam| tadeva balamitarairaghṛṣyatvāt, teṣāṁ vābhibhavanāt|
anavamardanīyetyabhibhavitumaśakyā| kuta ityāha| caturvaiśāradyakarītvāditi| siṁhavadatyantaniḥśaṁko yuktavādī viśāradaḥ| tasya bhāvo vaiśāradyam| catvāri vaiśāradyāni| abhisaṁbodhivaiśāradyam| āśravakṣayavaiśāradyam| āntarāyikadha[rma]vaiśāradyam| nairyāṇikadharmavaiśāradyaṁ ca| abhisambodhistathāgatasya jñānasampat| āśravakṣayaḥ prahāṇasampat| tadubhayaṁ svārthaḥ| āntarāyikā dharmā nirvāṇasya vibandhakāḥ nairyāṇikā dharmā nirvāṇasya prāpakāḥ| etadubhayaṁ parārthaḥ| parebhyastadākhyānāt| teṣu vaiśāradyam| tatpratijñāpratiṣṭhāpaneṣvityarthaḥ| tatkarā| anāthāḥ sattvā anādau duḥkhasāgare bhramatāmeṣāmadyāpi trāturabhāvāt| teṣāṁ nāthastrātā bhagavān buddhaḥ| tatkarā| iyatā sarvajñajñānapariniṣpattireṣeti samarthitaḥ| eṣaiva sarvajñatvamiti samarthayitumāha| saṁsāretyādi| saṁsāraḥ sāśravāḥ skandhāḥ| tasya pratipakṣā hantrī| dharmadhātureva tasya hanteti cedāha| akūṭasthatāmupādāyeti| dharmadhāturhi kūṭastho anādinidhanaikarūpatvāt| sa cetpratipakṣaḥ syāt tadā ādita eva saṁsāro na syāt| prajñāpāramitā punarādimatī, uttarottaragāminī ceti saiva tasya pratipakṣaḥ| anena prahāṇasampaduktā| jñānasampadamāha sarvetyādinā| sarvadharmāṇāṁ svabhāvaḥ paramārthaḥ| tasya vidarśanī tatpratibhāsatvāt| svasya pareṣāñca parārthamadhikṛtyāha| paripūrṇetyādi| paripūrṇamekenāpyanūnatvāt| triparivartadvādaśākāraṁ ca yaddharmacakram| dharmaḥ śāsanam| tadeva cakraṁ vineyasantāneṣu caṁkramaṇāt| tasya pravartano pravartayitrī| buddhānāṁ tathaiva tasya pravartanāt|
tatra dharmacakraṁ satyacatuṣṭayam| tasya trayaḥ parivartāḥ| idaṁ duḥkham| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhanirodhagāminī pratipaditi| satyacatuṣṭayasya svabhāvaparicchedaḥ prathamaḥ parivartaḥ| tasyaiva yathākramaṁ parijñeyapraheyasākṣātkartavyabhāvayitavyatvaparicchedo dvitīyaḥ parivartaḥ| tasyaivātmanā parijñātaprahīna(ṇa)sākṣātkṛtabhāvitatvaparicchedastṛtīyaḥ| tasmāt triparivartaṁ tat| duḥkhasatyasya duḥkhasvabhāvaḥ parijñeyatvaṁ parijñātatvaṁ ceti traya ākārāḥ| samudayasatyasya tatsvabhāvaḥ praheyatvaṁ prahīṇatvaṁ cetiṁ traya ākārāḥ| nirodhasatyasya tat svabhāvaḥ sākṣātkartavyatvaṁ sākṣātkṛtatvaṁ ceti traya ākārāḥ| mārgasatyasya tat svabhāvo bhāvayitavyatvaṁ bhāvitatvaṁ ceti traya ākārāḥ| tasmāt dvādaśākāraṁ tat|
nanu pratītyasamutpannenāpi svabhāveneyaṁ [na] nirodhikā śāṁ(sāṁ)kleśikānāṁ vināśahetūnāmakiñcitkaratvāt| nāpyutpādikā vaiyavadānikānāṁ mithyājñānanivṛttau cittamātrādeva samyagjñānotpatteḥ| naitadasti| bandhyakṣaṇotpādanasyaiva santānanirodhatvāt| agninā śītanirodhavat| prajñāpāramitayaiva mithyājñānanirodhe sati bhagavataḥ prāgabhūtasya samyagjñānasya taddhetukatvāt| nirodhasya cāvastuno hetutvāyogāt| cittasyaiva ca niruddhavipakṣasya samyagjñānatvāt| anyathā hi sarvabhrāntinivṛttikālepi vyāpi samyagjñānaṁ na syāditi bhāvanāmārgasya svabhāvaḥ||
kathamityādinā sarvajñatānuprāptaya ityetadantena śreṣṭhatā| sthātavyamiti vartitavyam| pūjābhiḥ manasikartavyā guṇānusmaraṇaiḥ| namaskartavyā kāyavākcittaiḥ| nidānaṁ prastāvaḥ pṛcchāyāḥ| hetustu bhagavatyāḥ śreṣṭhatā| prajñāpāramitāyā yatkauśalyaparigṛhītasya bodhisattvasyānumodanāsahagataṁ puṇyamaupalambhikānāṁ pañca pāramitāmayāt puṇyādviśiṣyata itīdaṁ nidānamanantaroktatvāt| yata iyaṁ tāsāṁ pariṇāyikā tataḥ śreṣṭheti hetuḥ| apariṇāyakamiti pariṇāyakarahitam| abhavyamayogyam| jātyandhabhūtaṁ jātyandhasadṛśam| śeṣaṁ subodham| iti śreṣṭhatā||
atha khalvāyuṣmānityādinā abhinirhāro dvitīyāt evamuktāt prāk| prajñāpāramiteti bhāvanāmārgaḥ| yaḥ pañcānāṁ skandhānāṁ yāvatsarvadharmāṇāmanabhisaṁskāro'nupalambhaḥ so'sya abhinirhāraḥ pariniṣpādanam| avayavārthaḥ subodhaḥ| ityabhinirhāraḥ||
evamukta ityādi yāvata saṁkhyāṁ gacchatīti| katamaṁ dharmamityanāśravaḥ| na kaściddharmamiti| dharmāṇāmarpaṇāyāścānupalambhādityarpaṇā||
atha khalu śakra ityādi śāriputravacanāt prāk| yadi na kañciddharmamarpayati na tarhi sarvajñatāmapīti matvā śakra āha| kimiyamityādi| arpayatyeva kenacitparyāyeṇa| yathā tu nārpayati tadbhagavānāha na yathetyādi| upalambho bālagrāheṇa rūpeṇa| nāma saṁjñā| saṁskāraḥ kalpanā| yathā tvarpayati tatpṛcchati| kathaṁ tarhītyādinā| uttaraṁ yathetyādinā| yathā nārpayatīti dharmāṇāmarpaṇāyāścāvikalpanāt| tatheti| avikalpanayā| na kañcidityādi| dharmāṇāmutpādādīnāṁ cāvikalpanāditi bhāvaḥ| anutpādāyānirodhāyeti notpādāya na nirodhāyetyarthaḥ| asamarthasamāsattvāt| ataśca anupasthitetyakiñcitkaratvāt| evamapīti sarvajñatārpakatvenāpi| dūrīkariṣyatītyasaṁmukhībhāvāt| riktīkariṣyatīti saṁmukhībhūtasya jñānasya tallakṣaṇābhāvāt| tucchīkariṣyatīti tat phalābhāvāt| na kariṣyatīti notpādayiṣyati| astyeṣa paryāya iti yathā tvayoktaḥ| tatkasya hetoriti taddūrīkaraṇādikaṁ kutaḥ ? paridīpitāyāmiti nirdiṣṭāyām| na rūpaṁ yāvanna buddhatvamiti na kiñciddharma ityarthaḥ| tasmāt kañciddharma paśyan dūrīkariṣyatīti| yāvanna kariṣyatīmām| katamena paryāyeṇeti| kiṁ mahārthatayeti bhāvaḥ||
subhūtirāha netyādi| niḥsvabhāveṣu sarvadharmeṣu dvayābhāvāditi bhāvaḥ| asaṁkṣiptā vikṣipteti| advayatvāt| evamapīti mahārthatayāpi| kimpunaḥ śabdādatiśayārthaḥ| evamityuktvā| tadevāha| evamahamityādinā| niḥṣyanda iti tatpṛṣṭhabhāvī niścayaḥ| yaḥ sattvopalambha iti sambandhaḥ| sattvaḥ pudgaladravyaṁ tadvad asvabhāvajātikā'svabhāvalakṣaṇam| jātirutpattiḥ| tābhyāṁ rahitā| asyaiva nirdeśaḥ sattvāsvabhāvatayetyādinā| pariśeṣādgamyate sattvājātikatayā ajātikateti| viviktatā śūnyatā| acintyatā cittānālambanatā| abhisaṁbodhanaṁ sākṣātkriyā| tadabhāvād anabhisaṁbodhanatā| yathābha| sadbhuto arthaḥ| tasyānabhisaṁbodhanamagrahaṇaṁ sattvaḥ| tadvatprajñāpāramitā| yathā sattvasya balasamudāgamanaṁ balaniṣpādanaṁ na kiñcit tathā tathāgatasya prajñāpāramitayeti mahārthatā||
abhinirhārasya pañcāṅgānyuktāni| ṣaṣṭhasaptamepi staḥ| adhimokṣahetuḥ pratipakṣahetuśca| te'dhikṛtya śāstram-
[56] buddhasevā ca dānādirupāye yacca kauśalam|
hetavo'trādhimokṣasya dharmavyasanahetavaḥ||2-26||
[57] mārādhiṣṭhānagambhīradharmatā'nadhimuktate|
skandhādyabhiniveśaśca pāpamitraparigrahaḥ||2-27||
atrādhimuktihetavastraya uktāḥ pādatrayeṇa| dharmavyasanaṁ pratikṣepaḥ| tasya catvāro hetava itaraiḥ pañcabhiḥ pādaiḥ| 'anadhimuktatā' anadhimuktiḥ| tatrādhimokṣo'sminneva bhāvanāmārge'dhimuktiḥ| tamāha| atha khalvityādinā na dhandhayiṣyatītyetadantena| adhimokṣayiṣyatīti niścite vastunyevameva nānyathetyavadhāraṇamadhimokṣaḥ| taṁ kariṣyatītyarthaḥ| tatkarotīti curādau pāṭhāṇṇic| tasyādhimokṣasya lakṣaṇaṁ tribhiḥ padairgatyantarapratiṣedhāyāha| tatra kāṁkṣā bādhā| abādhyabādhanasya kāṁkṣāmātratvāt| vicikitsā saṁśaya eva| dhandhāyanamapratipattiriti trīṇi gatyantarāṇi| dhandho'pratipattau| dhandho bhaviṣyatīti dhandhāyiṣyati| lohitāderākṛtigaṇatvāt kyaṣ| ityadhimokṣaḥ||
adhimokṣasya trayo hetavaḥ| tatra dvau pṛcchati| kutaścyutvehopannaḥ kiyacciracaritāvī ceti| sa iti yo'dhimoktā| adhimukto'dhimuktikāritreṇa lakṣyate| atastadāha| ya ityādinā| arthata ityaṣṭābhirabhisamayaiḥ| arthanayata iti yathāsvaṁ teṣāmeva vastubhiḥ| dharmata ityebhireva nāmapadavyañjanaiḥ| dharmanayata iti samāsavyāsādibhiḥ| anugamiṣyaṁtyanusaraṇāt| anubhotsyate tathā jñānāt| anubodhayiṣyati tathaiva parān|
tatkasya hetoriti kuto liṅgāt| yaḥ kaścidityādinā liṅgamāha| me dṛṣṭa iti mayā dṛṣṭaḥ| sambandhavivakṣāyāṁ ṣaṣṭhī| tadyathā subhāṣitasya śikṣate, nāgnistṛpyati kāṣṭhānāmiti| avadadhāti sāvadhānaṁ karoti| satkṛtyeti bhaktito rucito vā| nopacchinatti vicchedākaraṇāt|
ciretyādinopasaṁhāraḥ| ciracaritāḥ pāramitā avituṁ śīlamasyeti ciracaritāvī| bahavo buddhāḥ paryupāsitā yena sa tathoktaḥ| iti buddhasevādānādicaryā||
tṛtīyo'dhimokṣaheturupāyakauśalyam| tadāha| atha khalvityādinā sthaviraḥ subhūtirityataḥ prāk| śakyā punariti kāṁkṣā praśnaḥ| śrotuṁ śabdataḥ| upalakṣayitumarthataḥ| samanvāhartuṁ kālāntare smartum| upapādayituṁ cintākāle| upadhārayituṁ bhāvanākāle cetasi sthirīkaraṇāt| iyamiti pratibhāsamānā| ihāmutra veti pratibhāsamānā dhārā| aneneti pratibhāsamānena| ākāreṇeti lakṣaṇena| tadyathā gauḥ sāsnādimatvena| liṅgeneti kṛtrimeṇa cinhena| tadyathā gaurghaṇṭādinā| nimitteneti svābhāvikena cinhena| tadyathā gauḥśuklatvādinā| nirdeṣṭuṁ parasmaiḥ| śrotuṁ parasmāt|
bhagavānāha| uttaraṁ no hītyādi| skandhādiśa iti skandhādibhiḥ| rūpaskandha iti vā yāvaddharmāyatanamiti vetyarthaḥ| kuta ityāha| sarvadharmaistaireva viviktatvādasyāḥ| tadapi kutaḥ ? niḥsvabhāvatvātteṣām| parikalpitena dharmasvabhāveneti bhāvaḥ| na cānyatreti| na cānyā tatparamārthatvāditi bhāvaḥ| ata eva tadityādinā praśnaḥ| skandhetyādinottaram| vijñaptirūpaṁ skandhādikameva| śūnyaṁ parikalpitena skandhādisvabhāvena| sā tasya tena śūnyatā vijñaptimātratā prajñāpāramitā| tasmādadvayametaddvaṁvīkāram| nanu śūnyatāyā idaṁ lakṣaṇaṁ na prajñāpāramitāyā ityata āha| śūnyatvādityādi| nopalabhyate skandhādi yathālakṣaṇam| yonupalambhaḥ sarvadharmāṇāmiti tadviviktaprakāśamātropalambhalakṣaṇaḥ| na tūpalambhanivṛttimātram| "nābhāvaḥ kasyacitpratipattiḥ pratipattiheturvā" iti vacanāt| yo'nupalambhaḥ sā prajñāpāramitā prakṛṣṭajñānatvāt pāragatvācca| tathāpi nāsau prajñāpāramitā| syādyadi skandhādiśūnyatāmanubhūya skandhādyavasīyeta| rajatādyavasāye śuktidarśanavat| etaddarśayitumāha| yadetyādi| yadā tu yathānubhūtaniścayaṁ janayati na skandhā na dhāturnāyatanamiti tadā prajñāpāramitaiva| tannisyandatvāt skandhādyabhāvaniścayasya| śuktiniścaye śuktidarśanavat| prāmāṇyāt| tadyevaṁ yadyathāsti yathā ca nāsti yathā ca prajñāpāramitā syānna syādvā tasya sarvasya samyagbodha upāyakauśalaṁ tṛtīyo'dhimokṣahetuḥ|
dharmavyasanaṁ vaktavyam| sa ca saddharmapratikṣayaḥ| kutaḥ ? dharmavyasanahetutvāt| dharmasya vyasanaṁ vipat| dīrghadurgativāsena tasya śravaṇādyabhāvaḥ| durgaticiravāsahetutvāddharmavyasanahetutvam| tasmāddharmavyasanam| tadeva dharmavyasanasaṁvartanīyaṁ karma| tatsaṁvartate'smāditi kṛtvā| tadeva prastauti sthavira ityādinā| prajñāpāramitā| eṣa eva bhāvanāmārgaḥ| tasyāṁ yogāpattiḥ samādhānaprāptiḥ|
vibhajyeti| kathaṁ vibhajya ? keṣāñci[cci]racaritāvinā(tā) bhavati keṣāñcinneti| tatkutaḥ ? indriyāṇāṁ śraddhādīnāṁ vimātratayā nānātvena| tāmāha syādityādinā| asyāmagauravatā teṣāmabhūditi sambandhaḥ| buddhānāmantikāditi| antike dūrāntikārthebhya iti pañcamī| tatsannidhāvityarthaḥ| agauravatā aśu(su)śūṣaṇatā aśraddadhānatā ca| bhagavatyāṁ aparyupāsanatā aparipṛcchanatā ca buddheṣu| tata iti śraddhāviyogāt| dharmavyasanasaṁvartanīyaṁ karma saddharmapratikṣepaḥ| kṛtaṁ sakṛtkaraṇāt| sañcitaṁ punaḥ punaḥ karaṇāt| ācitaṁ paripūrṇam| upacitaṁ vipākadanaśaktilābhāt| kāyena sāmagrī śrotumāgamanam| cittena nirvikṣepatā| vācā aprastutānabhidhānam| evaṁ sāmagrimadadānā iti samyagaśṛṇvantaḥ| na jānanti granthataḥ| na paśyanti arthataḥ| na budhyante svabhāvatrayabhedena| tato na vedayante viparītabodhāt| aśraddadhānā ityādi tūktam| tasyopasaṁhāra evaṁ ta ityādinā| pratyākhyānaṁ manasā parityāgaḥ| pratikṣepo vācā| pratikrośanaṁ nindā| upahatyeti dūṣayitvā| dagdheti kuśalamūladāhāt| chando vaśībhāvaḥ| viparyayādvicchandaḥ śithilaḥ| ato vicchandayiṣyantīti śithilīkaraṇāt| vivecayiṣyantīti manasā tyājanāt| vivartayiṣyantīti punaragrahaṇāt| iyatā pratyākhyānamuktam||
pratikṣepamāha nātretyādinā| pratikroṣaṇamāha naitadityādinā| apakrāntāḥ parimuktāḥ paribāhyā ityeko'rthaḥ| sarva yathā bhavanti tathā sarveṇa aṅgena| sarva yathā bhavati tathā sarvaḥ prakāraḥ| karmābhisaṁskāraḥ karma kriyā| upasthāpiteneti kṛtena| samutthāpitenetyupacitena| saṁvartanī pralayaḥ| āavīcitalādā ca brahmalokādyasyāmagninā kṣīyate sā tejaḥsaṁvartanī| kṣepsyante antarābhavaśarīreṇa| upapatsyante upapattibhavaśarīreṇa| samānā santaḥ| bahu vata duḥkhaṁ ca tadvedanīyaṁ yasmāttathoktam|
prativarṇikādipadatrayaṁ samānārtham| 'lābhasatkāraṁ tebhya eva| yadartha te dṛśyeraṇ (dūṣyeran)| tatkasya hetoriti| tatteṣāmadarśanādikaṁ kuta ityarthaḥ| kasambakaṁ pūtipūrṇam| tadatyaktamanyānyapi parṇāni nāśayati| jātirjātam| kasambakavajjātameṣāmiti kasambakajātāḥ| kṛṣṇā tṛṇaviśeṣaḥ| prākṛtabhāṣayā kaṇḍā| sāpi kṣetrādanapanītā kṣetraṁ nāśayati| nirjātirniṣpattiḥ| kṛṣṇāvannirjātireṣāmiti kṛṣṇānirjātikāḥ| kṛṣṇo hi kṛṣṇasarpaḥ saviṣaḥ saṁśrṛ(sṛ)ṣṭān daṣṭo saviṣīkaroti| anayeneti tebhyaḥ śrutaśraddhādinā'mārgeṇa| vyasanaṁ nirayādiduḥkham| āgāḍhamābādhamiti mahatīṁ pīḍām| nigacchet spṛśediti prāpnuyādityarthaḥ| ālokaḥ prakṛtasya karmaṇo vipākajñānam| śuklāṁśaḥ kuśalabhāgaḥ| tadyogāt śuklāṁśikaḥ| samavadhānaṁ yogaḥ| śeṣaṁ subodham| iti dharmavyasanam||
evamukta ityādi| atra mārādhiṣṭhita ityādinā mārādhiṣṭhānamuktam| gambhīreṣu dharmeṣvanadhimuktisteṣu śraddhāprasādābhāvenoktā||
punaraparamityādinā caturo hetūnāha| ātmotkarṣī parapaṁsako doṣāntaraprekṣītyeko rāśiḥ| ata evāha| ebhirapi caturbhirityādi| tadatra dharmavyasanahetavaḥ ṣaḍuktāḥ| śāstre tu saṁkṣepataścatvāraḥ| śeṣāṇāṁ skandhādyabhiniveśe'ntarbhāvāt| ātmotkarṣaṇādināṁ skandhādyabhiniveśe|
nirhāraparivarto'yaṁ saptāṅgasya nirhārasya dyotanāt| tathāpi nirayagranthasya bahutvānnirayaparivarta ityucyate||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptamaḥ parivartaḥ||
VIII
viśuddhiparivarto nāmāṣṭamaḥ|
lokottarasya bhāvanāmārgasya nirhāraḥ saptamaparivartenoktaḥ| śuddhiraṣṭamasyādau vaktavyā| tasyāḥ śuddherduradhimocatāṁ tāvadāha| atha khalvityādinā| anarthikeneti mandacchandena| upastabdho vismitaḥ| aśuśrūṣaṇā-aparipacchakajātīyeneti kalyāṇamitreṣu subhūteḥ praśnaḥ| kiyadagambhīretyādi| kiyatā gambhīrā yato duradhimocetyarthaḥ| bhagavata uttaraṁ rūpaṁ subhūta ityādinā| rūpādayo rūpādīnāṁ ca pūrvāparamadhyāntā abaddhā amuktāḥ svabhāvenādhvatrayeṇa ca niḥsvabhāvatvādityarthaḥ| paramaduradhimoceti paramagambhīratvāditi bhāvaḥ| prākpravṛtto hi bandhaḥ prāgaśuddhiḥ paścāttannivṛttilakṣaṇo mokṣaḥ śuddhiriti prasiddham| iha tu bandhamokṣayoratyantābhāvaḥ śuddhiriti paramagambhīraṁ viśuddhilakṣaṇaṁ śāstre-
[58] phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ|
abhinnācchinnatā yasmāditi śuddhirudiritā||[2-26]||
'phalaśuddhiḥ' sādhyā| sā ca 'rūpādiśuddhireva'| yasmāt 'tayoḥ' 'abhinnācchinnatā' 'iti śuddhirudīritā'| śuddherlakṣaṇamuktaṁ sutre| katamasyāḥ śuddheḥ ? yasyāduradhimocatvamuktam| tatkasya hetorityādi| tadasyā duradhimocatvaṁ kuta ityarthaḥ| uttaraṁ yetyādinā| yata idaṁ tasyā lakṣaṇamiti bhāvaḥ| advayaṁ tādātmyāt| advaidhīkāramavyabhicārāt| anayoreva nirdeśo abhinnamacchinnamiti| yetyanuvādaḥ seti vidhiḥ| anūdyamānaśca dharmo vidhīyamāne niyata iti khyāpitaḥ| ataḥ sāmānyādhikaraṇādabhinnamubhayam| anyonyaniyamādanyonyāvyabhicāraḥ| tasmādacchinnamubhayam| tadevaṁ yaiva skandhānāmekaśo viśuddhiḥ saiva phalaviśuddhiḥ| yaiva phalaviśuddhiḥ saivetarā| anyonyāvyabhicārāt| anyonyaliṅgatā| sa cāvyabhicārastādātmyāt| ata āha| phalaviśuddhita ityādi punaraparamityataḥ prāk iti viśuddhilakṣaṇam|
viśuddhibhedāśvatvāro mahatyorbhagavatyoruktāḥ sarvasaṁgrahārtham| asyāṁ tu noktā bodhisattvamārgādhikārāt| mārgasya viśuddhirucyate| sa ca bhūmau bhūmau navavidho mṛdumṛdvādibhedādadhimātrādhimātrādibhedāt| navavidhasyaiva doṣasya pratipakṣeṇa bhūmayastu śuddhestāścaiva nava| kāmadhāturaṣṭau ca rūpārūpyāḥ| ataḥ śāstram-
[59] mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu|
abhimātrādhimātradermalasya pratipakṣataḥ||2-30||
ato navavidhaṁ mārgamāha| punaraparamityādinā atyantānupapattirityataḥ prāk| sarvajñateti sarvākārajñatā| tasyā viśuddhirdvividhā| yā skandhānāmekaśo viśuddhiḥ pāramitānāṁ ca sā sarvākārajñatāviśuddhiḥ| yā ca tasyāḥ sā teṣāmityekā sarvākārajñatāviśuddhiḥ| adhyātmaśūnyatādīnāṁ skandhādīnāṁ ca yāvadāveṇikabuddhadharmāṇamekaśo yā viśuddhiryā ca prajñāpāramitāyā yā ca sarvākārajñatāyāḥ sarvametadabhinnamacchinnamiti dvitīyā sarvākārajñatāviśuddhiḥ| tadasyāṁ na paṭhyate upalakṣaṇatvāttadgrāhyam| iti mṛdumṛdumārgo mṛdumadhyaśca||
atha khalvityādi| itaḥ prabhṛti prajñāpāramiteti prajñāpāramitāviśuddhirityarthaḥ| sā gambhīrā duravagāhā sarvadharmāṇāṁ viśuddhatvādatyantaśūnyatvāditi mṛdvadhimārgaḥ||
sā'vabhāsakarī tamopahā viśuddhatvātsarvadharmāṇāmiti madhyamṛdumārgaḥ||
sā āloko darśanaṁ viśuddhatvāditi madhyamadhyo mārgaḥ||
sā apratisandhirasaṁkrāntirbhavāntare viśuddhatvāditi madhyādhimātro mārgaḥ||
sā asaṁkleśo viśuddhitvāt prakṛtyasaṁkliṣṭatvātsarvadharmāṇāmityadhimātramṛdumārgaḥ||
sā aprāptiranabhisamayo viśuddhatvāt sarvadharmāṇāmaprāpteranabhisamayāccetyadhimātramadhyo mārgaḥ||
sā anabhinirvṛttirviśuddhatvāt anabhinirvṛttatvāt sarvadharmāṇāmityadhimātrādhimātro mārgaḥ||
āha| atyantānupapattirityādikamāmārgajñatāparisamāpteḥ| ataḥ śāstram-
[61] tridhātupratipakṣatvaṁ samatā mānameyayoḥ|
mārgaḥ sa ceṣyate tasya codyasya parihārataḥ||2-31||
tasyāṁ 'tridhātupratipakṣatvaṁ' yadāha| atyantānupapattiḥ prajñāpāramitā| kāmadhātvādiṣu viśuddhatvāt| kāmadhātvādiṣvabhāvānupapatteḥ iti tridhātupratipakṣatvam|
atra ca 'samatā mānameyayoḥ'| yadāha| āhetyādi| na jāna tīti na gṛṇhāti| na saṁjānīta iti na vikalpayati| sphuṭīkartu praśnaḥ kiṁ punarityādi| uttaraṁ rūpamityādi| viśuddhatyādityatyantasamatvāt| tadevaṁ yathā syājjñeyaṁ grāhyaṁ na bhavati tathaiṣāpi tasya grāhikā na bhavatīti jñeyamānasamatā|
yoyaṁ viśuddhilakṣaṇo bhāvanāmārga ukto na sa yuktaḥ| yato'sminnaṣṭau doṣā ityata āha| 'mārgaḥ sa ceṣyate tasya codyasya parihārataḥ|' cakāro'vadhāraṇe| bhinnakramaśca| codyasyeti jātāvekavacanam| bhāvanāmārga eva sa iṣyate tadīyacodyānāmita ūrdhvaṁ parihārādityarthaḥ| atra ca siddhānta eva kākvā kuta etaditi hetusāpekṣāścodyasūcanādyāni| siddhāntahetavaḥ parihārāḥ| tatra dve codye śāriputrasya ṣaṭ subhūteḥ|
nāpakāraṁ karoti na copakāramiti siddhāntaḥ| sa kutaḥ ? yadi hyakiṁcitkarī kathaṁ sā mārga iti codyam| viśuddhitvāditi parihāraḥ| sarvajñatā hi dharmadhātuviśuddhiḥ sa ca viśuddhaḥ prakṛtiśuddhaḥ| tataḥ sā asyākiñcitkarī| kevalamāgantukāvaraṇakṣayaṁ [prati] vyāpriyate| na gṛṇhāti na tyajatīti siddhāntaḥ| sa kutaḥ ? yadi hyasau gṛṇhāti vikalpaḥ syāt| atha na gṝṇhāti prajñaiva na syāditi codyam| viśuddhatvādi parihāraḥ| yathā hi yata evāsau dharmān dharmalakṣaṇairna paśyatyata eva dharmatayā paśyati| ata eva viśuddhaḥ| viśuddhatvāt na gṛṇhāti na ca tyajatīti| skandhaviśuddhitaḥ phalaviśuddhiḥ sarvajñatāviśuddhiścoktā| sā ca teṣāṁ viśuddhirātmaviśuddhyā| yathā hyātmano viśuddhiratyantamasattā tathā teṣāmapīti siddhāntaḥ| sa kutaḥ ? yadi hi skandhaphalasarvajñatānāmatyantamasattā tadaitā(te)na kiñciditi codyam| atyantaviśuddhitvāditi parihāraḥ| atyantamasanta eva dharmāḥ svalakṣaṇaiḥ| ata eva tacchūnyatālakṣaṇayā dharmatayā santītyarthaḥ| ātmaviśuddhito na prāptirnābhisamaya iti siddhāntaḥ| codyaṁ purvavat| atyantaviśuddhatvāditi parihāraḥ| yata eva dharmalakṣaṇairdharmā atyantamasantaḥ tata eva dharmatayā santaḥ| sā ca prakṛtyaiva śuddhā tacchuddhireva ca sarvajñateti na tasyāḥ prāptirnābhisamaya ityarthaḥ| ātmāparyantatayā rūpavedanā dīnāmaparyantateti siddhāntaḥ| sa kutaḥ| dṛśyate hi skandhādīnāṁ paryantastatkathamaparyantā iti codyam| atyantaviśuddhatvāditi parihāraḥ| yathā hyātmano'tyantamasattā tathā rūpādīnāmapi svalakṣaṇaiḥ| tato'satāṁ teṣāṁ kaḥ paryantaḥ ? dharmatayā santīti cet .............paryantaḥ| sarvadharmasāmānyalakṣaṇatvāt rūpādikasya| na, bhedasyāparamārthatvāt| tasmādyaiva rūpādiviśuddhiḥ saiva phalaviśuddhiḥ sarvajñatāviśuddhiḥ prajñāpāramitāviśuddhiścetyarthaḥ||
ya evamatyantāsattayā sarvadharmāṇāṁ avabodhaḥ sa prajñāpāramiteti siddhāntaḥ| sa kutaḥ ?....................bodho na tarhi sā'tyantaviśuddhiriti codyam| atyantaviśuddhitvāditi parihāraḥ|
evaṁ samāptā aṣṭāvatyantabhāvanāmārgamārgajñatādhikārāḥ||
prathamaparivartena sarvākārajñatoktā| ito'rdhasaptamaiḥ parivartairmārjñatā| aṣṭamanavamayoḥ parivartayorardhābhyāṁ sarvajñatā vaktavyā| tasya aṣṭau vastūni| yathoktaṁ prāk
[61] prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ|
anupāyena dūratvamupāyenāvidūratā||1-10||
[62] vipakṣapratipakṣau ca prayogaḥ samatāsya ca|
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate||1-11||
iti| atra śāstram-
[63] nāpare na pare tīre nāntarāle tayoḥ sthitā|
adhvanāṁ samatāyogātprajñāpāramitā matā||3-1||
'prajñāpāramitā' iti sarvajñatā| 'nāpare tīre' iti saṁsāre| 'na pare tīre' iti nirvāṇe| nāpi tayorantarāle sthitā'| trayaṁ nopalabhyata ityarthaḥ| kuta ityāha| 'adhvānāṁ samatāyogād' iti| dharmatayāpyadhvasamatvāt| dharmāṇāṁ ca yathālakṣaṇamanupalambhat| etadāha| āyuṣmān ityādinā| seti samādhānaṁ pūrvamuktatvāt| iyamiti sarvajñatākhyena viśeṣeṇa vaktavyatvāt| ata evāha| viprakṛteti| viśeṣeṇa prakṛtatvāt vartamānatvādvā| athavā kuto na sthitā ? yato viprakṛtā trayānupalambhena bādhitā| bhagavān hetumāha| atyantaviśuddhatvāditi| svairlakṣaṇairasatāṁ dharmāṇāṁ dharmatālakṣaṇena nityaviśuddhatvādityarthaḥ| śrāvakāstu svaduḥkhakṣayamātraiṣiṇaḥ saṁsāraṁ parikalpya tenātyantamudvignā nirvāṇaṁ parikalpya tasminnatīvotkaṇṭhitā laghu ladhveva parinirvānti| naivaṁ bodhisatvāḥ, sarvasattvārthaṁ niruttarabodhikāmā iti saṁsāranirvāṇāpratiṣṭhatā||
śāstram-
[64] anupāyena dūraṁ sā sanimittopalambhataḥ|
'sanimittaṁ upalambho'nupāyaḥ'| tena sā dūrībhavati| tadāha| āyuṣmānityādi| evamapīti nāmatopi nimittatopi| riñciṣyati tyakṣyati nāmataḥ| dūrīkariṣyati nimittataḥ| iti dūrībhāvaḥ|
upāyakauśalenāsyāḥ samyagāsannatoditā||3-2||
niḥsaṅgā vṛttiḥ samyagupāyakauśalam| tenāsannībhavati| tadāha| evamukta ityādinā| saṅgaḥ saktirabhūtaparikalpaḥ| sā nāmato syānnimittatopi| tayorapi bhūte'rthe'bhāvāt| ākhyātā ṣoḍaśabhirdṛṣṭimārgalakṣaṇaiḥ| sunirdiṣṭā dvādaśabhiḥ prayogaiḥ| supariniṣṭhitā saṁsāranirvāṇayorapratiṣṭhānāt| supariśuddhā saṅgakoṭīnāṁ vivarjanāt| yatra hīti vākyālaṅkāre| nāmetyāścarye| imepi saṅgā iti saṅgā'pi vakṣyamāṇāḥ| ataḥ saṅgavarjanamupāyakauśalamityā sannībhāvatā|
te punaḥ saṅgāḥ sāmānyenoktāḥ| viśeṣato vaktavyāḥ| ataḥ śāstram-
[65] rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca|
dānādau bodhipakṣeṣu caryā saṁjñā vipakṣatā||3-3||
rūpādīnāṁ sarvadharmāṇāṁ skandho rāśiḥ| tasya śūnyatāyāṁ traiyadhvike paradharmesu pāramitā bodhipakṣyaviṣayāyāṁ ca caryāyāṁ yā 'saṁjñā' nāmato nimittato vā sā 'vipakṣatā'| svārthe tal devatāvat| sa vipakṣaḥ sa saṅga ityarthaḥ|
etadāha| atha khalvityādinā| asyāṁ bhagavatyāṁ 'caryāsaṁjñā' na paṭhyate| sā paṭhitānāmupalakṣaṇatvānnocyate| dānapāramitāṁ yāvatprajñāpāramitāṁ smṛtyupasthānāni yāvadāryāṣṭaṅgamārga carāmīti sañjānīte saṅga iti| asyāmadhikasaṅgamāha| iyantamityādinā| ye saṅgāsta uktāḥ| yathā te saṅgāstannoktam| tataḥ śakrasya praśno'tha khalvityādinā| paryāyeṇeti prakāreṇa| idaṁ tu prathamaṁ bodhicittamiti| eṣa vikalpaḥ prathamaḥ saṅgaḥ| bodhau pariṇāmayāmīti| evaṁ vikalpya pariṇāmanā dvitīyaḥ| kathamimau saṅgau ? tasya cittasyātītatvenāsattvāt| bodheścānāgatatvena| cittaprakṛtiḥ sadāstīti cedāha| na cetyādi| na śakyā iti nityasya pariṇāmāyogāt| tasmādubhau vikalpau| abhūtakalpanāt| śeṣāstu yathā saṅgāstathā purvamevoktam|
saṅgāḥ teṣāṁ varjanamarvāguktaṁ bhavati| ataḥ śāstram-
[66] dānādiṣvanahaṅkāraḥ pareṣāṁ tanniyojanam|
saṅgaḥ koṭī niṣedho'yaṁ
'dānādiṣvanahaṁkāraḥ' sāmarthyāt| pūrvamuktaḥ| 'pareṣāṁ tanniyojanaṁ' āha tasmāttarhītyādinā| tasmāditi svayaṁ saṅgavivarjanāt kāraṇāt| tarhīti pareṣāṁ sandarśanādikāle| sandarśayateti pūrvamaśrutavataḥ rocayatā| samādāpayateti| anuṣṭhānāya samyag grāhayatā| samprahaṣayateti mantharān protsāhayatā| sampraharṣayateti| ārabdhavīryān sādhukāraiḥ| bhutānugamaḥ saṅgatyāgāt| evaṁ samādāya teṣvaparāddhaṁ (?) darśayitumāha| evamityādi| na kṣiṇotīti buddheṣvaparāddhaṁ na karoti| svayambhūtānugame'nuśaṁsamāha| imāścetyādinā| tadevaṁ yanna 'dānādiṣvanahaṅkāro' yanna'pareṣāṁ tatra niyojanaṁ', eṣa dvividhaḥ saṅgakoṭīnāṁ sthūlānāṁ niṣedhaḥ|
śāstram|
sūkṣmaḥ saṅgo jīnādiṣu||3-4||
buddhādau yaḥ saṅgaḥ sa sūkṣmaḥ| tamāha atha khalu bhagavānityādinā| na sā śakyā pariṇāmayitumiti tryadhvaprasaṅgāt| na nimittīkartuṁ nārambaṇīkartumiti| apūrvatvenākāraṇatvāt| durbodhatvācca| yato na sā dṛṣṭaśrutamatavijñāta cakṣuṣā śrotreṇa ghrāṇajivhākāyairmanasā vā'pratītatvāt yathā kramam| gambhīrā prajñāpāramitā viviktatvāt| prakṛtigambhīrā prakṛtiviviktatvāt| ataśca namaskaraṇiyā| sarvadharmā api prakṛtiviviktāḥ| yā teṣāṁ prakṛtiviviktatā sā prajñāpāramitā| yato'kṛtāste bhagavatā'bhisambuddhāḥ| yataste prakṛtyaiva na kiñcit| yā caiṣāṁ prakṛtiḥ sā'bhāvaḥ| yaścābhāvaḥ saiṣāṁ prakṛtiḥ| ekalakṣaṇatvāt yadutālakṣaṇatvāt| evamaśeṣāḥ saṅgakoṭayo vivirjitā bhavanti| acintyā cintātītatvāt| nahi sā rūpaṁ na vedanā yāvanna buddhadharmāḥ| śeṣaṁ subodham|
nāpi sā dṛṣṭaśrutamatavijñātetyādinā yaduktaṁ| atra śāstram
[67] tadgāmbhīrya prakṛtyaiva vivekāddharmapaddhateḥ|
ekaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanam||3-5||
[68] dṛṣṭādipratiṣedhena tasyā durbodhatoditā|
rūpādibhiravijñānāttadacintyatvamiṣyate||3-6||
'vivekād' iti viviktatvāt| 'dharmapaddhatiḥ' dharmarāśiḥ| dharmāṇāṁ jñānamiti sambandhaḥ| ekā teṣāṁ prakṛtiḥ khyātiryasmiṁstathoktam| tanna vipakṣapratipakṣau vaktavyau| saṅgāsaṅgau kasmāduktau ? ataḥ śāstram-
[69] evaṁ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye|
ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ||3-7||
'evaṁ kṛtvā' iti saṅgāsaṅgavyapadeśaṁ kṛtvā| 'yathoktaṁ' iti| yathokto vibhāgaḥ 'sarvajñatānaye'| sarvo'yaṁ 'vipakṣapratipakṣayoḥ' veditavyaḥ| tathā hi| saṅga upalambho vikalpaḥ| asaṅgo'nupalambhaḥ prajñāpāramitā| tasmātsaṅgo vipakṣo'saṅgaḥ pratipakṣaḥ iti vipakṣapratipakṣau||
prayogastatsamatā ca vaktavyā| ataḥ śāstram-
[70] rūpādau tadanityādau tadapūriprapūrayoḥ|
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ||3-8||
[71] avikāro na kartā ca prayogo duṣkarastridhā|
yathābhavyaṁ phalaprāpterabandhyo'bhimataśca saḥ||3-9||
[72] aparapratyayo yaśca saptadhā khyātivedakaḥ|
'tadanityādau' iti| rūpāderanityatvanityatvādau| iṭ radhādibhya iti iñcāparipuriḥ| pariprapūreḥ bhāva iti pariprapūraḥ asaṅgaḥ| vivakṣāvaśāt tacchabdena saṅgo gṛhyate| samāhāradvandvaḥ| saṅgāsaṅgatvayorityarthaḥ| ekaśeṣastu na bhavatyana(?)bhidhānāt| 'rūpādau' rūpāderanityatvanityatvādau| rūpāderaparipūrṇatvaparipūrṇatvayoḥ| rūpādeḥ saṅgāsaṅgayośca| yā 'caryā' caraṇaṁ tatpratiṣedhena prajñāpāramitāyāṁ caraṇaṁ 'prayogo' rūpādyādiṣu| amī ca catvāraḥ| uttare cāṣṭau| 'avikāro'kartā'| [uddeśa] duṣkaraḥ kāritraduṣkaro'bandhyo'parapratyayaḥ saptadhākhyātivedakaśceti dvādaśavidhaḥ prayogaḥ| atastaṁ pṛcchati| āha| tena hītyādinā kathaṁ caritavyamiti| kathaṁ prayogaḥ kartavyaḥ ? atra rūpādayaḥ sarvadharmāḥ| skandhāstūpalakṣaṇam| rūpe yāvadvijñāne na caratīti rūpādīnna sañjānīta ityarthaḥ| tadā carati prajñāpāramitāyāmiti rūpādiprayogaḥ||
sa cedrūpamanityaṁ yāvadvijñānamanityamiti na carati| tathā nityamiti sukhamiti śūnyamityaśūnyamiti ātmeti anātmeti śubhamiti aśubhamiti na carati tadā carati prajñapāramitāyāmiti rūpādyanityatvādiprayogaḥ||
sa cedrūpaṁ yāvadvijñānaṁ aparipūrṇa paripūrṇa vā| tadeva rūpāderaparipūrṇatvaṁ paripūrṇatvaṁ tadeva rūpādi iti na carati| tadā caratyasyāmityaparipuriparipūriprayogaḥ||
evamukta ityādinā caturthaṁ prastauti| bhagavāṁstamāha| rūpaṁ sasaṅgamityādinā caritavyāntena| atraiva evaṁ carannityādinā'nuśaṁsamāha| asaktetyādi| sarvasaṅgābhāvādasaktā| tato na baddhā kleśaistraidhātuke| tato na muktā kleśaiḥ| na samatikrāntā traidhātukam| evaṁ hītyādinopasaṁhāraḥ| iti rūpādisaṅgāsaṅgaprayogaḥ||
subhūtirāhetyādinā parihāṇirbhavedityedantena pañcamaḥ| hānivṛddhayorabhāvādavikāratā| ākāśavat| varṇo guṇaḥ| ityavikāraprayogaḥ||
tadyathāpītyādinā sthaviraśabdāt prāk ṣaṣṭhaḥ| saṁkliśyate śabdasyārthaḥ pratihanyata(?) iti| dvitīyasyānunīyata iti| deśanayā hānivṛddhayorakaraṇādakartṛprayogaḥ||
sthavira ityādinā'bhisamboddhakāmāntena saptamaḥ| trividhāṁ duṣkaratāṁ vaktuṁ bhagavatī bhāvanāduṣkaratāmanuṣaṅgādāha| tasyāmeva sthitānāmuddeśāderduṣkaratvāt| caranniti śamathena| na saṁsīdati layena| notplavate auddhatyena| na pratyudāvartate nivartate| ākāśabhāvanā| ekalakṣaṇatāpratibhāsāt| ayaṁ sannāha iti yaḥ sarvasattvārthāya samyaksambodhau| ākāśeneti| ākāśanibhena yogena tadatyāgāt| tato duṣkaratā sattvānāmanupalambhādanantācca| viśvārthamuddiśya bodheḥ| sa coddeśaḥ sannāha ityuddeśaduṣkaratāprayogaḥ||
ākāśamityādinā sannahyata ityetadantenāṣṭamaḥ| uccairgatirvibandhapātanaṁ(?) parimocanam| uccairnayanamutkṣepaḥ| etāvānsattvārthāya prayogaḥ| sa ca duṣkaraḥ| ākāśavatsattvarāśeranantatvādarūpitvādadravyatrvācceti prayogaduṣkaratāprayogaḥ||
atha khalvityādinā'tha khalvityataḥ prāṅnavamaḥ| prayogasya phalaṁ kāritram| sāṁkleśikadharmaprahāṇaṁ vaiyavadānikadharmotpādanaṁ ca| tadubhayaṁ duṣkaraṁ bhagavatyā tayorakaraṇāditi kāritraduṣkaratāprayogaḥ||
atha khalvityādinā'tha khalvityataḥ prāgdaśamaḥ| ya evaṁ yogamāpatsyata iti hetvavasthāyām| kva sa iti phalāvasthāyām| ākāśa iti ākāśaṁ tārāpatham| iha tu tatsādharmyādanuttarā bodhiḥ| abhyavakāśaṁ bhūmerūpariṣṭhādacchannamarūpiṣṭhānam| iha tu tatsādharmyāddhīnabodhiḥ| tadubhayaṁ phalam| tasya yathābhavyaṁ prāpteravandhyaprayogaḥ||
atha khalvityādinā avatāramityetadantamekādaśaḥ| śakrastasya bodhisattvasya rakṣāvaraṇaguptiṁ kartukāmaḥ| rakṣāvaraṇābhyāṁ sahitā guptistathoktā| taṁ subhūtirāha| kimenaṁ prāpsyasīti| sa āha neti| tataḥ kimityāha evamityādi| evamiti| sarvadharmānupalambhena| śeṣaṁ sugamam| evamanvayavyatirekābhyāṁ prajñāpāramitādhīnaiva tasya rakṣā na parādhīnetyaparapratyayaprayogaḥ||
api cetyādinā parijānātītyetadantena dvādaśaḥ| mahatyorbhagavatyoḥ saptadhā khyātiḥ paṭhyate| "māyāmarīcisvapnapratiśrutkāpratibhāsapratibimbagandharvanagaropamāḥ sarvadharmāḥ" iti| yā ca saptadhā khyātiḥ sā sarvā'pyanvākhyātiḥ| dvayaśūnyena sthitānāṁ sarvadhārmāṇāṁ paratantrasvabhāvānāṁ dvayena khyātiḥ| sā ekenāpi dṛṣṭāntena śakyā darśayitum| yathā hi śabde'sati pratiśabdo'samprakhyāti| tathā sati dvayaśūnye svabhāve dharmā asatā dvayarūpeṇa prakhyāntīti| tasmādasyāṁ bhagavatyāṁ pratiśrutkopamataiva paṭhyate| ata enāṁ prati śāstrapāṭho'nyathā kartavyaḥ| 'yo'paro khyātivedakaḥ' iti| dvividhā prajñāpāramitā lokottarā śuddhā laukikī ca| yathoktaṁ drumavikalpapraveśāyāṁ dhāraṇyāma avikalpadhātupratiṣṭhito bodhisattvo jñeyanirviśiṣṭena jñānena ākāśasamatalānsarvadharmān paśyati| tatpṛṣṭhalabdhena māyāmarīcisvapnapratibhāsapratiśrutkāpratibimbodakacandranirmitasamānsarvadharmānpaśyati" iti| ato lokottaramadhikṛtyāha| ākāśasyetyādi|
śuddhalaukikīmadhikṛtyāha| tatkimityādi| parijānātīti| tataḥ kiṁ tasya rakṣaṇīyaṁ pratibhāsānāmalīkatvāditi bhāvaḥ| ityanyathākhyātivedakaprayogaḥ||
uktāḥ prayogāḥ| prayogasamatā vaktavyā| tāmadhikṛtya śāstram-
caturdhā'mananā tasya rūpādau samatā matā||3-10||
rūpādyadhiṣṭhānaṁ caturvidhamamananaṁ prayogasamatetyarthaḥ| yathoktaṁ mahatyoḥ| "rūpaṁ na manyate| rūpeṇa na manyate| rūpaṁ mameti na manyate| rūpepi na manyate| evaṁ vedanādiṣu" iti| imāṁ tu bhagavatīṁ prati śāstrapāṭho'nyathā kartavyaḥ-
aṣṭadhā'mananaṁ tasya rūpādau samatā mata|
caturdhā grāhakasya caturdhā ca grāhyasyākalpanaṁ prayogasamatetyarthaḥ| tadāha ataścetyādinā atha khalvityataḥ prāk| ataśceti yataḥ pratiśrutkopamāḥ sarvadharmāḥ| ataśca tāniti sarvadharmān na manyate bhāvābhiniveśena| na samanupaśyati dṛṣṭyā| na jānāti grahaṇena| na sañjānīte kalpanayā| iti caturvidhaṁ grāhakakalpanam| tathaiva grāhyavikalpanamāha te cetyādinā| na vedyanta iti sattvena na manyante| na saṁdṛśyanta iti na dṛśyante| na saṁvidyanta iti na gṛhyante| nopalabhyanta iti na vikalpyante| ityevamaṣṭadhā grāhyagrāhakayorakalpanena viharatīti sarvadharmeṣu carati| tataḥ kiṁ syādityāha sa cedityādi subodham| iti prayogasamatā|
prayogasamatānusaṅgāddeśanāsamatāyāmapyasyāṁ deśanāyāmabhisampratyayārthamāha| atha khalvityādinā āparivartasamāpteḥ| lokadhātāviti..........|
[viśuddhiparivarto nāmāṣṭamaḥ parivartaḥ||]
IX
stutiparivarto nāma navamaḥ|
[73] ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ|
mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ||1-12||
samatā
[74] bhavaśāntyośca kṣetraśuddhiranuttarā|
sarvākārabhisambodha eṣa sopāyakauśalaḥ||1-13||
ākārāḥ, prayogāḥ, guṇāḥ, doṣāḥ, lakṣaṇāni, mokṣabhāgīyaṁ, nirvedhabhāgīya, avaivartikasaṁghaḥ, saṁsāranirvāṇasamatā, buddhakṣetrapariśuddhiḥ, upāyakauśalaṁ cetyekādaśavastūni sarvākārābhisambodhaḥ| yathoddeśaṁ nirdeśāt prathamata ākārāṇāṁ nirdeśaḥ|
[75] vastujñānaprakārāṇāmākārā iti lakṣaṇam|
sarvajñatānāṁ traividhyāt trividhā eva te matāḥ||4-1||
'vastu' ālambanaṁ catuḥsatyādi| tasya 'jñānam'| tasya 'prakārāḥ'| yaiḥ prakāraistatparikṣepaḥ teṣāṁ 'ākārā' iti lakṣaṇatvāt| 'sarvajñatānāṁ' iti jātau vahuvacanam| sarvajñatāyā ityarthaḥ| kathaṁ tasyāstraividhyam ? sarvajñatā mārgajñatā sarvākārajñatā ceti| tatrādau sarvajñatākārāḥ saptaviṁśatiḥ| śāstram-
[76] asadākāramārabhya yāvanniścalatākṛtiḥ|
catvāraḥ prati satyaṁ te mārge pañcadaśa smṛtāḥ||4-2||
asatpāramiteyamiti asadākārāmārabhya yāvadacalapāramiteyamityacalākārāḥ| teṣu catvāraścatvāro duḥkhasamudayanirodhasatyeṣu pariviṣṭāḥ| pañcadaśa mārgasatye| asadākārapāramitā| asatpāramitā| evamuttarā api sarvāḥ| tatra duḥkhe catvāraḥ-asat-samatā-vivikta-anavamṛdya|
ākāśasamatāmiti| ākāśavadrūpāderasattām| yathā hyākāśasya rūpidravyābhāvo lakṣaṇaṁ tathā rūpādīnāṁ svalakṣaṇābhāvaḥ| sarvadharmānupalabdhisamatāmiti| sarvadharmānupalabdhireva sukhaduḥkhayoḥ samatā| atyantaśūnyatāmiti| pudgalena svabhāvena ca śūnyatāmityarthaḥ| bādhakaṁ duḥkhaṁ bādhyatvādavamṛdya ātmā| anavamṛdyā'nātmā| tadākāratvāt anavamṛdyapāramitā| sarvadharmāṇāṁ bādhyabādhakānāmanupalabdhitāṁ nirūpalambhatāṁ [upādāya]|
samudaye catvāraḥ| tathā hi-padaṁ hetuḥ prāktanāḥ skandhāḥ| svabhāva ātmano bhāvaḥ| kāyakarma| vacanaṁ vākkarma| nāma manaskarma kleśāśca| eṣāmabhāvo yathākramaṁ.....asvabhāvaḥ| ......tadākāratvāttatpāramitā| anāmāśaroratāmiti| nāma arūpiṇaḥ skandhāḥ| śarīraṁ rūpaskandhaḥ| tayorabhāvo'nāmaśarīratā| gatyāgatī kāyakarma| tadabhāvo'nāgatiragatiśca| vācāṁ heturvikalpaḥ| tadabhāvo'vikalpatā|
nirodhe catvāraḥ| tathā hyasau gamanaṁ vā syāt grāhyaṁ vā kṣayo vā utpattirvā| eṣāmabhāvo yathākramaṁ agamanaṁ, asaṁhāryaṁ, akṣayaḥ, anupapattiḥ| tadākāratvāttatpāramitā| sarvadharmāṇāmagamanatā gatyabhāvaḥ| sarvadharmāṇāmagrāhyatā| na hi dharmo dharmaṁ gṛṇhātīti| kṣaya eva dharmaḥ| tena yogaḥ| tadabhāvādakṣayadharmayogatā| abhinirvṛttirutpattiḥ| tadabhāvādanirvṛttitā|
mārge-pañcadaśa-akāraka-ajānaka-apaśyaka-asaṁkrānti-avinaya-svapna-pratiśrutka-pratibhāsa-marīci-māyā-asaṁkleśa-avyavadāna-anupalepa-aprapañca amananā-acalā| akārakādyākāratvāttatpāramitā| akārako mārgastena kārakānupalabdheḥ| ajānakāpaśyako mārgastena jānakapaśyakānupalabdheḥ| asaṁkrāntirmārgastena cyutyupapattyorayogadarśanāt| avinayo mārgastena tryadhvasamāyā dharmaprakṛteravinayāt| svapnāditulyatvāt svapno mārgaḥ vinaiva draṣṭāramandhaḥkārāt (?)| pratiśrutko mārgaḥ| asati śabde śabdopalambhāt| pratibhāsaḥ pratibimbaṁ sa mārgaḥ| asatyarthe'rthadarśanāt| marīcirmārgaḥ| tajjalaskandhavadasato lokadhātoḥ pratibhāsāt| māyā mārgo nimittāpratibhāsāt| anutpādavijñāpanatāmiti| yataḥ pañcabhirapyebhiranutpādo mārga ādīpyate| pratibhāsahetumantareṇa tathā tathā pratibhāsāt| asaṁkleśo mārgastena rāgādyanupalabdheḥ| avyavadānaṁ mārgastena kliṣṭasattvānupalabdheḥ| anupalepo mārgaḥ| ākāśavannirupalepasya dharmadhātostena darśanāt| aprapañco mārgaḥ prapañcapratipakṣatvāt| amananā mārgaḥ| sarvamananāsamuddhātitvāt| acalo mārgaḥ| dharmadhātuśarīratvena śāśvatatvāt| iti sarvajñatākārāḥ||
atha mārgajñatākārāḥ ṣaṭtriṁśat|
[77] hetau mārga ca duḥkhe ca nirodhe ca yathākramam|
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ||4-3||
hetuḥ samudayaḥ| ataḥ samudayamārgau prathamata uktau phalopāyatvāt| duḥkhanirodhau paścāduktau phalatvāt teṣvākārā yathākramam| 'aṣṭau sapta pañca ṣoḍaśeti ca kīrtītāḥ' sūtre tatra samudaye'ṣṭau-virāga-asamutthāna-śāntanirdoṣa-niṣkleśa-niḥsattva| kathaṁ tadaṣṭau ? yato nirdoṣe tritayaḥ-arāga-adveṣa-amoha| prāktanā hi pañcaskandhāḥ samudayaḥ| rajyante'sminniti rāgaḥ| parikalpitaḥ svabhāvo dharmāṇām| vigato rāgo'smāditi virāgaḥ samudayaḥ| sarvadharmāṇāmavitathatāmiti| vitathena kalpitena svabhāvena śūnyatām| samutthānaṁ kleśaheturvikalpaḥ| tasyāsminnabhāvādasamutthānaḥ samudayaḥ| sarvadharmāṇāṁ nirvikalpatāmiti| agrāhakatvāt| śāntaḥ samudayaḥ| nirodha ityarthaḥ| tatkutaḥ ? sarveṣāṁ dharmanimittānāṁ dharmapratibhāsānāṁ paramārthapratibhāse'nupalabdheḥ| ata eva arāgapāramitā adoṣapāramitā amohapāramitā ca| guṇapāramitāmiti rāgadoṣamohakṣayapāramitām| sarvakleśābhāvānniṣkleśaḥ samudayaḥ| parikalpāsattāmiti grāhakāsattām| api ca sarvatra kliṣṭaḥ syād duḥkhī ca (?)| tadabhāvānniḥsattvaḥ samudayaḥ| bhūtakoṭitāmiti dharmapudgalaśūnyatām|
mārge sapteti-apramāṇa-antadvayānanugama-asambhinna-aparamṛṣṭa-avikalpa-aprameya-asaṅga| apramāṇo mārgaḥ| sarvadharmāṇāṁ samutthānasyāsamutthānatāmalokatvamupādāya| antadvayānanugamo mārgaḥ| sarvadharmeṣvanabhiniveśatāmiti| yathāpratibhāsaṁ bhāvasya tacchūnyatayā vā bhāvasyānanugamaḥ| asambhinno mārgaḥ| asambhedanatāmiti bhedānupalabdhim| aparāmṛṣṭo mārgastena hīnayānāspṛhaṇāt| avikalpo mārgaḥ| vikalpasamatāmiti vikalpānāmanupalabdhim| aprameyo mārgaḥ| apramāṇadharmatāmupādāyeti| apramāṇadharmatālambanatvāt| asaṅgo mārgaḥ| sarvadharmeṣvasaṅgatāmiti nirupalambhatām|
duḥkhe pañca-anitya- duḥkha śūnya-anātma-lakṣaṇa| sāsravāḥ pañcaskandhā duḥkham| tadatrānityaṁ bhavatyeveti (?)| sarvadharmāṇāmasaṁskṛtatāmiti yathāpratibhāsamanutpannatām| duḥkhaṁ duḥkhaṁ sukhavilakṣaṇatvādākāśavat| śūnyaṁ duḥkhaṁ sarvadharmānupalabdheḥ| anātmā duḥkhaṁ yathāpratibhāsaṁ sarvadharmeṣvabhiniveśāyogāt| trīṇi saṁskṛtalakṣaṇāni| jātirjarā'nityatā ca| tadabhāvādalakṣaṇaṁ duḥkham| anabhinivṛttitāmiti yathāpratibhāsaṁ yathā paramārthaṁ cāsaṁskṛtatām||
nirodhe ṣoḍaśa| tathā hi nirodhaḥ śūnyataiva viśuddhā| na ca śūnyatā bhidyate bhedakānāmanupalabdheḥ| tasmādākāśavadanantāparyanto nirodhaḥ| anukrameṇa vistāreṇa vā paricchedādyathākramaṁ tataḥ ṣoḍaśa śūnyatāḥ santyekarasāḥ| ata āha| sarvaśūnyatāpāramiteyamanantāparyantatāmupādāyeti| adhyātmaśūnyatāpāramiteyaṁ bahirdhāśūnyatāpāramiteyaṁ yāvadabhāvasvabhāvaśūnyatāpāramitetyādi| ataśca nirodhasatye ṣoḍaśākārāḥ| iti mārgajñatākārāḥ|
sarvākārajñatākārāḥ daśottaraṁ śatam| yataḥ śāstram-
[78] smṛtyupasthānamārabhya buddhatvākārapaścimāḥ|
śiṣyāṇāṁ bodhisattvānāṁ buddhānāṁ ca yathākramam||4-4||
[79] saptatriṁśaccatustriṁśat triṁśannava ca te matāḥ|
trisarvajñatvabhedena mārgasatyānurodhataḥ||4-5||
tānadhikṛtya smṛtyupasthānādītyādikaṁ āparivartasamāpteḥ| smṛtyupasthānādibodhipakṣyadharmapāramiteyamiti| smṛtyupasthānādayaḥ saptavargā anekaśo vibhaktāḥ saptatriṁśabdodhipakṣyā dharmā bhavanti| pratyekaṁ teṣāmanupalambhāttadākārāḥ pāramitāḥ............
[stutiparivarto nāma navamaḥ||]
X
dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ|
......bodhirdharmacakrapravartanaparyantā nāhetutvāditi phalaratnapradātāprayogaḥ||
śuddharāśirityādi pragāścaryāt| teṣāmeva phalānāmākāśavadviśuddhidarśanāditi śuddhakaḥ prayogaḥ||
āścaryamityādi| atha khalvāyuṣmānityataḥ prāk| likhyeteti likhituṁ śakyate| likhitarvyaiveti tāvataiva kālena likhitavyā bhavet| dṛḍhasamādānasya vighnābhāvāditi bhāvaḥ| tatkasya hetoriti kuta idamāsaṁ (śaṁ)kitamityarthaḥ| evaṁ hītyādinottaram| dharmateyamiti bhāvaḥ|
kiñcāpīti yadyapi| na prasahiṣyata iti na prabhaviṣyati| acchidrasamādānasyatyakhaṇḍasamādānasya ityavadheraṇa(na)tikramāt sāvadhiḥ prayogaḥ||
uktāḥ prayogāḥ| guṇā vaktavyāḥ| tānadhikṛtya śāstram-
[80] mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ|
guṇāḥ prayogānuśaṁsāḥ māraśaktivyāghātādayaścaturdaśa| tatrādau atha khalvityādi na hi śāriputretyataḥ prāk| buddhānāṁ ānubhāveneti| tena māraśaktivyāghātāditi bhāvaḥ| prasatteḥ(?)adarśanāt pṛcchati| tatkasya hetoriti| samanvāhariṣyantīti smariṣyanti| parigrahīṣyantītyānukūlye cāvasthānāditi māraśaktivyāghātaguṇaḥ||
na hi śāriputretyādi| evamukta ityataḥ prāk| iti buddhasamanvāhārajñānaguṇaḥ||
evamukta ityādi buddhacakṣuṣeti yāvat| anubhāvaḥ prabhāvaḥ| adhiṣṭhānamadhikaśaktyādhānam| parigrahaḥ svīkāraḥ| kutasteṣāṁ buddhādhiṣṭhānaṁ buddhaparigraho vetyata āha jñātāsta ityādi| jñātāḥ samanvāhṛtāḥ| adhiṣṭhitāḥ svīkṛtāḥ| dṛṣṭā māṁsacakṣuṣā| vyavalokitā buddhacakṣuṣā| iti buddhāvalokitatvaguṇaḥ||
ye te bodhisattvā ityādi yepītyataḥ prāk| tathatvāyeti samyaksambodhyāsannībhāvaguṇaḥ||
yepotyādi| ime khalviyataḥ prāk| mahārthika āyatyāṁ bodhisattvabhūmibhiḥ| mahānuśaṁso bodhisattvasampattibhiḥ| mahāphalaḥ paścādanuttarāyā bodhyāḥ| mahādipākaḥ caramabhavabhāvinībhiḥ kulagotralakṣaṇādisampattibhiḥ| pariśramaḥ klamathaḥ| pariṣpa(spa)ndo vyāpāraḥ| iti mahārthatādiguṇaḥ||
ime khalvityādi na santrāsamāpadyanta iti yāvat| sūtrāntā iti prajñāpāramitāprabhṛtayaḥ| atyayeneti parinirvāṇena| vartanyāmiti pūrvadeśe| nanu madhyadeśe ṣoḍaśeṣu mahānagareṣu bhagavatā dharmo deśitaḥ| tasya kathaṁ tato'nyatra pracāra ityata āha| navamaṇḍa ityādi| navamaṇḍo'bhinavaḥ sāraḥ| sa prāpto vineyairasyeti tathokte dharmavinaye| dharmaścāsau deśanādharmatvādvinayaśca kleśavinayāditi dharmavinayaḥ| bhagavati parinirvṛte saddharmasya loke'vasthānaṁ pañcavarṣasahasrāṇi tato'ntardhānakālaḥ| tatsamaye sannidhāne| tataḥ kimityāha| samanvāhṛtā ityādi| uttarasyāṁ diśīti digantarāṇāṁ vyavacchedaḥ| uttare digbhāga iti| tasyā api bhāgāntarāṇāṁ vistāreṇa caratīti vaistārikī| uttarāpatha iti vacanaṁ dakṣiṇāpathādervyavacchedāya|
bahava ityalpakapakṣyasya subahava iti bahutvaprakarṣāya| kiñcāpīti yadyapi| śeṣaṁ subodham| atra caturbhiḥ kāraṇaiḥ śāsanāpacaya uktaḥ| bhagavato'tyayena| navamaṇḍaprāptatvena| antardhānakālasannipātena| pravartakālyatvena ca| tathāpi śāsanaṁ tānabalaṁbya pravartiṣyata iti śāsanāvalambatvaguṇaḥ||
cirayānetyādi yāvatsambodhimārabhyeti| praśnaḥ pṛcchā| tatkaraṇāt paripṛṣṭāḥ parijñātapṛcchāḥ paripṛcchāḥ| tathā karaṇāt paripṛcchitāḥ| parihatapraśnāḥ kṛtāḥ paripuripraśnokṛtāḥ| śīleṣviti bahuvacanamādyarthaṁ śīlādiṣvityarthaḥ| śeṣaṁ subodham| iti śukladharmaparipūraṇaguṇaḥ||
tatkasyetyādi samyaksambodhimārabhyeti yāvat| jātivyativṛttānāmapīti tāṁ taduttarāṁ ca jātimatikrāntānāmapi samudācārāḥ prayogāḥ| abhinandanamabhilāṣaḥ śeṣaṁ sugamam| iti kathāpuruṣatāguṇaḥ||
teṣu cetyādi yāvatsamyaksambodhāviti| chandato mantrato veti| abhiprāyeṇa vyavacāreṇa vā| śeṣaṁ subodham| iti abhedyatāguṇaḥ||
tāṁ cetyādinā samyaksambodhāvityetadantena bahujanakuśalamūlotpādanaguṇaḥ||
tatkasyetyādi evaṁ cetyataḥ prāk prasthāpayiṣyāma iti prasthānamātreṇa| samprabhāvayiṣyāma iti bhāvanāprakarṣasaṁpādanāt| pratiṣṭhāpayiṣyāma iti sthirīkariṣyāmaḥ| śeṣaṁ subodham| iti pratijñātaparārthasaṁpādanaguṇaḥ||
evaṁ cetyādi bhaviṣyantīti yāvat| evaṁ ceti yathokte parārthasaṁpādane sati| udārādhimuktikā bhaviṣyantīti| yathoktaṁ mahatyostadeva saṁkṣipya brūmaḥ| "te khalu udārādhimuktikā bhaviṣyanti| rūpaśabdagandharasasparśadharmeṣu ta udārāṇi dānāni datvā udārāṇi kuśalamūlānyabhisaṁskṛtya udāraṁ vipākaṁ parigṛhya sattvānāmarthāya vipākādvipākaṁ parigṛhīṣyanti" iti udāraphalaparigrahaguṇaḥ||
yadityādi evamukta ityataḥ prāk| yaditi yasmādudārādhimuktikatvāt| adhyālambitavyānīti saṁkramitavyāni| śeṣaṁ subodham| iti vaistarikaparārthasaṁpādanaguṇaḥ||
evamukta ityādyāparivartasamāpteḥ| pāramitānāṁ kṛtaśa iti tadartham| tāsāṁ pariśuddhaye| arthāyeti hitāya| anveṣiṣyante prajñāpāramitā kvaiṣā labhyatāmiti| paryeṣiṣyanta itastato gatvā gaveṣiṣyante| iha lapsyata iti śrutvā| abhivadanī (ntī) ti samyagvadanti| upagamiṣyanti sannidhānataḥ| upapatsyante prayatne sati lābhāt| upanaṁsyante ayatnenaiva lābhāt| śeṣaṁ subodham| iti ṣaṭpāramitāniyatalābhaguṇaḥ||
ityukto guṇaḥ||
yathokteṣu prayogeṣu cetasaḥ sthāpanaṁ dhāraṇam| tasya guṇā anuśaṁsāścaturdaśa| teṣāṁ parikīrtanaścāsau parivartaśca|
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ daśamaḥ parivartaḥ||
XI
mārakarmaparivarto nāmaikādaśamaḥ|
doṣāḥ prayogāntarāyakarāḥ| te vaktavyāḥ| tamadhikṛtya śāstram-
doṣāśca ṣaḍviboddhavyāścaturbhirdaśakaiḥ saha||4-12||
doṣāḥ ṣaṭcatvāriṁśadityarthaḥ| ata āha| atha khalvityādi| keciditi praśnaḥ| kāṅkṣākimarthagateḥ| athavā cicchabdo na paṭhitavyaḥ| bahūnīti sāmānyenokte viśeṣajijñāsayā praśnaḥ| kiyadrūpāṇoti| teṣāmityādyuttaram| vakṣyamāṇāni ṣaṭcatvāriṁśaditi bhāvaḥ| bhāṣamāṇādipadāni sarvacaryāṇāmupalakṣaṇāni| cireṇa pratibhānamutpatsyata iti cireṇa pāramitānāṁ pūraṇam| tataścireṇaiva bodhiḥ syāt| iti cirapratibhānadoṣaḥ||
tadapi cetyādi| vikṣepsyata iti| uddhataṁ bhaviṣyati| anupāyakuśalasya kṣiprataraṁ tadutpattau mānotpatteḥ| tato'nyān bodhisattvānavamanyamānasya nīcakuleṣūtpattyā cireṇaiva bodhiḥ syādityāśupratibhānadoṣaḥ||
jṛmbhamāṇā iti sadarpakāyaprasārāḥ| hasanta iti aṭṭahāsān kurvantaḥ| uccavagghayanta iti darpāduttiṣṭhantaḥ| iti kāyakarmavaiguṇyam||
vikṣiptacittā ityasamāhitā| anyonyavijñānasamaṅgina iti paraiḥ smarayitavyāḥ| svayaṁ tu smṛtiṁ na pratilapsyante| bhinneṣvapīryāpatheṣūddeśavismaraṇādveti cittavaiguṇyadoṣaḥ||
parasparamityādi| uccagghamānā iti parasparamuccagghayantaḥ| vikṣiptacakṣuṣa itastataḥ| visāmagrīti yāvatāmāgamane pustakamākṛṣyate tāvatāmasamagratetyayogavihitasvādhyāyāditā doṣaḥ||
na vayamityādi punaraparamityataḥ prāk| cittotpādaistathā tatheti pūrvoktam| na nirjāyante na niṣpadyante| iti vaimukhyanimittagrāhitā doṣaḥ||
punaraparamityādi tadyathāpītyataḥ prāk| vivarjya cetasā| utsṛjya kāyavāgbhyām| niryāṇaṁ śikṣāparyantagamanam| iti hetubhraṁśadoṣaḥ||
tadyathāpītyādi tadyathāpītyataḥ prāk| piṇḍamāhāraḥ| chorayitvā tyaktvā| kavaḍaṁ grāsam| patraḥ palyasampatsamūhaḥ| palāśopamapratipanna iti palāśopameṣu sūtrānteṣvabhiyuktāḥ| damayiṣyāmaḥ pañcendriyadamanāt| śamayiṣyāmaḥ cetaso damanāt| parinirvāpayiṣyāmaḥ punarbhavakṣayāt| kuśalamūlānāmabhisaṁskāro niṣpādanāni tadarthāḥ prayogavyāpārāḥ| na ca tairmantavyamiti| teṣāmātmanaścānupalambhāditi praṇītāsvādabhraṁśadoṣaḥ||
tadyathāpītyādi tadyathāpītyataḥ prāk| prakāśamiti sālokam| upanidhyāyediti paśyet| varṇasaṁsthāna iti varṇākārau| ityuttamayānabhraṁśadoṣaḥ||
tadyathāpītyādi tadyathāpītyataḥ prāk| kevalamātmadamaśamathameveti| saṁvarṇata iti vartate| ityapītyādi| pratisaṁlayanaṁ samādhiḥ| tadapi ityevam| ātmadamaśamathārthameva saṁvarṇyate| ita ūrdhvaṁ itītyādi sugamam| iti dṛṣṭa evetyādi| dṛṣṭe dharme prāpte janmani| anupādāyeti na kiñcitparigahya| nityakālamityābodheḥ| satataṁ caitat pratijanmabhāvāt| samitaṁ ca pratyahaṁ bhāvāditi satatasamitam| śeṣaṁ subodham| ityuddeśabhraṁśadoṣaḥ||
iti prathamaṁ daśakam||
tadyathāpītyādi tadyathāpityataḥ prāk| palagaṇḍaḥ sūtradhāraḥ| merupṛṣṭhe sudarśanaṁ nāma śakrasya sauvarṇa nagaram| tanmadhye śakrasya vaijayanto nāma prāsādaḥ| pratipārśvaṁ yojanaśatadvayaṁ sārdham| ekatvena yojanasahasram| sūryācandramasostu merorarddhādvahirākāśagāmisphāṭikaṁ vartulaṁ vimānam| yathākramamekapañcaśatpañcāśacca yojanāni madhyasūtreṇa| tanmadhye yastayoḥ prāsādo bahubhūmestadiha tayorvimānaṁ vaktavyam| tacca vaijayantādatīvālpapramāṇam| nirmāṇaṁ viśeṣavatī kriyā| upanayanti prāpayantītyupā[ya]saṁmohadoṣaḥ||
tadyathāpītyādi| bhagavānāha| tadyathāpītyataḥ prāk| loke cakrasya pravartanāt cakravartī| tatpunaścakramapauruṣamākāśagāmi sahasrāraṁ sanābhikaṁ sanemikaṁ āyasaṁ tāmraṁ raupyaṁ sauvarṇa vā yathāyogam| varṇo jāmbunadanibhaḥ| saṁsthānaṁ dvātriṁśanmahāpuruṣalakṣaṇopetam| tejaḥ sarvamabhibhūḥ prabhāvaḥ prabhāmaṇḍalaśca| ṛddhiḥ sampattiḥ| viśeṣataḥ saptaratnāni-cakraratnaṁ hastiratnaṁ aśvaratnaṁ pariṇāyakaratnaṁ gṛhapatiratnaṁ maṇiratnaṁ ceti| dhandhayati mohayatyaparisphuṭatvādalpatvācceti dhandhakaḥ| yasmāddhetorbodhisattvaḥ samudeti sa bodhisattvasamudāgamaḥ| avāpya lābhamātreṇa| samāsādya śravaṇādibhiḥ| vivarjya tyaktvā| vivartya parāṅmukhībhūya| iti cakravartisādharmyānnirmāṇakāyabhraṁśadoṣaḥ||
bhagavānāha| tadyathāpītyādi tadyathāpītyataḥ prāk| rasāḥ ṣaṭ| dravyabhedāt parasparasāṁkaryācca śataṁ bhavati| tataḥ śatarasaṁ bhojanam| ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante teṣāmodānaḥ ṣaṣṭikodanaḥ| śakandhvādiṣu darśanātpararūpam| utsṛjya cetasā| vivarjya kāyena| iti śatarasabhojasādharmyāt sambhogakāyabhraṁśadoṣaḥ||
tadyathāpītyādi prāk punaraparaśabdāt| gambhīraṁ paramārthaśekharatvāt| prabhāsvaraṁ paramanirmalālokatvāt| ityanardhyamaṇiratnasya dharmāddharmakāyabhraṁśadoṣaḥ||
ita ūrdhvaṁ gadyadvayena bhagavatyāṁ pañca viparyāsāḥ pratiśe(ṣe)dhyāḥ (?)| punaraparamityādyevamukte ityataḥ prāk| bahūni pratibhānānīti rūpādīnāṁ sarvākārajñatāparyantānāṁ pratibhānāni| bhagavatyāmasaṁvidyamānatvāccittavikṣepakarāṇīti tattabhdāvapratibhānadoṣaḥ||
evamukta ityādi punaraparāt prāk| ye kecit prajñāpāramitā likhiteti, asatīti, akṣarāṇīti, anakṣareti vā manyante sarvaṁ tanmārakarma| tathā hi na sā likhitā apagandhādivirahāt| nāsatī paramārthasattvāt| nākṣarāṇi sarvadharmāṇāmanakṣaratvāt| nānakṣarā tanniṣyandatvādeṣāmakṣarāṇām| ebhireva ca tasyāḥ sūcanāt| etānyeva ca tenārthenālambya tasyā adhigamāt| tadevaṁ likhanābhiniveśo'sattvābhiniveśo'kṣarābhiniveśo'nakṣarābhiniveśaśceti catvāro doṣāḥ||
punaraparamityādi| deśo mālavādiḥ| śatena sahasreṇa vā saṁkhyātagṛho'nāḍhyānāṁ nivāso grāmaḥ| sahasreṇa lakṣeṇa vā saṁkhyātagṛha āḍhyānāṁ nivāso nagaram| nagarameva ca vastubhūyiṣṭhaṁ nigamaḥ| maṇḍalaṁ kāśyādi janapadaḥ| tatsamūho rāṣṭram| rājādhyuṣitaṁ nagaraṁ rājadhānī| ākhyānaṁ gadyakāvyam| gulmo ghahāḥ(ṭṭaḥ?)| viśikhā rathyā| śivikā yāpyayānam| jīvitārthāḥ pariṣkārāḥ jīvitapariṣkārāḥ| itihāsaḥ purāvṛttam| śeṣaṁ subodham| iti gantavyādinānārthamanasikāravikṣepadoṣaḥ|
iti dvitīyaṁ daśakam||
punaraparamityādinā draṣṭavyarājādimanasikāravikṣepadoṣaḥ||
punaraparamityādinā prāptavyāgnyādimanasikāravikṣepadoṣaḥ||
punaraparamityādi prāk punaraparāt| antarāyā vighātāḥ| lābhaścīvarādiprāptiḥ| satkāra ādaraḥ| śloko yaśaḥ| tairāsvāda uddharṣaḥ| cittotpīḍā cīvarādivighātaiḥ| ityutpīḍāsvādadauṣau||
punaraparamityādi prāk punaraparāt| kiñcāpīti yadyapi| upāyakauśalyamiti yena hīnabodhau na patediti| upāyakauśalyarahitasya gambhīrasūtrānte atanmārgaṇadoṣaḥ||
iti ūrdhvaṁ vaidhuryāṇi bāhulyena vaktavyāni| tāni dharmabhāṇakena saha dhārmaśravaṇikānāṁ visāmagrī| dharmasya bhāna(ṇa)ko vaktā guruḥ| dharmaśravaṇaṁ prayojanameṣāmiti dhārmaśravaṇikaḥ śiṣyaḥ| samagrabhāvaḥ sāmagrī| viparyāsāt visāmagrī| tatrādau punaraparavākyadvayam| kilāsaṁ kausīdyam| bahukṛtyatā gṛhiṇām| sapi kausīdyamiti cchandakilāsavaidhuryam|
tataḥ punaraparavākyadvayam| antaśa ityadhikameva likhitukāmaḥ| gatimān śabdajñānāt| matimān arthajñānāt| smṛtimān ubhayordhāraṇāt| kṣepsyata iti karme karttariprayogaḥ| gamiṣyatītyarthaḥ| udaghaṭitajñaḥ sāmānyokte viśeṣajñānāt| vipañcitajñaḥ kiñcidapyuktau viśeṣaparijñānāt| anabhijñaḥ padaparamaḥ| sa hi yaducyate tadeva jānāti nādhikam||
imāni catvāri vaidhuryāṇi| cchandadeśāntaragamanavaidhuryam| udghāṭitajñatetaratāvaidhuryam| abhijñatetaratāvaidhuryam||
tṛtīyaṁ daśakam||
punaraparamityādi āmiṣaṁ dravyam| tadgurukabahumānādasyeti āmiṣagurukaḥ| evaṁ lobhādigurukaḥ| yāvatā svayaṁ vartate tāvadicchatīti alpecchaḥ| santuṣṭo adhikāniṣṭeḥ| pravivikto gṛhasthairasaṁstutatvāt| iyatā pravrajitasya dānāśaktiruktā| arthavā na dātukāma iti santamapyartha gṛhīmātsaryāt| ityāmiṣārthitādānānārthitāvaidhuryam||
punaraparamityādi punaraparāt prāk| śrāddho bhaviṣyati| tataḥ śrotukāmaḥ śabdataḥ| avabodhu(ddha)kāmo'rthataḥ| artha dātukāmaḥ parityaktukāma iti nirakṣepadānāt| dharmabhāṇakastu na vakṣyati| aśrāddhatvāt, dhanairaṇa(na)rthikatvāt, dharmamātsaryādvā| imāni trīṇi vaidhuryāṇi| śrāddhetaratāvaidhurya dānārthitāgrahaṇānarthitāvaidhurya śrotukāmatādharmamātsaryavaidhurya ca||
punaraparamityādi| tāni sūtrāṇīti yāni śrotukāmaḥ| dharmāntarāyo dharmavyasanam| tadasyāsti pūrvajanmasaddharmapratikṣepāditi dharmāntarāyikaḥ| tattayā tabhdāvena na sambhaviṣyanti na bhaviṣyanti| nāvatariṣyanti nānyata āgamiṣyanti| aprāptadharmabhāṇina ityaprāptadharmabhāṇakasya| prativāṇī pratyākhyānam| iti sūtrāntarā[ya]sambhavatadarthitāvaidhuryam||
punaraparamityādi| na śrotukāmo bhaviṣyatīti dharmāntaravyagratayā| ata idaṁ cchandakilāsavaidhuryādanyacchandavaidhuryam||
tataḥ punaraparavākyadvayena middhagurukacchandikatāvaidhuryam||
punaraparavākyena durgatiduḥkhabhayābhdavavaimukhyadoṣaḥ||
punaraparavākyena sugatisukhānāmapi duḥkhatvābhdavavaimukhyadoṣaḥ||
tataḥ punaraparavākyena ekākitā parṣadgurukatāvaidhuryam| anubandhukāmatā anavakāśadānavaidhuryam| durbhikṣādidiggamanāgamanavaidhuryaṁ ca| tatraikākitāparṣadgurukatāvaidhuryāntaṁ caturthaṁ daśakam||
ekena punaraparavākyena sabhayadiggamanāgamanavaidhurye||
punaraparamityādi kulāvalokanabahukṛtyatayā dhārmaśravaṇikānāṁ pratyākhyānadoṣaḥ||
iti hītyādinā mārakarmaṇāṁ bāhulyaṁ buddhāvivarjanīyatāṁ mārasya ca teṣvabhiyogakāraṇamāha| punaraparamityādi| śramaṇaveśāgatena māreṇa saṁśayaprakṣepadoṣaḥ||
punaraparamityādi| nirmitabhikṣusaṅghena svayaṁ buddhaveṣeṇa māreṇa gambhīradharmacāriṇāṁ hīnabodhivyākaraṇadoṣaḥ||
evaṁ subhūta ityādinā āparivartāntāccaturo'rthānāha| māramarmaṇāṁ bāhulyaṁ tatkāraṇaṁ tebhyaśca vinā tāmalpabuddhitvādikam| yathā ca mārasya teṣvabhiyogastathā sarvabuddhānāṁ bodhisattvaparigraheṣviti ṣaṭcatvāriṁśadantarāyāḥ||
mārakarmāṇyate evāntarāyāḥ| taddyotakaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañcikāyāṁ ratnākaraśāntiviracitāyāmekādaśaḥ parivartaḥ||
XII
lokasaṁdarśanaparivarto nāma dvādaśaḥ|
uktā doṣāḥ| lakṣaṇaṁ vaktavyam| tadadhikṛtya śāstram-
[81] lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhaṁ ca tata|
jñānaṁ viśeṣaḥ kāritraṁ svabhāvo yaśca lakṣyate||4-13||
'yena lakṣyate' tallakṣaṇamiti jñeyam| karaṇe lyuṭ| tacca vividhaṁ 'jñānaṁ viśeṣaḥ kāritraṁ' ceti| yaśca lakṣyate tadapi lakṣaṇam| karmaṇi lyuṭ| sa ca 'svabhāva' eveti caturvidhaṁ lakṣaṇam| tatrādau jñānaṁ vaktavyam| tatra sarvajñatākāreṇa tāvat|
[82] tathāgatasya nirvṛttau loke cālujyanātmake|
sattvānāṁ cittacaryāsu tatsaṁkṣepe bahirgatau||1-14||
[83] akṣayākāratāyāṁ ca sarāgādau pravistṛte|
mahadgate'pramāṇe ca vijñāne cānidarśane||1-15||
[84] adṛśyacittajñānaṁ(ne) ca tadunmiñjādisaṁjñitam|
punastathatākāreṇa teṣāṁ jñānamataḥ param||1-16||
[85] tathatāyāṁ munerbodhe tatparākhyānamityayam|
sarvajñatādhikāreṇa jñānalakṣaṇasaṁgrahaḥ||4-17||
jñānagrahaṇaṁ saptamyantaiḥ sahaḥ saṁbadhyate| 'tathāgatasya nirvṛttau' iti bhagavatyāḥ sakāśāttathāgatasya niṣpattau jñānam tadāha| atha khalvityādinā atha khalvityataḥ prāk| tatrādau dṛṣṭāntaḥ| evamevetyataḥ prāk| māturglānāyā iti mātari glānāyām| sparśavihāra iti sparśapracāraḥ| amanaāpa iti amanojñaḥ duḥkhahetutvāt| sudhṛtā dhārayeyuriti supuṣṭāṁ puṣṭīyuḥ| tathā puṣṭīyuḥ yathā supuṣṭā syāt| gopāyanaṁ rakṣaṇam| kelāyanaṁ sodhanaṁ vyādhiharaṇāt kelāśabdaḥ| kaṇḍvādiduḥkho vā sparśa iti| viṣayendriyavijñānasannipātajaścaita[si]kaḥ sparśaḥ| sa ca duḥkhaheturduḥkha| cakṣuṣa iti pañcamī| āpāto'manuṣyāṇām| utpāto vidyudādiḥ| mamakāreṇa mamā [ye]yuḥ| samanvāharantītyetat kuta ityāha| yepi te likhantīti tāmeva| tathāgatasyeti śākyamuneḥ| yepīti na kevalaṁ śākyamuniḥ| tiṣṭhantīti santi| dhriyanta iti avatiṣṭhante| yāpayantīti yāvadāyuravatiṣṭhante| autsukyamāpadyante| kathamityāha| kimitītyādi| kidṛśī mātetyata āha| janayitrīti| asyāḥ sarvajñatāyāḥ| darśayitrīti prāpikā| evamiti janakatvenaiva| iti tathāgatasya nirvṛttau jñānaṁ prathamam||
lokasya sandarśayitrītyuktam| ataḥ pṛcchatyatha khalvityādinā| evamukta ityādi uttaram| loka ityākhyātā iti lujo vināśe| lujyante pralujyante kṣaṇikatvāt santānanirodhācceti lokāḥ| kartturyuc| nairukto varṇavyatyayaḥ| kathaṁ loka iti darśitā iti| yadi luñjanta iti lokāḥ| tadā'syāḥ ko'tiśaya iti bhāvaḥ| viśvādarśitamiti(?)lujatvādanyat(?)| yato'tiśayaḥ syādityarthaḥ| na lujyanta ityādi| nanu tathāpi vyāhatame[ta]t na lujyante na pralujyante tasmālloka iti ? nāsti vyāghātaḥ| yasyāyamatra sambandhaḥ| loka iti pañcaskandhāḥ| te bhagavatyā prajñāpāra[mi]tayā na lujyante na pralujyanta iti darśitāḥ| tatkasya hetorityādinā praśnaḥ| śūnyatetyādinottaram| yathā śūnyatā evamanimittādaya ityāha na cetyādinā| kathamiti pṛṣṭam| ata evaṁ ityādinopasaṁhāraḥ| iti lokajñānaṁ dvitīyam||
sattvānāṁ cittacaryāsvityanenāprameyāṇāṁ sattvānāṁ cittacaritajñānaṁ nirdiṣṭam| tacca na vināśatvāprameyatājñānena| tataḥ punaraparamityādinā sattvāprameyatājñānamuktvā yopītyādinā taccittacaritajñānamāha| tatra kathaṁ sattvānāmaprameyatājñānam ? yatasteṣāṁ niḥsvabhāvatayā na pramāṇaṁ na saṁkhyā| kathaṁ taccittacaritānāṁ jñānam ? sattvāsattayā teṣāmapyasattvāt| lokasya sandarśayitrīti sattvānāmapi lokatvāt| ityaprameyasattvacittacaritajñānaṁ tṛtīyam||
'tatsaṁkṣepe bahirgatau' iti| bahirgatirvikṣepaḥ| tasya cittasya saṁkṣepasahitā bahirgatistatsaṁkṣepabahirgatiḥ| ataścittasya saṁkṣepavikṣepajñānaṁ punaraparagadyadvayenāha| sa saṁkṣepaṁ kṣayataḥ kṣayaṁ cākṣayato yathābhūtaṁ prajānātīti| saṁkṣepo hi cittasya prakṛtau sthānam| taccāsya kṣaya eva| sa cākṣayaścittaprakṛterakṣayatvāt| tasmātsa tathāgataḥ saṁkṣepaṁ kṣayataḥ kṣayaṁ cākṣayato yathābhūtaṁ prajānāti| dharmatāta ityādi| lyablope pañcamī| cittadharmatāmapekṣya tāni vikṣiptāni bahirmukhatvāt prajānāti| svalakṣaṇāpekṣayā kīdṛśānītyāha| akṣīṇānītyādi| na kṣīṇāni nāpyaṁśataḥ kṣīṇāni tato na saṁkṣiptāni| avikṣiptānīti nāpi vikṣiptāni| kuta ityāha| alakṣaṇāni hīti| yasmātsvalakṣaṇaiḥ śūnyānītyarthaḥ| iti cittasaṁkṣepavikṣepajñānaṁ caturtham||
'akṣayākāratāyāṁ ca' iti kṣayapāṭho mahatyau prati| imāṁ tu prati 'ameyākṣayatāyāṁ ca' iti pāṭhaḥ| asyāṁ hi paṭhyate aprameyākṣayāni cittānīti| tadāha| punaraparamityādinā| kathaṁ ceti praśnaḥ| uttaraṁ tasyetyādinā| adhiṣṭhitamiti na kadācinna sthitamanādinidhanamityarthaḥ| dharmatayeti bhāvaḥ| ata eva saṁskṛtalakṣaṇābhāvād anirodhamanutpādamasthitam| anāśrayaṁ ṣaṇṇāmapīndriyāṇāṁ tasminnavyāpārāt| pramāṇābhāvād aprameyam| kṣayābhāvād akṣayam| yeneti yenādhiṣṭhitatvādinā| ākāśetyādi| yathā ākāśasyāprameyatākṣatayā tathā cittasya| evamityādinopasaṁhāraḥ| iti aprameyākṣayatājñānaṁ pañcamam||
aprameyākṣayatāyāṁ ceti cakāro'nuktasamuccayārthaḥ| tena saṁkliṣṭāsaṁkliṣṭajñānaṁ līnapragṛhītajñānaṁ sāśravānāśravajñānaṁ ca parigṛhyate| tatrādyaṁ punaraparagadyadvayenāha| asaṁkleśasaṁkliṣṭānīti saṁkliṣṭiḥ saṁkleśaḥ kleśopakleśairmalinīkaraṇam| na saṁkleśo'saṁkleśaḥ| tena saṁkliṣṭāni| yato'saṁketāni| kit nivāse| cittadharmatā(ta)yā na samyaksthānaṁ teṣāmāgantukatvāt| prakṛtītyādi| cittadharmatā hi prakṛtyaiva prabhāsvarā nirmalā nityamasaṁkliṣṭeti saṁkliṣṭāsaṁkliṣṭacittajñānaṁ ṣaṣṭham||
dvitīyaṁ punaraparagadyadvayenāha| anālayalīnānīti| anālayo'layanam| alayanenaiva līnāni| cittaṁ hi līnaṁ na cittaprakṛtiḥ| na hi cittaprakṛtirna mahyaṁ na meti vā| agrāhyāṇi tāni cittāni na pragrahītavyānīti| agrahaṇaṁ pragrahaḥ| praśabdasya pratiṣedhārthatvāt| prasthānavat pravāsavacceti bhāvaḥ| iti līnapragṛhītacittajñānaṁ saptamam||
punaraparagadyadvayena tṛtīyamāha| asvabhāvānītyādi| ātmanyeva bhāvaḥ svabhāvaḥ| tadabhāvādasvabhāvāni| visaratyebhiścittamityāsravā asaṁkalpāḥ| tadyogātsāsravāṇi| kutaḥ? yato'satsaṁkalpāni| asatāṁ kāmarūpārūpyabhavānāṁ kalpanāt| abhāvagatikānītyādi| abhāvaḥ śūnyatā| sā gatireṣāmiti tathoktāni| tasmād anābhogāni kāmarūpārūpyabhaveṣu visaraṇāt| tato'nāsravāṇītyarthaḥ| iti sāsravānāsravacittajñānamaṣṭamam||
'sarāgādau' iti| sarāgavītarāgajñānaṁ sadoṣavītadoṣajñānaṁ samohavītamohajñānaṁ ca| tatrādau punaraparagadyadvayenāha| yā cittasya sarāgatetyādi| cittasya sarāgatā na cittaprakṛteḥ| tasmādvinaiva rāgaṁ sarāgāṇītyarthaḥ| yaścittasya vigama ityādi| vigamaḥ śūnyatā| na sā sarāgateti saiva vītarāgatetyarthaḥ| iti sarāgavītarāgacittajñānaṁ navamam||
punaraparagadyadvayena dvitīyam| tatsubodham| iti sadoṣavītadoṣacittajñānaṁ daśamam||
tataḥ punaraparagadyadvayena tṝtīyam| iti samohavītamohacittajñānamekādaśam||
"pravistṛte mahadgate'pramāṇe ca" iti śāstram| pravistṛtaṁ vipulamanantaṁ kāmadhātvālambanaṁ brahmavihārādi| mahadgataṁ rūpadhātvālambanam| kāmādrūpasya prakṛṣṭatvādārūpyadhātvālambanam| tridhātvālambanamanālambanaṁ cāpramāṇam| atastrīṇi jñānāni mahatyoḥ| vipulacittajñānaṁ mahadgatacittajñānamapramāṇacittajñānaṁ ca| imāṁ tu bhagavatīṁ prati 'apramāṇe ca' iti cakāro'nuktasamuccayārthaścādyayorabhisambadhyate| vipule'vipule ca| mahadgate'mahadgate ca| apramāṇe ceti| tasmādasyāṁ trīṇī jñānāni| avipulavipulajñānam, amahadgatamahadgatajñānam, apramāṇajñānaṁ ceti| tatrādyaṁ punaraparagadyadvayenāha| asamutthānetyādi samutthānaṁ vistāraḥ| tadyogapratiṣedhād asamutthānayogāni| atiprasārapratiṣedhād asamutthānaparyāpannāni dharmatayā| tasmād avipulāni| na hīyanta ityādi| na hīyante nāpacīyante tasmānnāvipulāni| na vivardhante tasmānna vipulāni na vigacchantīti na viśeṣaṁ gacchanti| tasmānna vipulāni nāvipulāni| avigamatvādeveti nirvikāratvādeva cittānāmiti cittadharmatāyāḥ iti vipulāvipulacittajñānaṁ dvādaśaḥ||
punaraparagadyadvayena dvitīyamāha| anāgatikānītyādi| dūrādantike gatirāgatiḥ| antikāddūragatirgatiḥ| parito gatiḥ paryāpanna
[lokasandarśanaparivarto nāma dvādaśaḥ ||]
[acintyaparivarto nāma trayodaśaḥ||]
[aupamyaparivarto nāma caturdaśaḥ||]
XV
devaparivarto nāma pañcadaśaḥ
...........tyāha| yānyenamityādi| kāni punarasya kalyāṇamitrāṇītyata āha tānyevetyādi| tānyasmai kathamarthamupadekṣyantītyata āha evaṁ cetyādi| evamanenākāreṇa| ehi tvamityādinā kārṣīrityetadantena| yogamiti prayogamabhiyogaṁ vā| mā parāmṛkṣa iti tabhdāvena mā grahīḥ| aparāmṛṣṭeti sarvadharmairavikalpitā| parijayo'bhyāsaḥ| evaṁ hītyādinā upasaṁhāraḥ| samyaksambodhī samyakpariṇāmanamanāsvādaḥ| ityanāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ||
ukto viśeṣaḥ ṣoḍaśavidhaḥ| kāritraṁ daśavidhaṁ vaktavyam| tatra śāstram-
[86] hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām|
parāyaṇaṁ ca dvopaṁ ca pariṇāyakasaṁjñakam||4-27||
[87] anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam|
paścimaṁ gatikāritramidaṁ kāritralakṣaṇam||4-28||
etadāha subhūtirityādinā| tacca duṣkaretyādinā subhūtiḥ prastauti| evametadityādinā bhagavānācaṣṭe| ye lokahitāya samprasthitā iti bodhimabhisambudhya pañcabhyo gatibhyaḥ sattvān parimocya teṣāmabhaye nirvāṇe pratiṣṭhāpanāditi hitakāritram||
lokasukhāya lokānukampāyai samprasthitā iti bodhimabhisambudhya sattvān duḥkhadaurmanasyopāyāsebhyaḥ parimocya teṣāṁ sukhe nirvāṇe pratiṣṭhāpanamiti sukhakāritram||
lokasya trāṇaṁ bhaviṣyāma ityādinā trāṇādikāritrāṇāmuddeśaḥ| ityevaṁrūpaṁ vīryamārabhanta iti sambandhaḥ| yathoddeśamaṣṭābhiḥ kathañcavākyairnirdeśaḥ| tata iti tebhyo duḥkhebhyaḥ| enamiti lokam| vyāyacchanta iti saṁrakṣanti| vīryamiti prayogam| trāṇaṁ bhavanti trāṇakaraṇāditi trāṇakāritram||
ityādireva...........
..........[avidyā]ṇḍajamasminniti kṛtvā| sa eva paṭalaṁ dṛṣṭirodhakatvāt| avidyaivāṇḍakośapaṭalaṁ tena paryavanaddhā avaguṇṭhitāḥ| tamo mohaḥ| tenābhibhūtā andhīkṛtāḥ| avabhāsayantaḥ ālokaṁ kurvantaḥ| vidhunvanti apanayanti| evamālokakaraṇādālokā bhavantītyālokakāritram||
anutpādaścānirodhaśceti samāhāradvandvaḥ| prakṛtiḥ sarvadharmāṇāṁ dharmatā| tayā teṣāmanutpādānirodhāya dharmadeśanāt pariṇāyakāḥ parito netāraḥ paramārthabodhakā iti pariṇāyakakāritram||
anābhogaṁ tribhiryānaiḥ phalasākṣātkriyātmakam|
paścimaṁ gatikāritraṁ [idaṁ kāritralakṣaṇam]||
iti tribhiryānairanābhogataḥ phalasākṣātkriyātmakaṁ gatikāritramityarthaḥ|
grāmasya (?) hi gatiḥ prāptireva| yadābhogena gamanena yānatrayaphalasyāpi gatiḥ prāptireva sā tu nirābhogā| na hi pumān kāyena cetasā vā gantvā tatprāpnoti kintvābhogata eva| tathā hyākāśagatikāḥ sarvadharmāḥ| na hyākāśasya gatirāgatirvā| svabhāva evāsya gatiḥ| tasmādākāśagatikā ityākāśasamāḥ| kuta ityāha| yathā hītyādi| akṛtamanutpāditatvāt| avikṛtamavasthāntarānutpādanāt| anabhisaṁskṛtaṁ hetupratyayaiḥ sambhūya tasyākaraṇāt| sthitamutpadya vṛtteḥ| saṁsthitaṁ samantataḥ sthiteḥ| vyavasthitaṁ kvacideva sthiteḥ| eṣāṁ viparyāsādāsthitamasaṁsthitamavyavasthitam| ākāśakalpatvādavikalpā nirābhogāḥ| dharmatāmātratvāddharmāṇāmiti bhāvaḥ|
yathā vākāśagatikā evaṁ śūnyatādigatikāḥ| tadevamagatigatikāḥ sarvadharmā iti........gatikāritram||
uktaṁ daśavidhaṁ kāritram|
..........śāstram-
[88] kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ|
viveko duṣkarakāntāvuddeśo'nupalambhakaḥ||4-29||
[89] niṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ|
vipratyayo'vighātī ca so'padāgatyajātikaḥ||4-30||
[90] tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ|
lakṣmīva lakṣa(kṣya)te ceti caturthaṁ lakṣaṇaṁ matam||4-31||
yaḥ svabhāvaścaturthaṁ lakṣaṇamiṣṭaṁ sa ṣoḍaśavidhaḥ| sarvakarmasādhanaṁ lakṣaṇam| lakṣyata iti kṛtvā| ata evāha 'lakṣyate ceti'| lakṣaṇāntaramapyāha 'lakṣmīva' iti| lakṣmayogāllakṣmī lakṣaṇayogāllakṣaṇamityarthaḥ| kathaṁ 'ṣoḍaśātmakaḥ' ? ityata āha'kleśaliṅge'tyādi| ato'sya prastāvanā subhūtirāhetyādinā bhagavānāhetyataḥ prāk| caritāḥ ṣaṭpāramitā rakṣantīti caritāvinaḥ| katame ta ityāha| ya imāmityādi| kiṁsvabhāvā ityanena padena svabhāvapraśnaḥ| uttaraṁ bhagavānāhetyādinā| vinayo'panayaḥ| tamarhantīti vainayikāḥ| tairviviktaḥ svabhāva eṣāmiti tathoktāḥ| iyatā catvāraḥ svabhāvā uktāḥ| kleśavivekaḥ| kleśaliṅgavivekaḥ| kleśanimittavivekaḥ| vipakṣapratipakṣavivekaśca| tatra kleśo rāgādiḥ| kleśaliṅgaṁ kleśakṛtaṁ kāyādidauṣṭhulyam| kleśanimittamayoniśo manasikārādi| vivakṣapratipakṣau rāgārāgau dveṣādveṣo mohāmohau ca| subhūtirāhetyādinā subhūtirāhetyataḥ prāk| etadāha| eṣa eva svabhāvo gatiḥ yāmabhisambudhya deśayiṣyantaḥ sattvānāṁ gatirbhaviṣyantīti||
subhūtirāhetyādi buddhabhūmirveti yāvat| atra na rūpādisambaddha iti na rūpādisvabhāvāyai(ya) svabodhaye| na rūpāderarthāyeti na rūpādisvabhāvānāṁ sattvānāmarthāya| evaṁ na bhūmitraya svabhāvānāṁ (?)| svabodhaye| nāpi| nāpi bodhitrayasvabhāvānāṁ sattvānāmarthāya| tadityādinā praśnaḥ| uttaraṁ sarvetyādi| na pratikāṁkṣitavyānīti na labhyatvena draṣṭavyāni| atra trīṇi na draṣṭavyānītyekameva sthānaṁ draṣṭavyamiti bhāvaḥ| iti duṣkarasvabhāvaḥ||
duṣkarasahita ekānto 'duṣkaraikāntaḥ'| evamukta ityādi yenāyamityataḥ prāk| abhimato'rtho'rthavaśaḥ| taṁ ca svayameva bhagavānāha| asthānaṁ hītyādinā buddhabhūmirvetyekāntaḥ| ityaikāntikasvabhāvaḥ||
yenāyaṁ sarvasattvānāṁ kṛtaśaḥ sannāhaḥ sannaddha ityuddeśasvabhāvaḥ||
subhūtirāhetyādi kaccidityataḥ prāk| gambhīreti pratijñā| catvāro hetavaḥ pare bhāvanānupalabdheḥ| adhvatrayepi bhāvakānupalabdheḥ| bhāvyasya prajñāpāramitāvastuno'nupalabdheḥ| tadālambanānāṁ cānupalabdheriti| asiddhatvaparihārāya tatkasyetyādinā praśnaḥ| na hītyādinottaram| pariniṣpanno vastubhūtaḥ| ataścākāśabhāvanaiṣā sarvadharmabhāvanā ca dharmatāmātradarśanāddharmāṇāṁ cānupalabdheḥ| ata evāsaṅgabhāvanaiṣā'nantabhāvanā ca sarvadharmeṣvanupalabdheravyāghātāddharmāṇāṁ cānantyāt| asato bhāvanā'sadbhāvanā grāhyānupalambhāt| aparigrahabhāvanā grāhakānupalambhāt| upaparīkṣitavyo veditavyaḥ| ityanupalambhakasvabhāvaḥ||
kaccidityādinā subhūtirāhetyataḥ prāk| anabhiniveśasvabhāvaḥ||
subhūtirāha| yo bhagavannityādi atha khalu śakra ityataḥ prāk| vyavacāritetyālambitā| nimnaprāgbhāvapravaṇaśabdā ādhārārthāḥ| taiḥ saha bahuvrīhiḥ| santatiścittasantānaḥ| ākāśanimnayeti ākāśopamatvāt sarvajñatāyāḥ| iyaṁ sā vyavacāraṇeti prajñāpāramitāyā iti śeṣaḥ| tadityākāśopamatvaṁ tasyāḥ kutaḥ ? uttaram| aprameyā hītyādinā| deśataḥ kālataśca pramātumaśaktyatvādaprameyā| tathaiva pramāṇavirahād apramāṇā| na tadrūpaṁ yāvannāpi kvacitpradeśe sthitamiti| sarveṣāmeṣāṁ deśakālavyāpitvena pramāṇāviṣayatvādaprameyasya tādrūpyāyogāt| api tvityādi| taditi vartate| kenaciditi| kenacidrūpādinā svabhāvena| rūpādīnāṁ pramāṇāvattvāditi bhāvaḥ| tatkasyeti praśnaḥ| uttaraṁ rūpameva hītyādi| rūpādiśabdairatra rūpādidharmatocyate| tasmādavirodhaḥ| na ca rūpādibhedepi dharmatāyā bhedo rūpādīnāmalīkatvenābhedakatvāttadānīmastaṅgamāccetyālambanasvabhāvaḥ||
atha khalu śakra ityādyāparivartasamāpteḥ| gambhīrā duradhimocatvāt| duravagāhā cintāmayyā prajñayā durdṛśā laukikabhāvanāmayyā| duranubodhā lokottarāyā| cikīrṣitasyākaraṇamalpotsukatā| avanatamāvarjitam| yatra na kaścidityādinā traiyadhvikakriyāniṣedhaḥ| ākāśetyādinā karmaniṣedhaḥ| ātmetyādinā kartṛniṣedhaḥ| sarvadharmāṇāṁ labhyānāmanāgamanatayā heyānāmagamanatayā ca gambhīraḥ| vipratyanīko viparītaḥ| yato'nugrahāyāvikalpanāyaiṣa dharma udgrahe ca lokaścarati| lokaviparītā pratītirvipratyayaḥ| iti vipratyayasvabhāvaḥ||
devaiḥ śakrādibhirupalakṣitaḥ parivarto devaparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcadaśaḥ parivartaḥ||
XVI
tathatāparivarto nāma ṣoḍaśaḥ|
atha khalvityādi| nāyaṁ kvacitpratihanyata iti sarvatrāsya bādhakābhāvāt| ataśca apratihatalakṣaṇo'pratihatasvabhāvaḥ| ākāśasamatayeti| yata ākāśasamaṁ tatastadvadevāpratigham| kutaḥ samatetyata āha| sarvapadānāṁ sarvavastūnāṁ anupalabdhitaḥ| apratimo nirupamaḥ advitīyatvāditi sadṛśābhāvāt| pratibodhakaṁ lakṣaṇamasyeti pratilakṣaṇaḥ| tadabhāvād apratilakṣaṇaḥ| niṣpratyarthikatvāditi virodharahitatvāt| ityapratihatasvabhāvaḥ|
padaṁ pratiṣṭhā sugatidurgatinirvāṇāni| tadabhāvād apadaḥ| anabhinirvṛttatvāditi| na khalvanabhinirvṛttasya kvacitpratiṣṭhā| kuto'nabhinirvṛttaḥ ? yato'nutpāda utpādarahitaḥ| kuto'nutpādaḥ ? sarvotpattīnāmanutpattitvāt| na hi satāmutpattirutpattilakṣaṇāyogāt| nāpyasatām| asattvādeva kharaviṣāṇavat| durgatipathaḥ sugatipatho nirvāṇapathaśceti panthānaḥ| tadabhāvād apathaḥ| ata evāha| sarvapathānupalabdhitvāt| ityapadasvabhāvaḥ||
atha khalvityādi| anujāta iti| anupūrvo janiḥ sakarmakaḥ| karmāsya janakaḥ| kartā janyaḥ| anuḥ sādṛśye| tasmādiha kartari ktaḥ| karmaṇi ṣaṣṭhi| sambandhavivakṣayā bhagavato'nujātaḥ subhūtiḥ| tatkasyetyādi tattasyānujātatvaṁ ? uttaraṁ tathā hītyādinā| bhagavata eṣa putraḥ sadṛśaśca śūnyatāvāditvāditi bhāvaḥ| atha khalvityādi| ajātatvādityanujātatve hetumāha| ajātatvena pitāputrayoḥ sādṛśyāditi bhāvaḥ| yadyajātaḥ tau kathaṁ pitāputrau ? saṁvṛtyeti bhāvaḥ| anupā(jā)ta ityādinā hetvantaramāha| anupā(jā)to'nugatastathāgatasya tathatām| tatopyanujātastathāgatasya| anugamya jāto'nujāta iti bhāvaḥ| asiddho heturiti cedāha| yathetyādi| anāgatetyanutpannā| agatetyavinaṣṭā| kiṁ punaḥ prāpte'rhattve'nupā(jā)taḥ kiṁ vā pūrvamevetyata āha| ādita ityādi| atathateti| tathatāśabdānābhidheyatvāt| evaṁ hītyādinopasaṁhāraḥ| gatyagatī(?) gatiḥ| tatpratiṣedhādagatisvabhāvaḥ||
anujātatve hetvantaramāha tathāgatasyetyādinā| tathatā hi dharmāṇāṁ sthitiḥ| anatikramaṇīyatvāttathāvasthitā| hetvantaramāha| yathetyādinā| pūrvasvabhāvānuvṛtteḥ avikārā| svabhāvāntarānutpatteḥ nirvikārā| vikalpasvabhāvābhāvād avikalpā| vikalpāviṣayatvāt nirvikalpā| hetvantaramāha| yathācetyādinā| na kvacitpratihanyata iti sarvagatatvāt| tatkasya hetoriti| tadapratihatatvaṁ kutaḥ ? tathā hi yasya yā tathatā tatraiva sāsti tato'nyatra pratihanyata eva| vastvabhāvāt| uttaraṁ yā cetyādinā evaṁ hītyataḥ prāk| ekaivaiṣeti pratijñā| tatkimekajātīyatvādekā ? netyāha| advayeti| dvayaṁ bhedastadabhāvādadvayetyeko śabdasyārthaḥ| ekamapi sambandhibhedābhdidyate| tadyathā pūrvākāśamaparākāśamiti| tadvadrūpatathatā vedanātathatā saṁjñātathatetyeṣa bhedo bhavatīti cedāha| advaidhīkāreti| ataśca advayatathatā| nityaṁ tathaiveti tathatā| advayā ca svayamabhedāttathatā ca paratopyabhedādityadvayatathatā| hetumāha| na kvacidityādinā| tatkhalu tasya bhavati yadyadādhāraṁ taddhetukaṁ vā| tadyathā kūpodakaṁ yavāṅkura iti| tathatā tu na kvacit nāpi kutaścit| tasmātkeṣucidapratibaddhatvānna sā kasyacit| yataḥ sā na kasyacittataḥ sā'dvayā'dvaidhīkārā'dvayatathatā| tato na kvacitpratihanyate| tasmādanujātaḥ subhūtistathāgatasyeti siddham|
hetvantaramāha| evaṁ hītyādinā| evaṁ hīti evamapi| tadevāha| akṛtatathatayeti| akṛtā cāsau nityatvāttathatā ca| na sā kadācinna tathateti nityaṁ tathaiva bhāvāt| tataḥ sā'dvayeti kālabhedenāsyābhedāt| tathāgatamiti karmaṇi dvitīyā|
hetvantaramāha yathetyādinā| sarvatreti sarvalokadhātuṣu| sarvadharmaṣviti sarvavastuṣu| avikalpā teṣāmavikalpanāt| nirvikalpā tathaiva sarvavikalpānāṁ prahāṇām| evameva ceti sarvatrāvikalpanirvikalpatayā| aluptamityacchinnam| evaṁ hītyādinopasaṁhāraḥ||
hetvantaramāha yathetyādinā nānyatreti nānyā bhedakatvānupalabdheḥ| dvitīyābhāvādananyā cāsau tathatā ceti ananyatathatā| tasyā anugamaḥ| tenopagatastathatāṁ saṁvṛtyā| paramārthamāha| na cetyādinā| atretyasminnupagame| na kaścitsubhūtiranyo vā| na kvaciditi tathāgate'nyasmin vā'nugatimupagataḥ| dharmapubhdalanairātmyadarśanāditi bhāvaḥ| evaṁ hītyādinopasaṁhāraḥ|
hetvantaramāha yathetyādinā| evaṁ hītyādinopasaṁhāraḥ| ityajātasvabhāvaḥ||
tathāgatatathatayāpītyādi iyaṁ setyataḥ prāk| atra sarvatathāprabhedānāmabhedaṁ darśayan bhedaṁ pratiṣedhatīti sarvāsāṁ rūpāditathatānāmanupalambhāttathatānupalalambhaḥ ṣoḍaśaḥ svabhāvaḥ||
asyāstathatāyā māhātmyamāha| iyaṁ setyādinā| gamirjñānārthaḥ tathatāgatā'nena tasmāttathāgata iti bhāvaḥ|
asyāṁ deśyamānāyāṁ yadabhdutamabhūttadāha| asyāmityādinā| ṣaḍavikāramaṣṭādaśamahānimittaṁ yathā bhavati tathā akampata yāvat saṁprāgarjat| atra trayo dhātavaścalanārthāḥ| trayaḥ śabdārthāḥ| mṛdumadhyādhimātrakriyābhedādaṣṭādaśamahānimittāni bhavanti| tatra calanamaṅgataḥ| kampanaṁ sākalyena| sākalyenātyantaṁ kampanaṁ kṣobhaḥ| vedhaḥ śabdaḥ| raṇitaṁ daṇḍāhatakāṁsīvat| garjanaṁ navamahāmeghavat| ṣaḍvikārāstadyathā-"pṛthivyāḥ pūrvā digunnamati paścimā'vanamati| paścimā digunnamati pūrvā'vanamati| uttarā'vanamati uttarā digunnamati| dakṣiṇā'vanamati| madhye unnamati| ante'vanamati| ante unnamati madhye'vanamati" iti| kiṁvadityāha| tathāgatasya cetyādi| evaṁ hīti| tathāgatābhisambodhāvivasubhūtestathatānirdeśe mahānimittaprādurbhāvasamatayā|
prakārāntaramapyāha| punaraparamityādinā jāyerannityetatparyantena| na saṁvidyanta iti pratijñā| nopalabhyanta iti hetuḥ| yairiti svadharmaiḥ| anujāyeteti kartari liṅ| ye ceti tāthāgatā dharmāḥ| anujāyeranniti karmaṇi liṅ| evaṁ hītyupasaṁhāraḥ| tathatā kathaṁ caryā ? tanmātre'vasthānāt| asmin khalu punarityādi sugamam|
kiñcāpīti yadyapi trayastriṁśata ityapādāne tasiḥ| jātyā pakṣiṇaḥ mahākāyatvācchakuneḥ| antarā cittasyeti dyāvāpṛthivyormadhyasaṁjñinaḥ| evaṁ bhavatīti eṣa vitarko bhavati| śeṣaṁ subodhaṁ virahito bhavatīti yāvat ! iha jñānaviśeṣakāritrasvabhāvalakṣaṇe ukte|
bodhisattvānāṁ mokṣabhāgīyaṁ vaktavyam| tacca tadvirahiṇāṁ bodhisattvānāmarhattvaprāptikāraṇanirdeśena sūcitaṁ vyaktikartuṁ śāriputra āha| yathāhaṁ bhagavannityādi| prajñāpāramitā bhāvayitavyeti sarvadharmaparamārthajñānāya| caryamāṇasya ca dānapāramitāderanimittīkaraṇārtham| upāyakuśalenetyupāye kuśalena| tatropāyaḥ sarvākārajñatācittasya nityamatyāgaḥ| sarvapuṇyānāṁ ca bodhau samyakpariṇāmanā| samyakpariṇāmanānumodane ca tatparivartokte ataḥ śāstroktalakṣaṇamuktaṁ bhavati|
[91] animittapradānādisamudāgamakauśalam|
sarvākārāvabodhe'smin mokṣabhāgīyamiṣyate||4-32||
tesya pañcaprabhedā mahatyorbhagavatyoḥ| tathā ca śāstram-
[92] buddhādyālambanā śraddhā vīrya dānādigocaram|
smṛtirāśayasampattiḥ samādhiravikalpanā||4-33||
[93] dharmeṣu sarvairākāraiḥ jñānaṁ prajñeti pañcadhā|
etadeva bhagavānāha| evamukta ityādinā| atha śāstram-
tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā||4-34||
etadeva atha khalvityādinā prastuvanti| kṛcchreṇa sambhavo'syā iti durabhisambhavā| etaddevairaviśeṣeṇoktam| atha khalvityādinā bhagavān pudgalaviśeṣeṇāha| duṣprajñairityādi| duṣpra jñādipadaiḥ sūcito viśeṣo mṛdūni mokṣabhāgīyāni| tīkṣṇaistu mokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiḥ| atastāni darśayitukāmaḥ subhūtirāha| yabhdagavānityādi| evamukta ityādinā bhagavata uttaram| sarvadharmāṇāmasattayā bodheḥ svabhisambhavatvamuktaṁ subhūtinā tadayuktam| yato yadyetāvata svabhisambhavā syāttadā sarvasattvānāmādita eva tathā syāt| tasmātpratipattitaḥ prāptiḥ| sā ca na teṣāmasti yeṣāṁ mṛdūni mokṣabhāgīyāni| ato'sambhavatvādaprāpterdurabhisambhaveti brūmaḥ| nanvabhijñāste śrutacintādibalena samyaksambodhau tatteṣāṁ kuto'prāptirityata āha| asadbhūtatvādadurabhisambhaveti| te hi bālagrāhyamevārtha bodhiṁ manyante| sa cāsadbhūtatvādalīkatvānna prāpyata iti bhāvaḥ| tathā hi| vikalpaṁ vā bodhi manyeran| vikalpanirmitaṁ vā'rtham| pakṣadvayamapyayuktam| avikalpatvādvikalpāviṭhapitatvācca bodheḥ| etaddarśayitumāha| avikalpatvādityādi|
atha khalvityādinā sthaviraśāriputrasyottaram| sa hi manyate śūnyatvātsvabhisambhavetyayaṁ viruddho heturiti| evaṁ ceti| ākāśasamatayā ca| ākāśasamā hīti hetuḥ| yattatvaṁ yeṣāṁ tenaiva teṣāmabhisambodhāditi bhāvaḥ| evaṁ viruddhatvamuktvā anumāne bādhāṁ vivakṣuḥ prasaṅgaṁ karoti yadi cetyādinā| na tveveti naiva| yasmādityādinā viparyayamāha| athavā parasya hetau dūṣite svapakṣasādhanamevedam| evamukta ityādinā vistareṇa subhūtiḥ prasaṅgaṁ vighaṭayati| vivartituḥ samboddhuḥ samboddhavyasya ca vikalpane| katamaḥ sa dharmo yo vivartata ityuktvā avivartanameva sādhayitumāha yastasyāmevetyādi| sarvadharmāsthānayogeneti| sarvadharmaṣvasthānameva yogo nyāyaḥ| tena dharmatāyāṁ sthitaḥ| dharmataiva śuddhā bodhiḥ| sā ca prakṛtyaiva śuddheti bhāvaḥ| evamukta ityādi śāriputrasya vacanam| dharmanayajātiḥ dharmāṇāṁ tattvaprakāraḥ| ye cetyādinā viśeṣamāha| ca śabdastuśabdasyārthe| atha khalvityādinā pūrṇaḥ subhūtiṁ smārayati| śeṣaṁ subodhamāsiddhāntasthāpanāgraṁthāt anuttarayā bodhyāniryāsyatyayaṁ bodhisattvo mahāsattva ityasmāt| ata iyatā vistareṇa samanvitam| tīkṣṇairmokṣabhāgīyaiḥ svabhisambhavā samyaksambodhiriti| uktāni mokṣabhāgīyāni||
mokṣasya bhāgo bhajanaṁ prāptiḥ tasmai hitāni mokṣabhāgīyāni tadapyuktāni| nirvedhabhāgīyāni vaktavyāni| nirvedhaḥ prativedho darśanamārgaḥ| tasya bhāgaḥ prāptiḥ| tasmai hitāni nirvedhabhāgīyāni| tāni catvāri| ūṣmamūrdhākṣāntiragradharmāśceti| tatrādyamadhikṛtya śāstram-
[94] ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate|
ākāraḥ samacittādisteṣveva daśadhoditaḥ||4-35||
ata āha| atha khalvityādi yāvadahaṁ nātha iti| sthātavyamiti spṛhaṇataḥ| śikṣitavyamabhyāsataḥ| samaṁ sthātavyamityādinā daśacittānyuktani| samacittaṁ maitracittaṁ niḥśāṭhyacittaṁ nihatamānacittaṁ mātāpitrādicittaṁ putraduhitādicittaṁ ceti| nāthaḥ sānāthyaṁ kartum| ūṣmagatam||
[95] svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca|
tayoniyojanā'nyeṣāṁ varṇavādānukūlate||4-36||
[96] mūrdhagaṁ
etadāha svayaṁ cetyādinā| pāpāni daśakuśalāni| pāpebhyo nivṛttau viratau| parijayo'bhyāsaḥ| avidyāpratyayāḥ saṁskārāḥ saṁskārapratyayaṁ vijñānamityādiranulomaḥ pratītyasamutpādaḥ| avidyānirodhāt saṁskāranirodha ityādiḥ pratilomaḥ| anyeṣāmiti pareṣāṁ samādāpakaḥ samyaggrāhakaḥ| varṇavādī guṇavādī samanujño'nukūla iti mūrdhagatam||
svaparādharaṁ satyajñānaṁ kṣamā matā|
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ||4-37||
svayaṁ sa satyānāṁ jñānaṁ pareṣāṁ ca tasmin samādāpanaṁ 'varṇavādānukūlatā' iti ca kṣāntigatam| svayaṁ ca sattvānāṁ paripācanabuddhakṣetrapariśodhanādi pareṣāṁ ca tatsamādāpanaṁ varṇavādānukūla[te]ti cāgradharmagatam| etadubhayamāha| evaṁ satyeṣvityādinā| satyeṣviti duḥkhādisatyaviṣayeṣu yathākramaṁ parijñānaprahāṇasākṣātkriyābhāvanāsu strotaāpattyādipañcaphalajñānasākṣātkriyāyāṁ yāvadbodhisattvanyāmāvakrāntau| tathā sattvaparimācanādau ca sthitvā anyeṣāmapi tatra samādāpane tadvarṇavādinā tatsamanujñena bhavitavyamiti kṣāntigatāgradharmagate||
tasyaivamityādinā nirvedhabhāgīyānāṁ phalamāha| anāvaraṇaṁ rūpaṁ vedanā saṁjñā yāvat saddharmasthitiranāvaraṇā bhaviṣyatīti||
tathatāpradhānaḥ parivartastathatāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratarā(mā)nāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ ṣoḍaśaḥ parivartaḥ||
XVII
avinirvatanīyākāraliṅganimittaparivarto nāma saptadaśaḥ|
'mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ|' iti pūrvamuddiṣṭam| tatra dve ukte| tṛtīyo vaktavyaḥ| ataḥ śāstram-
[97] nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ|
ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ||4-38||
'atra' iti mahāyāne| 'avaivartikagaṇaḥ'| tallakṣaṇam| vivartāya prabhavati vaivartikaḥ| na tathetyavaivarktiko'vinivartanīyaḥ| athāsya nirvedhabhāgīyeṣu sthitasya kati liṅgānītyata āha|
[98] rūpādibhyo nivṛtyādyaliṅgarviśatidheritaiḥ|
nirvedhāṅgasthitasyedamavaivartikalalakṣaṇam||4-39||
avaivartikatvaparijñānamityarthaḥ| atha katame rūpādinivṛttyādayaḥ ?
[99] rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau|
ātmānaḥ kuśalasthasya pareṣāṁ tanniyojanam||4-40||
[100] parādhāraṁ ca dānādi gambhīre'rthepyakāṅkṣaṇam|
maitraṁ kāyādyasaṁvāsaḥ pañcadhāvaraṇena ca||4-41||
[101] sarvānuśayahānaṁ ca smṛtisamprajñatā śuci|
cīvarādiśarīre ca kṛmīṇāmasamudbhavaḥ||4-42||
[102] cittākauṭilyamādānaṁ dhutasyāmatsarāditā|
dharmatāyuktagāmitvaṁ lokārthaṁ narakaiṣaṇā||4-43||
[103] parairaneyatā mārasyānyamārgopadeśinaḥ|
māra ityavabodhaśca caryā buddhānumoditā||4-44||
[104] ūṣmamūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|
liṅgairamībhirviśatyā sambodherna vivartate||4-45||
ata āha| atha khalvityādi| ākriyante vyajyanta ebhiriti ākārāḥ| liṅgyante gamyanta ebhiriti liṅgāni| nimīyante nirūpyanta ebhiriti nimittāni| ekārthatvepi trayāṇāmupādāna(naṁ) sattvāntaraśaṅkāyā vyavacchedārtham| paryāyaskandhaṁ (vacanaṁ) athavā aparaḥ paryāyaḥ| kathamityādi| ata eva vāśabdaḥ| kathaṁ ve ti kena prakāreṇa jānīyāma iti sambandhaḥ|
atibahūni liṅgāni tatrādyaṁ tāvadāha yā cetyādinā| caturdhā bhūmiḥ| pṛthagjanaśrāvakapratyekabuddhabuddhasambandhāt| iyaṁ caturvidhāpi tathatābhūmirityucyate| kuta ityāha| sarvāśca ityādi| caśabdo hetau| yasmātsarvā etāstathatayā'dvayāḥ| rūpādīnāṁ sarvadharmāṇāṁ yathālakṣaṇamasattvāt tathataivaitāḥ| tathatā caikaiva na dve na bahavyaḥ| tasmāttathatayā'dvayā abhinnāḥ advaidhīkārādacchinnāḥ vikalpasvabhāvavirahāt avikalpāḥ| vikalpāgocaratvāt nirvikralpāḥ| itīti| evaṁ lakṣaṇā yā tathatā tāṁ tathatāṁ dharmatāmavatarati| kathamavataratītyāha tathatāyāmityādi| sthitastanmātradarśanāt| na kalpayati samyak na vikalpayati vitatham| evamavataratītyevaṁ satyavatarati|..........tyāha| evamavatīrṇa ityādi| uktena krameṇāvatīrṇaḥ san| yatheti yayā mātrayā śrutvāpīti śravaṇānantaramapi| tatopi vātikramyeti tata uttarakālamapi| na kāṅkṣatīti na bādhate| naivamitīti sambandhaḥ| vividhā matiḥ vimatiḥ| tanna karoti evaṁ vā na veti| ata evāha na vicikitsatoti| na dhandhāyatītyapratipatteḥ pratiṣedhaḥ| kiṁ tarhi karotītyāha| api tvityādi| tathataiva sarvaṁ na santi rūpādaya ityadhimuñcati śraddhayā| avagāhate prajñayā| etadeva jñānaṁ mukhyaṁ liṅgam| asya paricchedamāha| na cetyādinā| paricchedāpekṣayā bahuvacanaṁ ebhirliṅgairiti| tathataiva sarvamiti jñānāt 'rūpādibhyo nivṛttiḥ' nirvedhāṅgeṣvavaivartikaliṅgaṁ prathamam||
punaraparamityādi| anyeṣāmiti| ito dharmādvāhyānām| śramaṇānāmiti pravrajitānām| mukhamullokayati praṇataḥ paśyati| kimitītyāha| ime ityādi| jānanti laukikena jñānena| paśyanti lokottareṇa| dātavyamiti bhaktito deyam| vyapāśrayata iti sevate śaraṇaṁ vā gacchati| satyeṣu ratneṣu ca vimatirvicikitsā| tasyāḥ kṣaye sati sarvametanna karotīti 'vikitsākṣayo' dvitīyaṁ teṣu talliṅgam||
sa khalvityādi| apāyā narakapretatiryañcaḥ| svībhāvaḥ strītvam| sa cāvaśiṣṭānāmakṣaṇānāmupalakṣaṇamiti 'akṣaṇakṣayaḥ' tṛtīyaṁ teṣu talliṅgam||
punaraparamityādi| daśasu kuśaleṣu svayaṁ sthitvā 'pareṣāṁ' teṣu 'samādāpanaṁ' dṛḍhīkaraṇaṁ ceti caturthaṁ teṣu talliṅgam||
punaraparamityādi| yaṁ yaṁ dharmamiti sūtrageyādikam| dadāti ca parasmai hitāya sukhāya caṣa bhavatviti teṣāmeva hitasukhāya| iti anenākāreṇa sādhāraṇaṁ karoti| yathā ca dharmadānaṁ tathānyadapi dānaśīlādikamiti 'parādhāraṁ dānādi' pañcamaṁ teṣu talliṅgam||
punaraparamityādinā na dhandhāyatītyetadantena 'gambhīre'rthepyakāṅkṣaṇaṁ' ṣaṣṭhaṁ teṣveva talliṅgam||
'maitraṁ kāyādi' iti kāyādi karma| tadāha hitavacanaścetyādinā| upalakṣaṇatvāditi 'maitraṁ kāyādi' saptamaṁ teṣu talliṅgam||
'asaṁvāsaḥ pañcadhāvaraṇena vā' iti| pañca nivaraṇāni| kāmacchando vyāpādastyānamiddhamauddhatyakaukṛtyaṁ vicikitsā ceti| ebhirasaṁvāso'samanvāgamaḥ| tamāha| alpastyānamiddhaśca bhavatītyupalakṣaṇatvāt| iti pañcabhirnivaraṇaisaṁvāso'ṣṭamaṁ teṣu talliṅgam||
sarva yathā bhavati tathā'nuśayasya dveṣānubandhasya hānaṁ 'sarvānuśayahāanam'| tadāha niranuśayaśca bhavatīti| navamaṁ teṣu talliṅgam||
'smṛtisaṁprajñatā' itismṛtisahitaṁ saṁprajanyam| tadāha sobhikrāmanvetyādinā| abhikramo gamanam| apratikrama āgamanam| bhrāntaṁ vikṣiptam| na vilambitamiti vilambe vikṣepāt| sahaseti asamīkṣya bhūmim| upalakṣaṇaṁ caitaccaṁkramasthānaniṣadyāśayaneṣu vikṣepasyeti smṛtisaṁprajanyaṁ daśamaṁ teṣu talliṅgam||
tasya khalvityādi yānītyataḥ prāk| yūkāyogād yūkilaḥ| picchāditvādilac| caukṣaḥ śuciḥ| ābādhaḥ pīḍā| ādīnava upadrava iti 'śucicīvarāditā' ekādaśaṁ teṣu talliṅgam||
yānītyādi subhūtirāhetyataḥ prāk| sambhavanti jāyante kāyasya bhakṣaṇāya| abhyudgatānīti prativiśiṣṭāni| iti 'śarīre kri(kṛ)mīṇāmasamubhdavo' dvādaśaṁ teṣu talliṅgam||
subhūtirāhetyādi punaraparāt prāk| cittālpakṛtyatā alpatvādavikṣepācca| cittasya kauṭilyaṁ kuṭilatā| yattu svadoṣapracchādanopāyastacchāṭhyam yatparavañcanāya sa vaṅkaḥ| paravañcanārthamabhūtasvaguṇasaṁdarśanaṁ māyā| ebhirvirahādyathākramaṁ cittākauṭilyaṁ cittāśāṭhyatā cittāvaṅkatā cittāmāyāvitā ca| śeṣaṁ subodham| iti 'cittakauṭilyaṁ' trayodaśaṁ teṣu talliṅgam||
punaraparamityādi| atra lābhādigurūkatāpratiṣedhena dhutagrahotpyupalabhyate| iti 'dhutaguṇasamādanaṁ' caturdaśaṁ teṣu talliṅgam||
nerṣyāmātmasaryabahulo bhavatīti mātsaryagrahaṇena ṣaṭpāramitāvipakṣā upalakṣyante| iti 'amatsarāditā' pañcadaśaṁ teṣu talliṅgam||
na ca gambhīreṣvityādi punaraparāt prāk| saṁsyandanaṁ saṁyojanam| dharmatayā yuktaṁ sarvamavagacchatīti 'dharmatāyuktagāmitvaṁ' ṣoḍaśaṁ teṣu talliṅgam||
punaraparamityādi dhārayitavyāntaram| pratideśayetyeayamatyayato deśaya| pratiniḥsajeti pratiniyamenātyantikatvena parityaja| evamiti bodhicittatyāge sati| evamapīti| īdṛśepi māyeṇoktai| śeṣaṁ subodham| iti lokānāmartho'smāditi 'lokārthaṁ narakaiṣaṇā' narakasvīkāraḥ| saptadaśaṁ teṣu talliṅgam||
punaraparādi dhārayitavyāntam| yacchrutaṁ prajñāpāramitādi tatpratideśaya pratyācakṣva| yad gṛhītaṁ badhicittapāramitācaryādi tatparityaja| abhūtavicitravādī kaviḥ| tasya karma kāvyam| avinivartanīyasya dhātuḥ prakṛtiḥ| apratyudāvartanīyadharmeti pareṇa sambadhyate| śeṣaṁ subodham| iti 'parairaneyatā' 'ṣṭādaśaṁ teṣu talliṅgam||
punaraparādi dhārayitavyāntam| saṁsāre cāriketyādinā bodhisattvamārgaṁ dūṣayati| ihaiva tvamityādinā śrāvakādimārgaṁ grāhayati| abhinirvṛtta iti kṣīṇāyuḥ| vāśabdo vikalpe| ihaivetyādikaṁ vā vakṣyati| aho vatetyādikaṁ vā| cittaṁ na kupyati na calatīti mārabhāṣitasya hīnamārgasya mārabhāṣitatvena jñānāt| ata idaṁ mārasyānyamārgopadeśino 'māra ityavabodhaḥ' ūnaviṁśatitamaṁ teṣu talliṅgam||
sā cedityādi dhārayitavyāntam| viveko mahāyānatyāgaḥ| tadarthāni vacanāni vivekapadāni| tāni parato mārāditaḥ śrutvā cittaṁ na parihīyate iti sambandhaḥ| na calatītyarthaḥ| kuta ityāha| dharmatāyā iti dharma eva dharmatā mahāyānacaryā tataḥ| na pratyudāvartata iti na vimukhībhavati| nānyathābhāva iti na viparyayaḥ| na hīnayāne bahumāna ityarthaḥ| tānīti vivekapadāni| caśabdo hetau| yasmānmārakarmāṇi jānāti| asthānamiti pareṇa sambadhyate| tatheti yathā buddhānuvarṇitam| śeṣaṁ subodham| iti 'caryābuddhānumoditā' viṁśatitama teṣu talliṅgam||
ūṣmāmūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ|
liṅgairamībhirviśatyā sambodherna vivartate||
ayamupasaṁhāraḥ| ūṣmādiṣu nirvedhabhāgīyeṣu sthite ya ebhirviśatyā liṅgairlakṣitaḥ sa sambodherna nivartate| so'vinivartanīya ityarthaḥ||
darśanamārge sthitamadhikṛtya śāstram-
[105] kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe|
bodhisattvasya vijñeyamavaivartikalakṣaṇam||4-46||
darśanamārge sthitasya bodhisattvasyāvaivartikaṁ liṅgaṁ veditavyam| kiṁ tat ? 'kṣāntijñānalakṣaṇāḥ' kṣāntikṣaṇāḥ jñānakṣaṇāśca| 'ṣaṭ ca pañca pañca ca' iti ṣoḍaśetyarthaḥ| katame ṣoḍaśa?
[106] rūpādisaṁjñāvyāvattirdāḍhrya cittasya hīnayoḥ|
yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ||4-47||
[107] kāyacetolaghutvaṁ ca kāmasevābhyupāyikī|
sadaiva brahmacāritvamājīvasya viśuddhatā||4-48||
[108] skandhādāvantarāyeṣu sambhāre sendriyādike|
samare matsarādau ca neti yogānuyogayoḥ||4-49||
[109] vihāre pratiṣedhaśca dharmasyāṇoralabdhatā|
niścitattvaṁ svabhūmau ca bhūmitritayasaṁsthitiḥ||4-50||
[110] dharmārthaṁ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ|
avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ||4-51||
tatrādyamāha| punaraparamityādinā dhārayitavyāntena| abhisaṁskarotīti utpādayatītyarthaḥ| tamapi dharmamiti rūpādikaṁ nopalabhata ityādi| atra upalambha evābhisaṁskāraḥ| sa evotpādanam| anutpādajñāne kṣāntirasyeti bahuvrīhiḥ| iti 'rūpādisaṁjñāvyāvṛttiḥ' duḥkhe dharmajñānakṣāntiḥ| sā dṛṅmārge prathamaṁ talliṅgam||
punaraparamityādi dhārayitavyāntam| vicchankyisyatīti vigatacchandaṁ kariṣyati| ājñāsyati lokottareṇa jñānena| vihanyase kliṣyase| vivecanatā bodhicittatyājanam| tatreti samyaksambodhau| dṛḍhacittena iti samyaksambodhau 'cittadārḍhyaya' duḥkhe dharmajñānam| tad dṛṅmārge dvitīyaṁ talliṅgam||
punaraparādi bhavatyantam| iti 'hīnayānavinivṛttiḥ' duḥkhe'nvayajñānakṣānti| sā dṛṅmārge tṛtīyaṁ liṅgam||
sa ākāṅkṣannityādi veditavyāntam| iti 'dhyānādīnāmaṅgaparikṣayaḥ' kāmotpattivibandhe daurbalyaṁ duḥkhe'nvayajñānam| tad dṛṅmārge caturthaṁ talliṅgam||
punaraparādi sa cedityataḥ prāk| atra na nāmaguruka ityādikaṁ 'cetolaghutvam'| so'bhikrāmanvetyādikaṁ 'kāyalaghutvam'| tadubhayaṁ samudaye dharmajñānakṣāntiḥ| sā dṛṅmārge pañcamaṁ talliṅgam||
sa cedityādi prāganarthikāt| yathoktaiva saṁjñā'bhyupāyaḥ tena nirvṛttā 'kāmasevābhyupāyikī'| sā samudaye dharmajñānam| tad dṛṅmārge ṣaṣṭhaṁ tallīṅgam||
anarthikā eva cetyādi dhārayitavyāntam| atyarthaṁ saumanasyajananāt priyarūpaiḥ| atyarthaṁ sukhajananāt sātarūpaiḥ| praśaṁsāyāṁ rūpap vā| anarthikā eveti nityamanarthikāḥ| na samaviṣameṇeti na yuktāyuktena| kathamityāha| dharmeṇaivetyādi| apamardanaṁ pīḍā| pañcabhirmokṣabhāgīyaiścaturbhirnirvedhabhāgīyaiḥ saptabhiśca darśanakṣaṇairyogāt satpuruṣairityādini ṣoḍaśapadāni| iti 'sadaiva brahmacāritvaṁ samudaye'nvayajñānakṣāntiḥ| sā dṛṅmārge saptamaṁ talliṅgam||
punaraparādi dhārayitavyāntam| mantrajātirmantrāviśeṣaḥ grahadevatāyāḥ| auṣadhiḥ pā(pha)lapākāntā| strīdevatāyā mantro vidyā| bhaiṣajyamauṣadham| ādiśabdena yantramantrādiparigrahaḥ| vigrahaḥ kāyena kalaho vivādastu vācā| iti 'ājīvapariśuddhiḥ' samudaye'nvayajñānam| dṛṅmārge'ṣṭamaṁ tāliṅgam||
navamāt prabhṛti pañcakṣaṇānadhikṛtya śāstram-
'skandhādāvantarāyeṣu sambhāre sendriyādike|
samare matsarādau ca neti yogānuyogayoḥ||
vihāre pratiṣedhaśca'
iti| 'yogaḥ' sābhiniveśā vṛttiḥ| 'anuyogo' nirabhiniveśā vṛttiḥ| tābhyāṁ vihārastayorvihārastadvānsamādhiḥ| tasya 'pratiṣedhaḥ'| 'neti' iti naño sambandhādityarthaḥ| sa punarvihāraḥ 'skandhādau' prathamaḥ| 'antarāyeṣu' dvitīyaḥ| 'sambhāre' tṛtīyaḥ| 'sendriyādike samare' caturthaḥ| 'matsarādau' pañcamaḥ| tatra caturaṁ tāvadāha punaraparamityādinā na ca te kalahetyataḥ prāk| na te skandhāyatanetyādi| yogāścānuyogaśca yogānuyogaṁ tadanuiyuktāstena saha yuktāḥ| sahārthe'nuśabdaḥ| na viharantīti sambandhaḥ| atropapattirmahatyobhaṁgavatyoruktā-"tathā hi sa śūnyatāyāṁ sthito na kasyaciddharmasya hīnatvaṁ vā utkṛṣṭatvaṁ vā samanupaśyati" iti| enāmasyāṁ vākyadvayenāha| saṁkleśapakṣo niḥsāratvena saṅgaṇikārāmatāviṣayatvāt saṅgaṇikārāmatā| saivāsattvena kathāmātratvāt kathā| śeṣaṁ pūrvavat| utkṛṣṭatvādrājasaṁkleśanirodhaḥ| sa eva kathā asākṣātkṛtatvena kathāmātratvāt kathā| etāveva kathe dve| yathāyogamuttaratrāpīti skandhādiyogānuyogavihāraviraho nirodhe dharmajñānakṣāntiḥ| sā dṛṅmārge navamaṁ talliṅgam||
pañca nivaraṇāni caurāḥ kuśaladravyaharatvāt| śeṣaṁ pūrvavat| iti nirodhe dharmajñānam| tad dṛṅmārge daśamaṁ talliṅgam||
kuśaladharmasambhāraḥ senā| śeṣaṁ pūrvavat| iti nirodhe'nvayajñānakṣāntiḥ| sā dṛṅmārge ekādaśaṁ talliṅgam||
tayā senayā vipakṣāṇāṁ bādhanaṁ yuddham| śeṣaṁ pūrvavat| yuddhe sati nirodhaḥ prāpyate| nirodho nirvāṇaṁ vimuktiḥ| kaścāsau ? dehapratiṣṭhābogapratibhāsānāṁ vijñaptīnāṁ parāvṛttiḥ| tasmāddehādīnāmavikalpanāt na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti| tatra cakṣurādi pañcakaṁ dehaḥ| sa hi grāma indriyagrāmatvāt| dehānāmādhāratvāt pratiṣṭhā nagaram| niyatendriyagamyatvāt nigamo bhogaḥ pañcaviṣayāḥ| janapadādayaḥ pratiṣṭhāviśeṣāḥ| ātmātmīyavikalpakṣaye sati mokṣaḥ| tata ātmavikalpānadhikṛtyāha| nātmakathetyādi| ātmīyavikalpānadhikṛtyāha| nāmātyetyādi| ita urdhvarūpāḥ kathāste yathāyogamātmīyavikalpā bhogavikalpāḥ pratiṣṭhāvikalpā vā veditavyāḥ| yadi tathā tathā na viharanti kathaṁ tarhi viharantītyāha| api nvityādi| prajñāpāramitaiva katha pratyavekṣā| śeṣaṁ purvavat| sarvatra dharmatayā samatāyogānuyogamanuyuktā eva viharantītyarthaḥ| sarvajñatāpratisaṁyuktairiti bodhicittapratisaṁyuktaiḥ| yuddhendriyādikathāyogānuyogavihāraviraho nirodhe'nvayajñānam| tad dṛṅmārge dvādaśaṁ talliṅgam||
'matsarādau ca' iti śāstram| yadāha mahatyoḥ| "sa dānapāramitāyāṁ caranna mātsaryakathāyogamanuyukto viharati yāvat prajñāpāramitāyāṁ caranna dauṣṭhulyakathāyogamanuyukto viharati" iti| tadasyāmāha| na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharantīti| vipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvātkalahā mātsaryādayaḥ| pratipakṣatvābhdaṇḍanādayaḥ| yadobhayeṣāṁ cetasi cārastulyabalatā ca tadā vigrahaḥ| yadā tu pratipakṣairvipakṣā durbalīkriyante tadā vivādaḥ| tāveva vigrahavivādau kathā vikalpatvāt| tasyāṁ yogānuyogamanuyuktā na viharanti| abhedaḥ samatājñānam| bhedo nānātvavikalpaḥ| mitrakāmāścetyādi dhārayitavyāntaṁ sugamam| iti mārge dharmajñānakṣāntiḥ| sā dṛṅmārge trayodaśaṁ talliṅgam||
punaraparādi sa cedityataḥ prāk| anetaitadāha|
'dharmasyāṇoralabdhatā| niścitatvaṁ svabhūmau ca' iti| so'ṇumapi dharma na samanupaśyati yo vivarte, bhavān vā vivartena| tathāpi svasyāmavinivartanīyabhūmau niḥsaṁśayo bhavati| vicikitsā saṁśayaḥ| saṁsīdanaṁ mandotsāhatā| ānantaryacitteneti| anantaryapaścāttāpena| prativinodanaṁ sarvathātyāgaḥ| viṣkambhaṇaṁ mandākaraṇam| avinivartanīyacittamātmano'vinivartanīyatvaniścayaḥ| asaṁhāryamapratyāneyam| ityavaivartikabhūmau 'sthiraniścayatva' mārge dharmajñānam| tad dṛṅmārge caturdaśaṁ talliṅgam||
'bhūmitritayasaṁsthitiḥ|' mārakarma tathāgatabhāṣitasyānyathātvaṁ bhāvinī cātmanaḥ samyaksambodhiriti trīṇi sthānāni 'bhūmitritayam'| tasmin 'saṁsthitiḥ' ātyantiko niścayaḥ| tāmāha| sa cetkhalvityādinā dhārayitavyāntena| ihaivetyasminneva janmani| nāyaṁ tathāgata ityasmātpūrva iti śabdaḥ paro draṣṭavyaḥ| tathā tannānyathetyukte'rthādgamyate bhaviṣyatyeva me'nuttarā samyaksambodhiriti| buddhādhiṣṭhānaṁ buddhanirmāṇam| addheti tattvata ityarthaḥ| iti bhūmitrayasaṁsthitimārge'nvayajñānakṣāntiḥ| sā dṛṅmārge pañcadaśaṁ talliṅgam||
punaraparamityādi āparivartāntāt| ātmanaḥ parityāgo vikrayādi| jīvitasya parityāgo maraṇam| buddhairbhagavabhdirdeśito dharmaḥ sarvadharmāḥ śūnyā iti| tameva mohapuruṣāḥ pratikṣipanti| tasya svayaṁ paraiśca parigrahāya jīvitamapi tyajati| sa hi buddheṣu yatpremagauravaṁ taddharme karoti| dharmakāyāstathāgatā iti jñānāt| ātmanaśca bhāvibuddhatvadarśanāt| śrāvakasyāpītyupalakṣaṇam| bodhisattvasyāpi devāderapi| śeṣaṁ subodhamiti| 'dharmārthaṁ jīvitatyāgaḥ' mārge'nvayajñānam| tad dṛṅmārge ṣoḍaśaṁ talliṅgam||
'ityamī ṣoḍaśa kṣaṇāḥ| avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ' || ityupasaṁhāraḥ||
avinivartanīyasya yānyākāraliṅganimittāni taddyotakaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptadaśaḥ parivartaḥ||
XVIII
śūnyatāparivarto nāmāṣṭādaśaḥ|
nirvedhāṅgadṛṅmārgayoravaivartikaliṅgāni saṁkhyayā viśeṣataścoktani| bhāvanāmārgastu gambhīraḥ| tato tānyubhayathāpi vaktumaśakyāni| ataḥ śāstram-
[111] gambhīro bhāvanāmārgaḥ
etadāha| atha khalvityādinā pratyekabuddhairityetadantena| āścaryaṁ bhagavannityekaṁ codyam| kimāścaryamityata āha| mahāguṇetyādi| mahān guṇasambhāraḥ paramagambhīratayā kalpāsaṁkhyeyadvayanirantaraprayatnalabhyatayā ca| ata eva viśeṣato jñātumaśakyatvādapramāṇāḥ saṁkhyātumaśakyatvādaparimitāḥ| bodhisattvo mahāsattva iti bhāvanāmārgastho'vaivartikaḥ| avinivartanīyeneti bhāvanāmārgasthena| saṁkhyātikramād anantam| paramodāratvād aparyantam| asaṁhārya samyagagrādyaṁ samyagjñātumaśakyaṁ śrāvakapratyekabuddhairapīti bhāvanāmārgasya gāmbhīryam||
subhūtirāhetyādi pratibalaḥ śakto nirdeṣṭum| kintu sattvā(rvā)rtho na syāditi bhāvaḥ| tataḥ kimityāha| ata evetyādi| evakāro bhinnakramaḥ| sthānānītyataḥ pareṇa draṣṭavyaḥ| sarvāṇi gambhīrāṇīti vīpsārthaḥ| sthānānīti bhāvanāmārgālambanāni| prajñāpāramitāyāṁ pratisaṁyuktāni tadādhāraṇītyarthaḥ| sūcayitavyānīti sūcyantāmityarthaḥ| iti subhūteradhyeṣaṇā||
evamukta ityādi| ārabhyeti| ādau nirdiśya| nigamayitukāma iti bhāvanārge yojayitukāmaḥ| iti bhagavato'bhyupagamaḥ|
atha śāstram-
gāmbhīryaṁ śūnyatādikam|
samāropāpavādāntamuktatā sā gabhīratā||4-52||
'gambhīro bhāvanāmārgaḥ' ityuktam| tasya 'gāmbhīryaṁ' gambhīrabhāvaḥ| yataḥ sa gambhīro bhavati tacca śūnyatānimittādikam| mārgasya gambhīryamālambanagāmbhīryāditi bhāvaḥ| taccālambanaṁ 'śūnyatādi'| śūnyatāderapi kā gāmbhīryatā ? yā'sya samāropāntenāpavādāntena cārahitatā| bhagavānabhyupagataṁ sūcayitumāha| gambhīramitītyādi| sarvadharmāṇāṁ yathāpratibhāsabhāvo yathātattvaṁ ca bhāvaḥ śūnyatā| saivānimittaṁtadvedane nimittanirodhāt| saivāpraṇihitaṁ tadvidāṁ traidhātuke'praṇidhānāt| saivānabhisaṁskārasteṣāṁ punarbhavāya karmākaraṇāt| saivānutpādasteṣāṁ tena karmaṇā'nutpādāt| saivājātisteṣāṁ prakṛtyajātatājñānāt| saivābhāvo'dravyatvāt| saiva virāgaśuddhiḥ kleśānuśayasamudghātāt| saiva nirodhasteṣāṁ punarbhavavi(ni)rodhāt| saiva nirvāṇaṁ teṣāṁ vāsanāsamudghātāt| saiva vigamasteṣāṁ sāśravaskandhoparamāt|| iti śūnyatādikam||
subhūtirāheti kākvā pṛcchatītyarthaḥ| dharmāṇāmiti śūnyatādinām| sarvadharmāṇāmiti skandhadhātvādīnām| bālagrāhyā rūpādayaste kathaṁ gambhīrāḥ? ataḥ svayameva pṛcchati kathaṁ cetyādi| uttaraṁ yathā tathatetyādi| kasya tathateti cedāha tatretyādi| sphuṭīkartumāha yathetyādi| yatreti yasyāṁ rūpāditathatāyāṁ vedyamānāyāṁ kalpitaṁ rūpādi na prakhyāti iyaṁ rūpādīnāṁ gambhīratā| paramārthasatā rūpeṇa teṣāṁ prakhyānāt| samyagdeśanayā toṣitaḥ subhūtirāha| āścaryamityādi| sūkṣmeṇeti nipuna(ṇa)vedyena| nirvāṇaṁ ca sūcitam| bhāvanāmārgasthasyāvaivartikasya sarveṣāṁ parikalpitānāmaprakhyānāt| rūpādibhyaśca nivāritaḥ| teṣāṁ paramārthasya prakhyānāt| tatra nirvāṇena rūpādisamāropāntamutkatā| iti śūnyatādigambhīratā||
atha śāstram-
[112] cintātulananidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ|
nirve āṅgeṣu dṛṅmārge bhāvanāmārga eva ca||4-53||
'abhīkṣṇaṁ' iti prabandhena| ataḥ prābandhikāni 'cintātulananidhyānāni' svabhāvo bhāvanāmārgasya alambanaṁ śūnyatādi| śūnyatāderādhāro nirvedhabhāgīyadṛṅmārgabhāvanāmārgāḥ(rgaḥ) kathaṁ bhāvanāmārgasyā(ścā)syaiva viṣaya iti cedāha-
[113] prābandhikatvādiṣṭo'sau
'prābandhiko' hi bhāvanāmārgaḥ| tataḥ prākṛto viṣayaḥ paścāttamo viṣayīti nāsti virodhaḥ| atra sūtraṁ bhagavānāhetyādi| imānīti yathoktāni śūnyatādīni| prajñāpāramitāpratisaṁyuktānīti| vikalpapāramittaiva prajñā prajñāpāramitā darśanamārgo bhāvanāmārgaśca| nirvedhabhāgīyāni tu tādarthyātprajñāpāramitā| tasyāṁ trividhāyāṁ pratisaṁyuktāni sambaddhāni tadādhārāṇītyarthaḥ| ya imānio cintayiṣyati tulayiṣyati upanidhāsyatīti sambandhaḥ| kathamityata āha| evaṁ mayetyādi| sthātavyamiti cintayaikāntaniścayāt| śikṣitavyamiti tulanena śamathotpādanāt| pratipattavyamityupanidhyānena vipaśyanotpādanāt| ājñaptaṁ granthaśravaṇāt| ākhyātamarthajñāpanāt| upadiṣṭaṁ rahasyakīrtanāt catasro yuktayaḥ| apekṣāyuktiḥ sarvahetūnapekṣya kāryotpatteḥ| kāryakāraṇayuktiḥ tebhyaḥ pratyekaṁ kāryaviśeṣotpatteḥ| upapattiḥ sādhanayuktiḥ| yena pramāṇena yo'rthaḥ sidhyati| dharmatāyuktiḥ svabhāvaniyamodharmāṇām| agni eva dahatyāpa eva kledayantītyādi| ābhiḥ samādhyālambanasya rahasi paryaṅkamāruhya satkṛtya sātatyena nirūpaṇaṁ cintā| tatraiva navākāreṇa śamathena cetasaḥ samīkaraṇaṁ tulanam| dharmānvicinoti pravicinoti parivitarkayati parimīmāṁsāmāpadyata iti caturākārā vipaśyanā upanidhyānam|| tatra yathāvabhdāvikatājñānaṁ vicayaḥ| pañcaiva skandhā ityādi yathāvabhdāvikatājñānaṁ pravicayaḥ| sarva ete śūnyā ityādi nirvikalpena manasā prajñāsahagatena nimittīkaraṇaṁ parivitarkaḥ| santīraṇaṁ parimīmāṁsā| iti bhāvanāmārgasya svabhāvaḥ||
navadhā ca prakārataḥ|
sa bhāvanāmārgaḥ prakārabhedena navadhā bhavati| cakārādvipakṣo navadhā| kathamityāha-
mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ||4-54||
mṛdumṛduḥ| mṛdumadhyaḥ| mṛdvadhimātraḥ| madhyamṛduḥ| madhyamadhyaḥ| madhyadhimātraḥ| adhimātramṛduḥ| adhimātramadhyaḥ| adhimātrādhimātraśceti| vipakṣāṇāmapyeta eva nava prakārāḥ| tatraite mārgasya prakārā anulomamutpadyante| taiḥ pratilomaṁ vipakṣaprakārāḥ kṣīyante| adhimātrādhimātro'dhimātramadhyo yāvanmṛdumṛduḥ| sa ca vipakṣo bhāvanāheyaḥ kleśavikalpā yathāyogām| audāriko hi malaścelātpurva niṣpīḍyate paścāsūkṣmaḥ| tadvaccittādapi|
tatrādyaḥ tathetyādinā| dvitīya evamityādinā| tataḥ yathā punaraparādibhīḥ prasavatyantaiḥ tataḥ dvāvekena punaraparādinā subhūtirāhetyataḥ prāk| tathetyādi| tatheti yathoktena krameṇa sampādayamānaḥ śamathena| upanidhyāyana vipaśyanayā| upaparīkṣamāṇa ubhābhyām| prayujyamānaḥ śamathavīryeṇa| ghaṭamāno vipaśyanāvīryeṇa| vyāyacchamāna ubhayavīryeṇa| svayameva bhagavān pṛcchati kiyatkarma karotīti| uttaraṁ svayamevāha tadyathāpītyādinā| prasādā prabhavantīti prāsādikā guṇāḥ| matvarthīyo'c| paraparigṛhīteti parakīyā na vaśayen na śaknuyāt| saṁsārādityāgāmino janmaprabandhāt| chorayatīti tyajati| vipṛṣṭhīkaroti| āgāmino'nāgamanāt| vyantīkarotītyaparāntataḥ pūrvāntanayanāt| yathājñaptamityādi pūrvavat| yathoddiṣṭaṁ yathā nirdiṣṭamityuddeśanāt| tiṣṭhati cintayā saṁśayacchedāt| śikṣate śamathena| pratipadyate vipaśyanayā| upanidhyāyatītyubhābhyām| evaṁ yogaṁ bhāvanāmāpadyate| iyatā ekaṁ karmoktam|
dvitīyamāha tāṁścetyādinā samyaksambodherityetadantena| iti bhāvanāmārgo mṛdumṛduḥ||
evamityādi evamityanantaroktavat| tāvatkarmeti bahutarakalpavyantīkaraṇam| samyaksambodhivinivartakadoṣavivarjanaṁ ca| adhikamāha yathetyādinā prāk punaraparāt| tata iti dāyakāt| ayameva viśiṣyate bahutarapuṇyatayā prakṛṣyate| ityata āha| yoyamityādi| iti bhāvanāmārgo mṛdumadhyaḥ||
punarityādi| dadyādarpaṇataḥ| pratiṣṭhāpayedavipratisārataḥ| iti bhāvanāmārgo mṛddhadhimātraḥ||
punarityādi| manasikāro vihāraḥ| iti bhāvanāmārgo madhyamṛduḥ||
punarityādinā bhāvanāmārgo madhyamadhyaḥ||
punarityādi| vyutthāya dharma deśayet tacca bodhau pariṇāmayediti bhāvanāmārgo madhyādhimātraḥ||
punaraparetyādi| tacca dharmadānaṁ| prajñāpāramitoktena pariṇāmena pariṇāmayediti bhāvanāmārgo'dhimātramṛduḥ||
punarityādi| taddharmadānaṁ prajñāpāramitoktapariṇāmena pariṇamayya punaḥ pratisaṁlayane yogamāpadyate| iti bhāvanāmārgo'dhimātramadhyaḥ||
yaḥ punastat pratisaṁlayanamavirahitaṁ karoti prajñāpāramitayā sa tasya bhāvanāmārgo'dhimātrādhimātraḥ||
subhūtirāhetyādi| iha bahutaraṁ puṇyaṁ prasavatīti bāhulyenoktam| ataḥ subhūteścodyam| abhisaṁskāro vikalpaḥ| tadvatpuṇyābhisaṁskāropi| tasmādvahutaraṁ puṇyamiti bahutaro vikalpa uktaḥ syāditi| uttaraṁ bhagavānāha sopītyādinā prasavatyantena| idānīmiti bhāvanāmārgakāle| yathālakṣaṇamasattvācchūnyaḥ| ajñātārthe kapratyayaḥ| bālairajñātaḥ śūnyaka ityeva| evameva ākhyāti prakhyātīti ākhyaḥ| anākhye ākhyā bhavati ākhyāyate lohitāderākṛtigaṇatvāt kyaṣ| prakhyātītyarthaḥ| evamuttareṣvapi draṣṭavyam| asvāmikatvād riktaḥ| agrāhyatvāt tucchaḥ| grāhakābhāvatvād asaraḥ| evamiti śūnyatādibhiḥ| śeṣaṁ subodham| iti bahutaraṁpuṇyaṁprasavacodyaparihārau||
subhūtirāhetyādi| utkarṣopi viśeṣaḥ| chedopi nānākaraṇam| tayorvyavacchedārthamubhayorupādānam| pramāṇānītyaudāryaparicchedāḥ| saṁkhyayāpīti gaṇanayāpi na kṣapayituṁ kṣayaṁ netum| syābhdagavannityādi sugamam| adhikaṁ vacanaṁ adhivacanaṁ mukhyaṁ vācakamityarthaḥ| akṣayā apīti ākāśavat| aprameyātāpītyākāśasyeva| akṣayāprameyaśūnyatānimittādīnāṁ abhilāpāḥ śabdāḥ| nanu śabdā api vicatrāḥ kathamekārthe vyavacchedyabhedyaleśāditi bhāvaḥ| ata evāha deśanābhinirhāra eṣa iti| deśyate'nayeti deśanā karuṇā tasyā'bhinirhāro niḥṣyandaḥ sa cāsau nirdeśaśca| atra śāstram-
[114] asaṁkhyeyādinirdeśāḥ paramārthena na kṣamāḥ|
kṛpāniṣyandabhūtāste saṁvṛtyābhimatā mune||4-55||
'na kṣamā' iti na yuktāḥ| ityasaṁkhyeyādinirdeśe codyaparihārāḥ||
subhūtihāha| āścaryamityādyapi tu khalvityataḥ prāk| avāggocaratvād anabhilāpyāḥ| pāramitārthasyeti śūnyatālakṣaṇasya| atra śāstram-
[115] hānivṛddhī na yujyete nirālāpasya vastunaḥ|
bhāvanākhyena kiṁ hīnaṁ vartmanā kimudāgatam||4-56||
ityanabhilāpyasya hānivṛddhyabhāvaḥ||
kathaṁ tarhi bodhirityata āha| api tu khalvityādyāparivartasamāpteḥ| sa dānaṁ dadattānmanasikārāṁstāṁścittotpāniti yairdānaṁ dadāti| tāni ca kuśalamūlānīti yāni taiscittotpādaiḥ saṁprayuktāni| yathā bodhisthā pariṇāmayatīti| anyathā na sā pariṇāmanā bodhaye syāt| evamuttarāsvapi draṣṭavyam||
yathā'nuttarā samyaksambodhirityuktam| ataḥ pṛcchati| atha khalvityādinā| bhagavānāha tathataiṣā subhūte'nuttarā samyaksambodhirityādi| abhīkṣṇamiti punaḥ punaḥ| bahulamiti prabandhane| evaṁ khalvityādinopasaṁhāraḥ| atra śāstram-
[116] yathā bodhistathaivāsāviṣṭasyāthaisya sādhakaḥ|
tathatālakṣaṇā bodhiḥ sopi tallakṣaṇo mataḥ||4-57||
'asau' iti 'sopi' iti bhāvanāmārgaḥ||
śūnyatāpradhānaḥ parivartaḥ śūnyatāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmaṣṭādaśaḥ parivartaḥ||
XIX
gaṅgadevābhaginīparivarto nāmekonaviṁśatitamaḥ|
atha khalvityādi prāgevamuktāt| na pūrveṇa cittena bodhirna ca paścimena tayorasamavadhānāditi codyam||
evamukta ityādi prāgevamuktāt| iyatā dīpadṛṣṭāntena parihāraḥ| atra śāstram-
[117] pūrveṇa bodhirno yuktā manasā paścimena vā|
iti codyam|
dīpadṛṣṭāntayogena
bodhiriti vartate| anena parihāraḥ||
atha śāstram-
gambhīrā dharmatāṣṭadhā||4-58||
yā bodhiriti vartate| kevalāyā bodhestathataiva lakṣaṇamuktamaṣṭādaśe| saparicchadāyāstu bodherlakṣaṇamaṣṭavidhaṁ gāmbhīryam| tatkathamaṣṭadhā ?
[118] utpāde ca nirodhe ca tathatāyāṁ gabhīratā|
jñeye jñāne ca caryāyāmadvayopāyakauśale||4-59||
'advayaṁ ca upāyakauśalyaṁ ca; iti samāhāradvandvaḥ| ata evamukta ityādinā prāgevamuktādgāmbhīrya subhūtiḥ prastauti| anyatra tebhya iti vinā tebhyaḥ| evamukte bhagavānityādinā parijayaṁ karotītyetadantenāṣṭavidhaṁ gāmbhīryamāha| yaccittamiti bhrāntamabhūtaparikalpātmakam| niruddhamiti santānakṣayāt kṣīṇam| no hīti naivetyarthaḥ| bhrāntikāraṇasya dvayābhiniveśasya kṣayāditi bhāvaḥ| ityutpādagāmbhīryam||
yaccittamutpannamiti abhrāntam| bhrāntikṣayāccittādhīnatvācca cittotpatteriti bhāvaḥ| nirodhadharmi bhagavanniti pratikṣaṇamiti bhāvaḥ| nirotsyata iti santānanirodheneti bhāvaḥ| no hīdamiti svarasata utpatteḥ praṇidhānādibhiśca saviśeṣamakṣayīkṛtatvāditi bhāvaḥ| yaccittamanutpannarmityutpādagāmbhīrye yaduktam yanna nirodhadharmītyanantarameva yaduktaṁ yannirodhadharmītyasmiṁsteṣāṁ punaruktatā syāt| yaccittamiti yaccittasantānaḥ| anutpādānirodhadharmītyanādinidhanam yo dharma iti nirvāṇākhyaḥ| nirodhoniruddham| tatsvabhāvo'syeti svabhāvaniruddhaḥ| dharmateti śūnyatā| iti nirodhagāmbhīryam|
tathaiva sthāsyatīti yāvadākāśam| mā kuṭasthā bhūditi tathatāvat| no hīdamiti pravāhanityatvāditi bhāvaḥ| gambhīrā tathateti samyagjñānādapi sūkṣmatvāditayatāgāmbhīryam||
tathatāyāṁ cittamiti tadveditvāttasyā ādheyam| no hīdamiti jñānābhdede vedyatvāyogāt| cittaṁ tathatetyekalakṣaṇāditi bhāvaḥ| anyattathatāyā ilikṣaṇabhedādeva| no hīdamiti lakṣaṇabhedepi tādātmyāt| tadevamagrāhyatvepi vedyā tathateti jñeyagāmbhīryam||
samanupaśyasi tvamiti cittarūpam| no hītyagrāhyatvāt| tadeva grāhyamapi cittaṁ vettīti jñānagāmbhīryam||
gambhīre caratīti prajñāpāramitārthe| samudācārā ālambananimittāni| pravartante na bhavanti| na samudācaranti na prakhyāntīti caryāgāmbhīryam||
nimitte caratīti dvayanimitte'dvayanimitte vā| no hīti na dvayanimitte nādvayanimitte| nimittamiti dvayādvayanimittam| avibhāvitamaprahīṇam| no hīti nāprahīṇam| prahīṇamevetyarthaḥ| ityadvayagāmbhīryam||
api nviti kinnu| nimittaṁ vibhāvitaṁ bhavatītyapratipūrṇeṣu sarvabuddhadharmeṣu iti bhāvaḥ| subhūtiruttaramāha| na sa bhagavannityadinā| ihaiveti| asminneva janmani| kuta ityāha| sa cedityādi| śrāvako bhavaediti na samyaksambuddhaḥ| etattadityādinopasaṁhāraḥ| yallakṣaṇaṁ yannimittamiti yaddharmanimittaṁ yacca dharmatānimittaṁ tatsarvaṁ jānāti| parijayamabhyāsamātraṁ karoti| ityupāyakauśalagāmbhīryam||
tatrāṣṭamaṁ gāmbhīryaṁ viprakṛṣṭam| bodhe śeṣāṇi sannikṛṣṭānītyuktavidhaṁ gāmbhīryam| uktaśca 'śaikṣau'vaivartiko gaṇaḥ'||
'samatā bhavaśāntyoḥ' vaktavyā| ataḥ śāstram-
[119] svapnopamatvāddharmāṇāṁ bhavaśāntyorakalpanā|
eṣa saṁsāra etannirvāṇamiti bhedakalpanā| saṁsāranirvāṇayoḥ samatājñānaṁ bhāvanāmārge| svapnopamānsarvadharmān paśyatastayorbhedakānupalambhāt| nanvabhūtaparikalpaḥ saṁsāraḥ sa ca bhrāntimātraṁ bhrāntikṣayastu nirvāṇam| kadā tayoḥ samatājñānam ? bhāvanāmārge saṁmukhībhūte sarvadharmanairātmyasaṁvedanāditi cet| darśanamārgepyetadastīti bhāvanāmārgasya ko'tiśayaḥ ? tasmāttato vyutthitasya samatājñānaṁ grāhyam| taccāyuktam| vyutthitasya hi jñānaṁ bhrāntaṁ svapnopamatvāt svapnaḥ| bhāvanāmārgastu samyagjñānaṁ divasopamatvāddivasaḥ| tatra kadā yuktaṁ syāt ? yadi daivasikādabhyāsātiśayāt, svapneti prajñāpāramitā vivardheta| ataḥ sūtre'tha khalvityādinā vivardhata ityetadantena praśnaḥ| subhūtirāhetyādinā bhāvitavyontenottaram| avikalpa iti| vikalpo viśeṣaḥ| avikalpo nirviśeṣaḥ| prajñāpāramitābhyāsata iti bhāvanāmārgābhyāsataḥ| iti saṁsāranirvāṇasamatā||
śāriputra āhetyādi| iha svapnaśabdena svapna evocyate| kṣayasaṁjñeti kṣayo nirvāṇaṁ tasya saṁjñā udgrahaḥ| bhutārthakalpanaṁ kalpaḥ| vitathakalpanaṁ vikalpaḥ| evameveti| ākāśavattathāgatavadvā| cittaṁ cetanā buddhirvikalpaḥ ityeko'rthaḥ| viviktānīti niḥsvabhāvāni| viplutā hi buddhiravidyamānameva nimittīkṛtyārambaṇī karoti| cetanāpītyādi sugamam| kāyasākṣīti kāya āśrayaḥ| tatparāvṛttyā kāyena sākṣātkārī kāyasākṣī enamarthamityetaccodyaṁ visarjayiṣyatīti parihariṣyati| ajito maitreya iti paryāyau| yo dharmo visarjayediti maitreyaḥ| visarjayitavya iti praśnaḥ| yena dharmeṇeti vācā| yasya dharmasyeti śāriputrasya| utpitsuḥ trāsa uttrāsaḥ| saṁbhūtastrāsaḥ santrāsaḥ| tasya pravāhaḥ santrāsāpattiḥ| balādhānaṁ bhāvanā balavāsanā| atra śāstram-
karmābhāvādicodyānāṁ parihārā yathoditāḥ||4-60||
iti saṁsāranirvāṇasamatāyāṁ codyaparihārāḥ||
'kṛtiśuddhiranuttarā' vaktavyā| ataḥ śāstram-
[120] sattvalokasya yā'śuddhistasyāḥ śuddhayupahārataḥ|
tathā bhājanalokasya buddhakṣetrasya śuddhatā||4-61||
ekadā yatraika eva buddho jāyate tadbuddhakṣetram| tasya śuddhatā pariśuddhiḥ| sā kuto bhavati ? 'sattvalokasya ' dṛśyate 'yā'śuddhiḥ' vyāḍakāntārāditā| tasyāḥ svabuddhakṣetrapariśuddhādupasaṁhārāt| mama buddhakṣetre sarvathaivaṁ mā bhūditi| eṣā vistareṇa mahatyoruktā| iha tu saṁkṣepataḥ| punaraparamityādinā atha khalu tatretyataḥ prāk| uttrāsādiniṣedha ukto vaktavyaśca tadapekṣayā punaraparaśabdāḥ| durgatā bhūmiḥ kāntāram| vyāḍaiḥ kāntāraṁ vyāḍakāntāram pānīyavarjitakāntāraṁ pānīyakāntāram| yadicecchabdo yadyarthe| divyopabhogetyādi| samabuddhakṣetrasattvā iti vartate| rudhirādyāhāravyudāsāya caitaduktam| sarvasvaparityāga eva kuśalam| yadeteṣāṁ loka iti bhājanaloke sukhasamaṅgilaḥ| sukhaṁ samarpitamāhitameṣāmiti sukhasamarpitāḥ| sarvata iti sarvatra| vyādhikāntāraṁ rogopasargaḥ| iyatīti cittakṣaṇaparimāṇā| apūrveti bhāvinī| yadutākoṭīriti nahi niraṁśasya kṣaṇasya koṭirasti| yā setyarthā(tyapūrvā) bhut| apūrvā koṭīryatrābhisaṁbhotsye| iti buddhakṣetrapariśuddhiḥ||
atha khalvityādyāparivartāntāt| anena yattasyāṁ deśanāyāṁ saṁvṛttaṁ tadāha| asaktāni alagnāni| antarikṣe vihāyasīti kevala evākāśe| pariniṣpattiriva pariniṣpattirvaśībhāvaḥ| pramāṇabaddhaḥ pramāṇaniyataḥ| asātakāntārāṇi duṣkāntārāṇi| śeṣaṁ subodham||
gaṅgadevābhaginyā lakṣitaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekonaviṁśatitamaḥ parivartaḥ||
XX
upāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ|
kṣetrapariśuddhiruktā| upāyakauśalaṁ vaktavyam| ataḥ śāstram-
[121] viṣayo'sya prayogaśca sā(śā)travāṇāmatikramaḥ|
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ||4-62||
[122] aśa(sa)kto'nupalambhaśca nimittapraṇidhikṛtau|
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam||4-63||
asya hyupāyakauśalasya 'viṣayaḥ' sūtre prathamaṁ vaktavyaḥ| tataḥ'prayogaḥ' prathamābhyāsaḥ| tato daśa prabhedāḥ sā (śā)travātikramādayaḥ| 'nimittapraṇidhikṛtau' tābhyāmiti tathoktau nimittakṛtaḥ praṇidhikṛtaśca|
atha khalvityādi| atrādau bhūtakoṭimityetadantena viṣaya uktaḥ| śūnyatāsamādhinaivānimittāpraṇihitayorbodhipakṣādīnāṁ copalakṣaṇāt| śūnyatāyāmiti śūnyatāsamādhau| santatiḥ pravāhaḥ| kathaṁ pratyavekṣamāṇa ityāha rūpaṁ śunyamitīti| tāmiti śūnyatām| dharmatāmiti dharmaprakṛtim| dharmatayeti dharmasāratayā| bhūtakoṭiriti śūnyataiva kaivalyaṁ gatā bhūtakoṭiḥ| ityupāyakauśalasya viṣayaḥ||
evamukta ityādi tadyathāpītyataḥ prāk| asamāhita eveti sākṣātkartavyatayā'nadhyavasita eva| atrāntarā iti yāvadbuddhadharmā asya na paripakvāḥ| evamityuktena krameṇa| ārūḍha upārjitāḥ| śeṣa subodham| ityupāyakauśalasya prayogaḥ||
tadyathāpītyādi tadyathāpītyataḥ prāk| śūro nirbhīḥ| vīryamutsāhaḥ| pratiṣṭhānaṁ sthairyam| pratibhānamabhyūhaḥ| pratipattiranuṣṭhānam| yasminkālādau yadyuktaṁ tajjñānāt kālādijñaḥ| gatiḥ kāyavākcittakarmaṇyatā| tāṁ gataḥ prāptaḥ| praharaṇāvaraṇaṁ kavacādi| smṛtiḥ smaraṇam| matirabhyūhaḥ| gatirjñānam| dhṛtirdhāraṇam| nītirnītijñānam| viśāradaḥ paṇḍitaḥ iti śatrava eva 'śātravā' antarāyāḥ| teṣāmatikramaścaturbhirapramāṇairiti prathamamupāyakauśalam||
tadyathāpītyādi tadyathāpītyataḥ prāk| caratīti gacchati| na ca bhūmau patatīti pātapratiṣedhaḥ sthitiḥ| na ca kañcinniśrityeti pratiṣṭhāpratiṣedhaḥ| niśrityetyāspadīkṛtya| viharatīti tiṣṭhati| na ca tatrāpīti viharaṇepi niśritaḥ| patatyaparipūrṇairiti| atra na patatīti na pratitiṣṭhatītyarthaḥ| pratiṣṭhāvirahādapratiṣṭha upāyaḥ||
tadyathāpītyādi prāgevamuktāta| vārayediti| ākāśa eva sthāpayet| patanaṁ na dadyāditi patituṁ na dadyāt| uddharva kṣiptasya sa(śa)rasyeva śarāntaraiściramapātāya ya āvedhastadvadābuddhadharmaparipākama(kaṁ) sākṣātkaraṇāya cittasya cittāntarairya āvedhaḥ| tadanatikrameṇa vṛttiryathāvedhamupāyaḥ||
evamukta ityādi prāk punaraparāt| carati śamathena| viharati vipaśyanayā| samādhisamāpattirubhābhyām| mameti mayā| abhinirharatīti niṣpādayati| samādhiścāsau vimokṣaśca muktidvāratvāt| cittotpādaścittābhinirhāraḥ| anenāyaṁ duṣkarakārakaḥ| eṣa ca sarvaśrāvakapratyekabuddhairasādhāraṇatvādasādhāraṇa upāyaḥ||
punaraparādi prāk punaraparāt| sattva ātmā puruṣaḥ| indriyāṇi pañca śraddhādīni| balānyapi pañcaiva| bodhyaṅgāni sapta| mārgo'ṣṭāṅgaḥ| sattvadṛṣṭiḥ saktiḥ| tatprahāṇāya sattvānāmabhisambuddhaḥ| sattvān deśayiṣyāmīti sañcintya śūnyatādisamāpattirasaktiḥ| tadyogādasakta upāyaḥ||
punaraparādi prākpunaraparāt| dharmasaṁjñā skandhadhātvādisaṁjñā| sa upalambhaḥ| tatprahāṇāyetyādi pūrvavat| evaṁ śūnyatādisamāpattiranupalambhaḥ| tadyogādanupalambha upāyaḥ||
punaraparādi punaraparātprāk| strī pumān rūpaṁ śabda iti nimittasaṁjñā| tatprahāṇāyetyādi pūrvavat| evamanimittasamāpattirānimittam| tadyogādānimitta upāyaḥ||
punaraparādi yo hītyataḥ prāk| devaḥ śakraścakravarttī syāmityādirbhavabhogābhilāṣaḥ praṇihitam| tasya mūlaṁ viparyāsāḥ| tasmāccaturviparyāsaprahāṇāyetyādi pūrvavat| evamapraṇihitasamādhirapraṇihitam tadyogādapraṇihita upāyaḥ||
yo hi kaścidityādi naitat sthānaṁ vidyata iti yāvat| anupalambhādīnāmupāyā vimokṣamukhatrayaṁ viṣaya uktaḥ| sāṁpratameṣāmanabhisaṁskārādikamadhikaṁ viṣayamamoghatāṁ ca bravīti| anabhisaṁskāre patediti hīnabodhau| traidhātukeneti saṁsāreṇa||
evaṁ hītyādi subhūtirāhetyataḥ prāk| samyaksambodhikāmena bodhisattvena vijño bodhisattvaḥ praṣṭavyaḥ| samyaksambodhaye kiṁ bhāvayeyaṁ kathaṁ ca bhāvayeyamiti| sa cedācakṣīta śūnyatādikameva bhāvaya tacca parijayaṁ mātuḥ sākṣātkārṣīḥ| tatropāyaḥ sarvasattvāparityāgacittādiriti| etattasyākhyāturavaivartikatve liṅgam| tasmāttasya liṅgamasminniti talliṅga upāyaḥ||
subhūtirāhetyādi sacetpunarityataḥ prāk| bahavo bodhāya caranti teṣvalpakāste ya evaṁ visarjayanti| vyākṛtāste'vaivarttikatve'saṁhāryāḥ sadevamānuṣāsureṇa lokena| yataste'lpakā ato'lpapramāṇā ityapramāṇa upāyaḥ||
tadevaṁ navamasya paścārddhāt prabhṛti viṁśatitamasya pūrvārddhaṁ yāvadekādaśaparivartāḥ sarvākārābhisaṁbodhiḥ||
ita ūddharvaṁ mūrddhābhisamayo vaktavyaḥ| tasyoddeśaḥ pūrvamuktaḥ ślokadvayena ṣaḍakṣarādhikena-
[123] liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ|
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ||1-14||
[124] pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani|
ānantaryasamādhiśca saha vipratipattibhiḥ||1-15||
[125] mūrdhābhisamayaḥ
tasyāṣṭau vastūni| 'liṅgavivṛddhiḥ nirūḍhiścittasaṁsthitiḥ'| dṛṅmārge vipakṣapratipakṣāḥ bhāvanāmārge vipakṣapratipakṣā ānantaryasamādhivipratipattayaśceti|
tatra liṅgamadhikṛtya śāstram-
[126] svapnāntarepi svapnābhā sarvadharmekṣaṇādikam|
mūrddhaprāptasya yogasya liṅgaṁ dvādaśadhā matam||5-1||
'mūrdhaprāptasya' iti prakarṣaprāptasya| 'yogasya' iti trisarvajñatāprayogasya| sa cetpunarityādi veditavyā| svapnāntaragatopi svapnopamān sarvadharmān paśyati na ca sākṣātkarotīti prathamaṁ liṅgam||
punaraparādi veditavyāntam| svapnāntaragatopi śrāvakabhūmau pratyekabuddhabhūmau traidhātuke ca spṛhāṁ na karotīti dvitīyam||
punaraparādi veditavyāntam| svapnāntaragato mahatyāṁ pariṣadyubhayasaṅghaparivṛtaṁ tathāgatamātmānaṁ paśyatīti tṛtīyam||
punaraparādi veditavyāntaram| svapnāntaragato vaihāyasamabhyudgamya sattvebhyo dharma deśayati vyāmagataṁ cātmānaṁ saṁjānīte| bhikṣūṁśca nirmitīta ye lokadhātvantareṣu buddhakṛtyaṁ kurvantīti caturtham||
punaraparādi veditavyāntam| svapnāntaragatopyātmanaḥ pareṣāṁ vā vadhabandhanaśiraśchedādīn dṛṣṭvā nottrasyati| vibuddhasya caivaṁ bhavati svapnopamaṁ sarva traidhātukaṁ mayā cābhisaṁbudhyaivaṁ dharmo deśayitavya iti pañcamam||
punaraparādi veditavyāntam| svapnāntaragatasya nairayikādīn sattvān dṛṣṭvā evaṁ bhavati| tathā kariṣyāmi yathā me'bhisambuddhasya buddhakṣetre trayo'pāyāḥ sarvathā na bhaviṣyantīti ṣaṣṭham||
punaraparādi punaraparāt prāk| svapnāntaragato yadi grāmadāhādau vartamāne prativibuddha evaṁ samanvāharet| yathā mayā svapne'vaivartikaliṅgānyātmani dṛṣṭāni tena satyenāyaṁ grāmadāhādiḥ śāmyatviti| sa cecchāmyati tatsaptamaṁ liṅgam||
punaraparādi āparivartasamāpteḥ| yadi kaścitsattvo'manuṣyeṇa gṛhīto'dhiṣṭhitaḥ āviṣṭo vā antaḥpraveśāt| tatra bodhisattvaḥ satyādhiṣṭhānaṁ kuryāt| yadyahaṁ vyākṛtaḥ pūrvabuddhairanuttarāyāṁ bodhau yadi ca me pariśuddho'dhyāśayastāmabhisamboddhaṁ yathā ca nāsti buddhānāṁ kiñcidajñātam| anena satyenāyamamanuṣyo'pakrāmatviti sa cettasmāt satyādhiṣṭhānāt apakrāmati tadaṣṭamaṁ liṅgam||
upāyakauśalyānāṁ mīmāṁsā parijñānaṁ tadarthaḥ parivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ viṁśatitamaḥ parivartaḥ||
XXI
mārakarmaparivarto nāmaikaviṁśatitamaḥ|
tatra khalvityādi| ayamekaviṁśatitamaḥ parivarto mārakarmaṇām| kasteṣāṁ prastāvaḥ ? navayānasaṁprasthitasya bodhisattvasya satyādhiṣṭhānaphalasampādanādinā mithyāmānotpādanāya bahudhā mārāḥ| parākramata ityayameṣāṁ prastāvaḥ| tatretyanantarokte satyādhiṣṭhāne| autsukyamiti prāptāvasarasya karmaṇaḥ karaṇārtha mutsāhaḥ| balamutsāhaśaktiḥ| tejaḥ prabhāvaśaktiḥ| kathaṁ tejovattaramiti yāvat| tasau matvartha iti bhatvāspadatvaṁ nāstīti bhatvena na bhavitavyam| tadyathā āyuṣmān sarasvān iti| evaṁ tarhi dīptyarthā[d]dravateḥ śatrantāt tarap| tejasā dīptataraṁ tejovattaramiti| autsukyamiti| ātmani bahumānam| āvamaṁsyata ityādi| avamāno'nādaraḥ| uccagghānamantarhāsaḥ| ullāpanaṁ manasānyatkaraṇam| kutsanaṁ doṣadarśitā| taṁsanaṁ doṣavāditā| sambodhāvitīti| itiśabdo hetau| mānaṁ janayiṣyatītyādi| atra saśabdasya sarvatretyarthaḥ| jananamutpādanam| vadhaṁnaṁ puraḥsarīkaraṇam| stambhanaṁ sthirīkaraṇam| bṛṁhaṇa paripuṣṭiḥ| utpādanamaccairnayanam| mānenetyādi| anyebhyo'dhikatvena cittasyonnatiḥ sāmānyena mānaḥ sa pūrvamuktaḥ| iha tu tadviśeṣā ucyante| yā tasya hīnādunnatiḥ sa mānaḥ| yādṛśādeva so'timānaḥ| yo punaḥ prakṛṣṭāt sa mānātimānaḥ| aprāpte'vaivartikatve prāptaṁ mayeti so'bhimānaḥ| yā punarabhūtairavaivartikaguṇairguṇavānasmīti sa mithyāmānaḥ| tathā rūpāniti mahābhūtān bodhisattvān dṛṣṭaveti pareṇa sambandhaḥ| śeṣaṁ teṣāmeva viśeṣaṇam| bhajiṣyata ityatra bhajeriṭpratiṣedho bhavati saṁjñāpūrvakasya vidheranityatvāt| tadeva mārabandhanamiti mānam|
punaraparamityādi| nāmāpadeśaḥ saṁjñākathanam| mṛduko mṛdvindriyaḥ| āraṇyakatvādayo dhutaguṇāḥ| grāmādvahiḥ krośātparamaraṇyam| tatraiva sthānāt āraṇyakaḥ| piṇḍapātasyaiva bhojanāt piṇḍapātikaḥ| pāṁsukūlasyeva prāvaraṇāt pāṁsukūlikaḥ| madhyānhasyopānta eva bhojanāt khalu paścābhdaktikaḥ| ekāsana eva bhuṅkte ekāsanikaḥ| sakṛdāstīrṇe nityaṁ śayanāt yāthāsaṁstarikaḥ| tricīvarādadhikatyāgāt traicīvarikaḥ| śmaśānasamīpa eva sthānāt śmāśānikaḥ| vṛkṣamūla eva sthānāt vṛkṣamūlikaḥ| niṣadyayā rātrinayanān naiṣadyikaḥ| acchanno'vakāśo'bhyavakāśaḥ| tatraiva sthānāt ābhyavakāśikaḥ| aurṇakaśānakādereva prāvaraṇāt nāmantikaḥ| alpaiṣaṇāt alpecchaḥ| tāvataiva santoṣāt santuṣṭaḥ| ekākitvāt praviviktaḥ| dṛṣṭe dharme tasminneva janmani bhavo dṛṣṭadhārmikaḥ| tena ādekṣyati vyapadekṣyati| kathamityāha pūrvamapītyādi| yacchabdastasmādarthe| adhiṣṭhānamāviṣkaraṇam| dhutaguṇaiḥ saṁlekhaḥ karṣaṇaṁ dhanulekhanavat| manyāṁ karotīti ṇic| yac manyanā māna ityarthaḥ| śeṣaṁ subodhaṁ dhutaguṇāḥ saṁvidyanta iti yāvat|
tasya khalvityādi| nāmādhiṣṭhāneneti kimatra nāma ? avinivartanīyaśabdastadguṇaśabdaśca| stambhābhibhūta iti stambho guruṣvagauravam| katamannāmadheyamityata āha| yadevetyādi| teneti bodhisattvena| anuvartitamityanuvicintitam| asyaiva nirdeśa uttarābhyām| anuvitarkitaṁ kiṁ me nāma bhavediti| anuvicāritamidaṁ me nāma bhavediti| vyākariṣyatītyāyākhyāsyati māraḥ| anuvartitamākāṅikṣatam| sametīti saṁvadati| kiṁ kena saṁvadatītyata āha nāmnā nāmeti| tataḥ kimityāha vyākṛta ityādi| saṁdhāvya saṁsṛtyeti tāsu tāsu durgatiṣūtpadya| yadi ceti cakāraḥ samuccayārthaḥ sūkṣmasūkṣmāṇīti durlakṣyāṇi|
araṇyaṁ ca yathoktam| vanaprasthaṁ ca giriguhā ca śmaśānaṁ ca palālapuñjaśceti dvandvaḥ| ādiśabdādvṛkṣamūlādi| āraṇyakānītyaraṇye bhavāni| ata eva prāntāni vijanapadānīti vijanasthānāni| viviktāni śūnyāni| vivikto rahitaḥ grāmasyāntaḥ samīpamekadeśo vā| manasikāraviveka iti manasikārebhyo vivekaḥ| mṛdunā abhiniveśena niśritaḥ| madhyena ālīnaḥ| adhimātreṇa adhyavasitaḥ| tenaivātmotkarṣaṇāt adhyavasāyamāpannaḥ| saṁkīrṇo gṛhipravrajitaiḥ| ākīrṇaḥ pravrajitaireva bodhisattvacaṇḍālaḥ tairasaṁvāsyatvāt| bodhisattvadūṣī svadoṣeṇa teṣāṁ dūṣaṇāt| bodhisattvapratirūpako dehasāmyāt| bodhisattvaprativarṇiko nāmasāmyāt| bodhisattvakāraṇḍavakaḥ haṁseṣviva teṣvakṛṣṇeṣu kṛṣṇatvāt| cauraḥ śramaṇaveṣeṇa dharmagrahaṇāt| cauro bodhisattvānāmasammatatvāt| cauraḥ sadevakasya lokasya mithyādakṣiṇīyatvāt| tajjātīya ityādinā tāvadvaśasya sabhdirasevyatāṁ vistareṇāha| sthāma balam| anāryāḥ pāpāḥ| udvignaṁ bhītam| tatrāpi tāvaditi tādṛśepi| maṁtrāyamāṇenetyādinā maitryādicatuṣṭayaviṣayabhedānāha| evaṁ cetyādinā praṇidhānam| ayamapīti| yasya khalu punarityādikaḥ sarvaḥ| abhijñāyeti| atyutka[ṭaḥ] parākramaḥ puruṣakāraḥ| idamapītyādinā paścimamārakarmopasaṁhāraḥ||
mārakarmaṇāmabhidhāyakaḥ parivartastathoktaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekaviṁśatitamaḥ parivartaḥ||
XXII
kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ|
atha khalvityādinā āsu khalu punarityataḥ prāk| prajñāpāramitaiveti prādhānyādavadhāraṇam| yathā ca saikā tayā sahitāḥ ṣaṭ| ata āha| sarvā eva cetyādi| kuta ityāha| ṣaḍevetyādi| tā eva niṣṭhāṁ gatāḥ śāstā yaḥ paramaṁ phalam| tataḥ pūrvānta eva mārgaḥ| āloko lokottaraṁ jñānaṁ pramuditāyāṁ sopi tā eva| ulkā prayatnavāhī mārgo vimalādibhūmiṣu ṣaṭsu sopi tā eva| avabhāso divasālokaḥ| sa cāyatnavāhī mārgo'calādiṣu bhūmiṣu sopi tā eva| ataśca tā eva trīṇi ratnāni| tasmāttā eva śaraṇaṁ yāvat dīpaḥ| padārthaḥ pūrvavat| tā eva mātā dhāraṇātpoṣaṇācca| tā eva pitā bijādhānāt| jñānāyeti darśanāya| bodhāyeti bhāvanāmārgāya| taktasya hetoriti kutaḥ prajñāpāramitaiva yathoktaguṇā netarā ityarthaḥ| atra hītyādinā parihāraḥ| traiyadhvikabuddhānāṁ ca sarvajñatā tatprasūtaivetyākhyātumāha| yepītyādi| nirjātā niṣpannā| antargatā iti yathāyogamantarbhūtāḥ| buddhajñānādipadāni pūrvameva vyākhyātāni| sarvabhūtānāṁ upakāribhūto bhavatīti sambandhaḥ| kadetyāha yadetyādi| iti kalyāṇamitrasevā navamaṁ liṅgam||
āsu khalvityādi subhūtirāhetyataḥ prāk| yasmāt iyameva praṇāyikā tasmāt aparapraṇeyatā ityādi| tasmādaparapraṇeyatā daśamaṁ liṅgam||
subhūtirāhetyādi| saṁkleśo vyavadānaṁ ca prajñāyata iti yāvat| asaṅgalakṣaṇetyanupalambhalakṣaṇā| sarvadharmasvalakṣaṇānāṁ tasyāmanupalambhāt| tathā rūpādayopi śūnyatvādviviktatvāt| yadityādinā codyaṁ na codyaṁ na hītyarthaḥ| udagraho nimittasya abhiniveśo vastutvena grāhaḥ| tadevamasaṅgalakṣaṇā bhagavatī dharmāśca| tathāpyasti saṁkleśo'sti vyavadānamityekādaśamaṁ liṅgam||
subhūtirāhetyādi sa cetpunarityataḥ prāk| anavamardanīya ityasaṁhāryaḥ| anenāpīti sarvadharmeṣvavivikteṣvityādinā anavamardanīyatvalābho dvādaśaṁ liṅgam|| ityuktāni liṅgāni||
vivṛddhirvaktavyā| ataḥ śāstram-
[127] jambūdvīpajaneyattābuddhapūjāśubhādikāḥ (kām)|
upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikāṁ ||5-2||
ṣoḍaśaprakārā vivṛddhiruktā sūtre| kiṁ kṛtvā ? 'upamāṁ kṛtvā'| kīdṛśīm ? jambūdvīpe ye janāḥ sattvāsteṣāmiyattayā sūtroktena māhātmyena manuṣyabhāvacittotpādalakṣaṇena yā buddhapūjā tayā yacchubhaṁ puṇyaṁ tadādiryasyā upamāyāḥ, tām| ādiśabdaṁ (bdāt ?) labdhara (?)kāri(?)mahāmaṇiratnādiparigrahaḥ| buddhabhūmirbahubhiḥ prakārairuktā vināpyupamām||
tatrādyā sa cetpunarityādinā tadyathāpītyataḥ prāk| yāvajjīvamiti yāvadāyuḥ| taddānamiti yadbuddhebhyo sarvasattvebhyaḥ| manasikāraiḥ viharatīti vivṛddhisaṁgṛhītaiḥ| sthāpayitveti tyaktvā| tatteṣāṁ sthāpanaṁ kasya hetoḥ ? vadhyagatāniveti vadhyasthānagatānivā(va)| virāgayata ityaprāptavataḥ| itiprajñāpāramitāpratisaṁyuktairmanasikārai rātriṁdivānāṁ nayanāt prathamā vivṛddhiḥ||
tadyathāpītyādi na ca parihīyata iti yāvat| prajñāpāramiteti tāvadanveṣṭavyeti sambandhaḥ| kīdṛśena ? avirahitasarvajñatācittena| avirahitātpūrvaṁ manasikāraśabdaḥ kvacit paṭhyate| sā vānyā veti pustakabhedāt| prajñāpāramitāpratisaṁyuktairmanasikāraiḥ kṣaṇamapyavirahād dvitīyā vivṛddhiḥ||
subhūtirāhetyādi netatsthānaṁ vidyata iti yāvat anutpattikeṣu dharmeṣu kṣāntipratilambhādvyākaraṇalābha iti tṛtīyā||
subhūtirāhetyādyā parivartāntāt| vyākaraṇe'bhisambodhe ca nirmānatvāccaturthī||
kalyāṇamitrādiḥ parivarto kalyāṇamitraparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ dvāviṁśatitamaḥ parivartaḥ||
XXIII
śakraparivarto nāma trayoviṁśatitamaḥ|
tena khalu punarityādi evaṁ śikṣamāṇaṁ cetyataḥ prāk| sadevamānuṣāsuraṁ lokaṁ sarvaśrāvakapratyekabuddhayānikānanupāyakuśalāṁśca bodhisattvo'bhibhavati| teṣāṁ cānabhibhūto bhavatīti pañcamī vivṛddhiḥ||
evaṁ śikṣamāṇaṁ cetyādi āparivartāntāt| catvāro lokapālāḥ śakrastadanye ca devāstamupasaṁkramiṣyantītyādibhiranuśaṁsaiḥ ṣaṣṭhī||
śakreṇoktaḥ parivartaḥ śakraparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ trayoviṁśatitamaḥ parivartaḥ||
XXIV
abhimānaparivarto nāma catarśititamaḥ|
atha khalvityādi kathaṁ cānandetyataḥ prāk| ālīno bhavatīti anulagno bhavati| kathamityāha| eṣa ityādi yāvatparipūrayiṣyatīti| na hyevamityādi| yathānyasūtreṣu tathāgatabhāṣitaṁ yujyamānaṁ evamatra nāstītyarthaḥ| gādhaḥ pratiṣṭhā| āsvādo ruciḥ| nāmagotragrahaṇaṁ dhutaguṇakīrtanaṁ ca pūrvavat| utsadā upacitāḥ kāyā rāśayaḥ iti saptamī vivṛddhiḥ||
kathaṁ cetyādyā pavirtāntāt sarvaṁ subodham| ityaṣṭamī vivṛddhiḥ||
yoyamavinivartanīyo'bhimāno bodhisattvasya bavhanarthahetustadupalakṣitaḥ parivarto'bhimānaparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ caturviśatitamaḥ parivartaḥ||
XXV
śikṣāparivarto nāma pañcaviṁśatitamaḥ|
atha khalvityādi pāraṁ gacchatīti yāvat| kva śikṣamāṇaḥ sarvajñatāyāṁ śikṣata iti praśnaḥ| kṣaye'nutpāde'nirodhe'jātau'bhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇa ityuttaram| atropapattiḥ| yā hi tathāgatasya tathatā yayāsau tathāgataḥ na sā kṣīyate'kṣayatvāt [a ?] kṣayasya| na ca sā utpadyate va nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā ākāśībhavati vā dharmībhavatīti vā nirvāti vā| evaṁ śikṣamāṇaḥ prajñāpāramitāyāṁ śikṣata ityanena mārgamāha||
buddhabhūmau śikṣata ityanena phalamāha| amṛtadhāturmokṣadhātuḥ| nāthakāmā iti nāthatvakāmāḥ| abhyudgatatetyutkṛṣṭatā| śakunīn dhnanti śākunikāḥ| niṣādā mṛtapā(? mṛgayavaḥ)| dhīvarāḥ kaivartāḥ| urabhrā meṣāḥ| tān dhnantīti aurabhrikāḥ| andho'cakṣuḥ| badhiro'śrotraḥ| kāṇa ekākṣaḥ| kuṇṭho vakrabāhuḥ| kubjo bhagnapṛṣṭhaḥ| kuṇiḥ karavikalaḥ| laḍgaḥ saṁhatajānuḥ| khañjo vikalagatiḥ| jaḍo niṣpratibhaḥ| lolo'sthirapadaḥ| lallo'karmaṇyajivhaḥ| kalla uccaiḥ śabdaśrāvī| hīnāṅgo ninditāṅgaḥ| vikalāṅga ūnāṅgaḥ| vikṛtāṅgo manuṣyavisadṛśāṅgaḥ| nigacchatīti niṣpādayati| tāmanuprāpnotīti balādipariśuddhim| jānamiṣyāmaḥ paśyayiṣyāma iti| śatrantātkarotyarthe ṇic| ṭilopaḥ| śeṣaṁ subodhaṁ yāvat pāraṁ gacchanti| iti navamī vivṛddhiḥ||
tadyathāpītyādi punaraparātprāk| suvarṇajātarūpādayaḥ gobalīvardanyāyena| ūṣarāḥ sakṣāramṛttikāḥ| ujjaṅgalā ucca(?)nirjalāḥ| tṛṇaṁ vīraṇādi| khāṇḍaḥ su(śu)ṣkatarukīlakaḥ| kaṇṭakādhānaḥ kaṇṭakīmadanādirvividhāste yeṣu| śeṣaṁ subodham| iti daśamī||
punaraparādi punaraparātprāk| cakravartirājyaṁ saṁvartate'smāditi tat saṁvartanīyam| ityekādaśī||
punaraparādi punaraparātprāk| śakraḥ saṁvartate'smāditi tatsaṁvartanīyam| iti dvādaśī||
punaraparādi punaraparātprāk| brahmā saṁvartate'smāditi tatsaṁvartanīyam| iti trayodaśī||
punaraparādi jīvitendriyavākyātprāk| kuśalasasyaprarohavirodhino rāgadveṣamohāḥ khilāḥ| vicikitsā satyaratneṣu vimatiḥ| īrṣyā parasampattau vyāroṣaḥ| śeṣāḥ ṣaṭ pāramitāvipakṣāḥ| śeṣaṁ subodham| iti caturdaśī||
tadyathāpītyādi sa cetpunarityataḥ prāk| ajñāna iti prajñāpāramitāvipakṣe| puṇyāgraḥ puṇyairagraḥ| tadeva darśayitumāha tatkimityādi| buddhaviṣayo buddhadharmasākalyam| vaśavartī vṛṣabhiḥ| tabhdāvastattā| vikrīḍitaṁ ṛddhiprātihāryeṇa| siṁhanādanadanamanuśāsanīprātihāryeṇa| buddhānāṁ sampattirubhayāryasaṁghaiścaryam| vyavacārayati parijñānāt| na ca prativahati teṣvanavasthānāt| śeṣaṁ subodham| iti pañcadaśī||
sa cetpunarityādyāparivartāntāt| atha tāmapi na sañjānīte| kathamityāha iyaṁ setyādi vāśabdāntam| evamapītyebhireva tribhirākāraiḥ| sa cedevaṁ caratīti tathaivāsaṁjānannasamanupaśyan| iti ṣoḍaśī vivṛddhiḥ||
śikṣāyā vācakaḥ parivartaḥ śikṣāparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ pañcaśiṁtitamaḥ parivartaḥ||
XXVI
māyopamaparivarto nāma ṣaḍviṁśatitamaḥ|
uktā vivṛddhiḥ| nirūḍhirvaktavyā| ataḥ śāstram-
[128] trisarvajñatvadharmāṇāṁ paripūriranuttarā|
aparityaktvasattvārthā nirūḍhirabhidhīyate||5-3||
tribhiḥ sarvajñatvaiḥ saṁgṛhītā dharmāḥ 'trisarvajñatvadharmāḥ'| tāraṇamocanāśvāsanaparinirvāpaṇāni 'sattvārthāḥ'| ataḥ sūtre'tha khalvityādi viharantīti yāvat| carannapīti kva caran ? vivṛddhau| kiṁ caran ? dānādīn| cittaṁ krāmatīti gacchatīti prasīdatītyarthaḥ| cittamutpāditamityaho batāhamenāmadhigaccheyamiti| uhyamānāniti hriyamānān| same yukte nirdoṣe| pārime tīra iti nirvāṇe| samṛdhyantāṁ teṣāmiti cittotpādā iti pareṇa sambandhaḥ| abhīpsitāḥ prītikaratvāt| paricintitāḥ punaḥpunarutpādanāt| parigṛhītā aparityāgayogena| buddhadharmāṇāmiti buddhaḥ sarvajñaḥ| tasya dharmāṇāmityayamuddeśaḥ|
tasya nirdeśastribhiḥ sarvajñatvaiḥ sarvajñabhāvaiḥ yataḥ sa sarvajño bhavati sarvajñatā ca svayambhūṁtvaṁ ca, asaṁhāryatā ca| tatra sarvākārasarvadharmasamyagjñānamiha sarvajñatā| svayameva cittādeva bhavantyasya dharmā iti svayaṁbhūḥ| sarvadharmavaśavartītyarthaḥ| tasya dharmāḥ svayaṁbhūtvena ye saṁgṛhītāḥ| nāsya saṁhāramastīti asaṁhāryaḥ| savāsanasarvāvaraṇanirmukta ityarthaḥ| tasya dharmā ye'saṁhāryatvena saṁgṛhītāsteṣāṁ sarveṣāṁ paripūraṇāya bhavantviti iyatā paripūriruktā||
sattvārthāparityāgamāha| na me bhagavannityādinā| imairiti sautro nirdeśaḥ| ato bhisa ais bhavati| ido'nādeśaśca na bhavati| imairityuktam| katamairityāha| kimitītyādi| kimitiśabdasya kathaṁ nāmetyarthaḥ iti nirūḍhiḥ||
cittasya saṁsthitiḥ| sā vaktavyā| samādhirityarthaḥ| ataḥ śāstram-
[129] caturdvīpakasāhasradvitrisāhasrakopamāḥ|
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ||5-4||
sūtre puṇyabahutvena samādhirukto na sākṣāt| katham ? caturdvipakaśca lokadhātuḥ sāhasraśca dvisāhasrakaśca trisāhasrakaśca tairupamāḥ kṛtvā| katamena granthena ? yasteṣāṁ bhagavannityādinā abhinirhṛtāni bhagavantītyetadantena| teṣāmiti sarveṣām| tāniti pratirūpān| dharmatā dharmasamūhaḥ svabhāvo vā| palāgreṇeti palapramāṇena pramāṇaṁ grahītuṁ iyanti palānīti| atha kiṁ kasyātropamānam ? puṇyaparimāṇasya jambūdvīpādiparimāṇam| śāstra upacāraḥ kṛtaḥ| nanvanumodanāmātrasyaitatpuṇyaparimāṇaṁ na samādheḥ ? anumodanāpuṇyānumodanena puṇyabahutvenetyabhiprāyādadoṣaḥ|
anumodanāyāḥ paripūraṇārthaṁ tāmakurvatāṁ ca nindārthamāha| evamityādi| mārādhiṣṭhitā iti māreṇa mahāpāpena nirutsāhīkṛtāḥ| na śṛṇvanti śabdataḥ| na jānantyarthataḥ| na paśyantyādarataḥ| na samanvāharantīti nābhimukhīkurvanti| mārapakṣe bhavāḥ mārapākṣikāḥ| tadvadeva mahataḥ sattvārthasya vighātakaraṇāt| mārabhavanebhyaścyutā iti| mārā eva atyantaṁ tatsādharmyāt| abhinirhṛtā iti niṣpāditāḥ| kairityāha| yairityādi| yeṣāmityādi ca|
evamukta ityādinā anumoditavyāntena śakrapraśaṁsā|
yarityādinā yairapītyataḥ prāk| mahāyānaprasthitānāṁ anumodanānuśaṁsāḥ|
yairapītyādinā prathamacittotpādikānāmapi na kevalamanumoditāni svasantāne cāvaropitānyabhinirhṛtāni ca bhavanti| anumodya cāvaśyaṁ pariṇāmanā kartavyā| yathā ca te kartavye tathā'numodanāpariṇāmanāparivartādveditavyam| yathoktaṁ mahatyobhagavatyoḥ-'tāni kuśalamūlāni anumodyānuttarāyāṁ 'samyaksambodhau pariṇāmayitavyāni| tathā ca pariṇāmayitavyāni yathā na cittaṁ citte carati na cānyatra cittāt" ityādi| tadevamanumodanāsahagataṁ kuśalamūlamasya samādherālambanaṁ samyaksambodhau pariṇāmanamākāraḥ| cittasaṁsthitiḥ svabhāvaḥ| kva saṁsthitiḥ ? na citte grāhakalakṣaṇena na vānyatreti na sarvadharmeṣu| kiṁ tarhi ? sarvadharmatathatāyāmadvayāyāmiti cittasaṁsthitiḥ||
darśanaheyā vikalpāḥ sapratipakṣā vaktavyāḥ| tānadhikṛtya śāstram-
[130] pravattau ca nivṛttau ca pratyekaṁ tau navātmakau|
grāhyau vikalpau vijñeyāvayathāviṣayātmakau||5-5||
dvau tāvadvikalpau 'grāhyau' grāhyasya vikalpanāt| kathaṁ 'vikalpau' ? yatastayorātmā na yathāviṣayaṁ vitathaḥ kalpo vikalpa iti kṛtvā| tau punaḥ kasminviṣaye ? pravṛttipakṣe ca| 'pratyekaṁ' ityubhayorapi pakṣayoḥ| 'navātmakau' navaprabhedau||
[131] dravyaprajñaptisatsattvavikalpau grāhakau matau|
pṛthagjanāryabhedena pratyeka tau navātmakau||5-6||
aparau dvau 'vikalpau grāhakau' grāhakasya vikalpanāt| kathaṁ dvau ? yathākramaṁ dravyasataḥ prajñaptisataśca sattvasya vikalpanāt| tatra prathamaṁ pṛthagjanānāṁ dvitīyamāryāṇām| tāvapi 'pratyekaṁ navātmakau'| kathaṁ tau grāhakavikalpau ? asata eva grāhakasya kalpanāt| vitatho hi kalpo vikalpaḥ| etadevāha-
[132] grāhyau cenna tathā sto'rthau kasya tau grāhakau matau|
iti grāhakabhāvena śūnyatā lakṣaṇaṁ tayoḥ||5-7||
'grāhakabhāvena' iti grāhakasattvarūpeṇa| 'tayoḥ' iti grāhakavikalpayoḥ||
catvāropyamī vikalpā viṣayabhedena pratyekaṁ navavidhāḥ| ata ādyamadhikṛtya śāstram-
[133] eṣa svabhāve gotre ca pratipatsamudāgame|
jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ||5-8||
[134] svasminnadhigame kartatatkāritrakriyāphale|
pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ||5-9||
'kartṛtatkāritrakriyāphale' iti kartari tatkāritrakriyāphale cetyarthaḥ| svabhāvādinavakaṁ pravṛttipakṣaḥ| bodhisattvopādeyatvāt| tadadhiṣṭhāna eṣa vikalpaḥ| tasmātprathamaḥ| ataḥ prathamaṁ vikalpamadhikṛtya sūtre navavākyāni|
tatrādyamadhikṛtya sūtram| subhutirāha| kathaṁ ca bhagavan māyopamamityādi tadyathāpityataḥ prāk| māyākāranirmitaṁ gajādikaṁ māyā| tadvadanyadapi yat khyāti nehāsti tat māyopamam| ta thā ca cittam| grāhakalakṣaṇatvāt grāhakasya cāsattvāt| na hyasati grāhye grāhakaṁ yuktam| grāhyābhāvaḥ kathamiti cet| yadi jñānenārthaḥ prakāśyeta syādgrāhyatvam| na ca prakāśyeta| aprakāśasya prakāśyavirodhāt| athārthaḥ prakāśātmaiva| kiṁ tasya jñānena? tasmānmāyopamaṁ cittaṁ tadasat kathamabhisaṁbudhyata iti praśnaḥ| uttaraṁ tatkimityādinā| no hīdaṁ no dīdamityasattvāditi bhāvaḥ| anyatretyanyam| taṁ dharmamityātmānam| no hīdamiti tasyātyantamasattvāditi bhāvaḥ|
etadeva sphuṭīkartumāha| nāhamityādi| astīti nāstīti vā nirdeśaṁ nopaiti| asato'vijñātarūpasya vidhipratiṣedhābhyāmasambandhāditi bhāvaḥ| yopi dharma ityādi sugamam| tasmāttarhītyādi| tarhiśabdo'kṣamāyām| tasmāditi grāhakalakṣaṇatvāt| grāhakatvasya vāyogāt| atyantagrahaṇena caitadāha| yatheyaṁ svena lakṣaṇena grāhakatvena śūnya tathā sarvaiḥ saṁprayogibhiḥ, teṣāmapi grāhakalakṣaṇatvāt| ālambanabhūtaiśca sarvadharmaiḥ, ālambanasya grāhyalakṣaṇatvāt| dharmāṇāṁ ca yathāyogaṁ grāhyagrāhakalakṣaṇatvāt| kathaṁ punargrāhakau na staḥ ? abhede grāhyagrāhakatvāyogāt, aṅgulyagravat| bhede jaḍasya paratopi prakāśāyogāt| ajaḍasya svayameva prakāśāt| nāsau bhāvayitavyaḥ| na punaḥpunarbuddhau niveśyaḥ kharaviṣāṇavat| nāpyasāvityādi| kasyaciddharmasyeti samyaksambodhyādeḥ| āvāhaka āhārakaḥ| nirvāhako niṣpādakaḥ| asato'kiñcitkaratvāt| pratītyasamutpāda eṣa enaṁ prāpya bodhisattvaḥ saṁbudhyata iti cedāha| kathaṁ cetyādi| na hyasat prāpyata iti bhāvaḥ| anuttarāpītyādi| atyantaviviktā prajñāpāramitāvat| kathaṁ bhavatīti naiva bhavati| atyantāsatoḥ sādhyasādhanatvāyogāditi bhāvaḥ|
evamukta ityādi| yata eva ata eveti| hetvanurūpatvātphalasyetyarthaḥ| sa cedityādinā hetuṁ paripūrayati| yadi hi saṁjānīte tadā vikalpaḥ syāt na prajñāpāramitā| evamityādinopasaṁhāraḥ| nāpyabhisaṁbudhyata ityabhisaṁbodheravikalpanāditi bhāvaḥ| abhisabudhyate cetyādi| parikalpitena hi rūpeṇa trayamidaṁ nāsti tacchūnyena tu vijñaptirūpeṇāstīti bhāvaḥ| tathāpi saṁvṛttireṣāṁ yathā pratibhāsasamatvāt| śūnyatā tu paramārthaḥ| gambhīre'rthe caratīti yato'sminnarthe na śakyate'nyaiścaritum| duṣkarakāraka iti| yataḥ sa bhagavān sākṣātkartuṁ śaktopi na sākṣātkaroti sattvāvekṣayā| bhāṣitasyārthamiti ābhiprāyikamartham| duṣkaramanyeṣāṁ sukaraṁ bodhisattvasyeti bhāvaḥ| kutaḥ sukaram ? upāyakuśalatvāt| sa copāyaḥ prajñāpāramitaiva| atastamevāha tathāhītyādinā| ya iti bodhisattvaḥ| ya iti gambhīro'rthaḥ| yeneti prajñāpāramitākhyena| athāsyāṁ prajñāpāramitāyāṁ carataḥ sā caryā kiyatā bhavatītyata āha| sa cedityādi| na saṁsīdatīti na bhajyate| ayamuddeśaḥ| asya nirdeśaḥ ṣoḍhā| nāvalīyata iti nāsyāṁ madhyapremā| na saṁlīyata iti nāsyāṁ mṛdupremā| na vipṛṣṭhībhavatīti nāpremā| nottrasyatīti naināṁ tyaktukāmaḥ| na saṁtrasyatīti na tyajati| na saṁtrāsamāpadyata iti na prabandhena tyajati| tadevaṁ ṣaḍvidhabhaṅgapratiṣedhādetadgamyate yosyāmabhimukhībhūtāyāmatyantaṁ prīyate so'syāṁ caratīti| aparamāha sa cedityādinā| aparamāha| āsannetyādinā| aparamāha dūrīkṛtetyādinā| iha svabhāvādayo navārthāḥ| pravṛttipakṣe bodhisattvairupādeyatvāt| teṣu vikalpaḥ sammoho'samyagjñānam| tatrādyaḥ svabhāvavikalpaḥ| svabhāvaḥ svābhiprāyaḥ| ahamanuttarāṁ samyaksambodhimadhigaccheyaṁ tanmārgeṇeti| bodhicittamityarthaḥ| tasmin vikalpaḥ| ākāro bodheḥ prajñāpāramitāyāśca śūnyatāyāṁ yadajñānamasamāhitajñānaṁ ca| samāhitajñāne ca tisro manyanā| ahaṁ carāmi āsannā me mahābodhirahaṁ vā dūre hīnabodheḥ syāmiti| asya pratipakṣaḥ kathaṁ bhagavanmāyopamaṁ cittamityata ārabhya tadyathāpītyataḥ prāk| iti svabhāvavikalpaḥ||
tadyathāpītyādi| āsannā me mahābodhirdūre hīnabodhī yatohaṁ buddhagotra iti sammohaḥ| asya pratipakṣaḥ| ākāśasamatvādgotrasya tadvadavikalpā prajñāpāramiteti gotravikalpaḥ||
tadyathāpītyādi| asti me pratipattisamudāgamaḥ| tata āsannā me mahābodhirdūre hīnabodhī iti saṁmohaḥ| tasya pratipakṣaḥ samudāgamasya māyāpuruṣopamatvādavikalpā prajñāpāramiteti pratipatsamudāgamavikalpaḥ||
tadyathāpītyādi| pratibhāsaḥ pratibimbaḥ| jñānapratibhāsasya pratibhāsatvenaiva yad jñānaṁ na tvālambanasya ca| seha jñānasyālambanā bhrāntiḥ| sā mama jātā| tata āsannā me mahābodhirdūre hīnabodhī iti saṁmohaḥ| tasya pratipakṣaḥ pratibimbavadavikalpā prajñāpāramiteti ālambanābhrāntivikalpaḥ||
tadyathāpītyādi| pratipakṣo hantā vipakṣo hantavya iti saṁmohaḥ| asya pratipakṣo yathā tathāgatasya priyāpriyau na stastadvadavikalpāyāṁ prajñāpāramitāyāṁ caratopīti pratipakṣavipakṣavikalpaḥ||
yathaiva hītyādi abhūtakalpanāt kalpaḥ| tasya vigamakalpanādvikalpaḥ| tau prahīṇau yathā tathāgatasya tadvadavikalpāyāṁ prajñāpāramitāyāṁ caratopi| tatra kalpavigamo vikalpaḥ svādhigamasaṁmohaḥ| tasya pratipakṣaḥ kalpavikalpaprahīṇā prajñāpāramiteti svādhigamavikalpaḥ||
tadyathāpītyādi| prajñāpāramitāmahaṁ bhāvayāmi| tata āsannā me mahābodhirdūre hīnabodhī iti kartari sammohaḥ| tasya pratipakṣaḥ| kartustathāgatanirmitopamatattadvadeva kartari nirvikalpā prajñāpāramiteti kartari vikalpaḥ||
tadyathāpītyādi| sa ca tathāgatanirmito yadarthaṁ nirmitastacca kṛtyaṁ karoti| na ca tāṁ kriyāṁ vikalpayati| tadvadbodhisattvaḥ prajñāpāramitāṁ bhāvayati na ca vikalpayatīti pratipakṣaḥ| bodhivikalpanaṁ kriyāphalavikalpaḥ||
tadyathāpītyādi [ā parivartā]ntāt| śilpinā yadartha dāruyantramayaḥ pumānkṛtaḥ sa tadartha karoti na vikalpayati| tadvadbodhisattvo bodhaye, na (tāṁ) bodhiṁ prāpsyati na ca tāṁ vikalpayatīti pratipakṣaḥ| bodhivikalpanaṁ kriyāphalavikalpaḥ||
māyopamacittopalakṣitaḥ parivarto māyopamaparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ ṣaḍiṁvaśatitamaḥ parivartaḥ||
XXVII
sāraparivarto nāma saptaviṁśatitamaḥ|
māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ| itare trayo vikalpā iha sāraparivarte vaktavyāḥ| tatra dvitīyaṁ grāhyavikalpamadhikṛtya śāstram|
[135] bhavaśāntiprapātitvānnyūnatve'dhigamasya ca|
parigrahasyābhāve ca vaikalye pratipadgate||5-10||
[136] parapratyayagāmitve samuddeśanivartane|
prādeśikatve nānātve sthānaprasthānamohayoḥ||5-11||
[137] pṛṣṭhato gamane ceti vikalpo'yaṁ navātmakaḥ|
nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ||5-12||
adhigamanyūnatādau doṣe bodhisattvapraheye[']bhāvānnivṛttipakṣādhiṣṭhāno navavidhaśca śrāvakādīnāṁ manobhavastairaheyatvāt| etānāha atha khalvityādinā'tha khalu bhagavānityataḥ prāk| tatra śāriputra ekamāha| tataḥ subhūtirekaṁ tato devaputrāstrīn| punaḥ subhūtiścaturaḥ| ihāpi pratipakṣāḥ paṭhyante| tadviparyayeṇa vikalpā gamyante| sāre batāyamiti bataśabdo harṣe| utkṛṣṭaṁ phalaṁ samyaksaṁbodhiḥ| so'nusāraḥ| tannimittaṁ bodhisattvaścarati| katama ityāha| ya ityādi| prajñāpāramitā cātra ubhayanairātmyajñānamucyate| tasyāṁ carataḥ saṁsāre nātyantamudvego nirvāṇe nātyantamutkaṇṭhā| ubhayoranupalambhatvāt| tatoyamanuttarāṁ samyaksambodhimadhigacchediti pratipakṣaḥ| anyathā tu saṁsāre vā patetpañcabhiḥ pāramitābhiḥ| nirvāṇe vā pudgalanairātmyajñānāt| ata eva ca vinā prajñāpāramitayā bodhisattvo bodhisattvākhyāṁ na labhate| tadyathā samyagabhiṣiktopi cakravartinaḥ putraścakravartiśabdaṁ vinā saptabhī ratnairityadhigamanyūnatāvikalpaḥ||
saraṇaṁ sāraḥ| karma dharmaḥ| gamyatā sudharṣaṇatetyarthaḥ| viparyayādasāro durddharṣaṇatā| ataḥ pāramitānāṁ durddharṣaṇatve sa carati yaścarati prajñāpāramitāyām| sā hi tāsāṁ parigrahasamarthā| tadyathā strīṇāṁ sadhūrtake nagaramārge śasrapāṇipuruṣa iti pratipakṣaḥ| anyathā sudharṣaṇāḥ syuriti parigrahābhāvavikalpaḥ||
etadabhavaditi namaskartavyā ityādyatha khalvityataḥ prāk| namaskartavyāsta iti kutaḥ ? pratipattisākalyādaparādhīnatvāduddeśānivṛtteśca| ata evāhuḥ yairityādi| sarvamabhinirhṛtānīti pratipattitaḥ pañcabhiḥ pāramitābhiḥ| ihetyubhayanairātmyavedinyām| ata eva gambhīrāyāmiti pratipakṣaḥ| tasyāmacaratāṁ pratipattivaikalyaṁ syāt| tataste mārādibhiḥ suyodhanāḥ syuḥ| akṣatakavacā iva yodhāḥ pratiyodhairiti pratipattivaikalyavikalpaḥ||
tathetyādi| ye ceti vartate| tatheti prajñāpāramitāpradhānāsu pāramitāsu caranta iti hetau śatṛpratyayaḥ| tathā caraṇādityarthaḥ| tataḥ kimityāha| bhūtakoṭirityādi| yathā hi cakravartī pradhānaṁ mahāprabhāvatvāt, kodrārātīḥ (? koṭṭarājānaḥ) tadanuvartinastathaiva prajñāpāramitā pradhānaṁ tayā saṁsāranirvāṇayoranupalambhāt| yathā te pāramitābhiḥ saṁsāre na pātyante tathā pudgalanairātmyajñānavaśena bhūtakoṭiṁ na sākṣātkurvanti| yadi tu prajñāpāramitā pradhānaṁ na syāt tadā hīnabodhiṁ bhūtakoṭiṁ sākṣātkuryureveti parapratyayagāmitvavikalpaḥ||
anenāpītyādi| aneneti vakṣyamāṇena| tamevāhurya ityādinā na sākṣātkurvantīti| kutaḥ ? uddeśaḥ samyaksaṁbodhau litsā| kutastasmādanivṛttiḥ ? yato na tāvatprajñāpāramitā tato nivartate tadarthameva tasyāṁ caraṇāt| nāpītarāḥ| tadanupraviṣṭānāṁ tāsāmapyanivṛtteḥ| tadyathā sarvāḥ kunadyo mahānadīmanupraviśya samudrameva gacchanti na nivartata ityuddeśanivṛttikalpaḥ||
navāpyete vikalpā mahatyorbhagavatyo svārthasampattimadhikṛtya yojitāḥ| ataḥ prādeśikatvanānātvavikalpau yathā tayoruktau tathā tāvad brūmaḥ| pāramitāpañcakaṁ vāmahastavat| ṣaṣṭhī dakṣiṇahastavat| ubhābhyāṁ sarvakṛtyeṣu vyāpārasiddheriti pratipakṣaḥ| yadi tu dakṣiṇahastaprāyā ṣaṣṭhī na syāttadā prādeśikaḥ syādvyāpāra iti prādeśikavikalpaḥ||
yathā hi nānārasāḥ kunadīmahānadyo mahāsamudramanupraviśyaikarasā bhavanti tathā nānārasāḥ pañca pāramitāḥ ṣaṣṭhīmanupraviśyaikarasā bhavantīti pratipakṣaḥ| nānārasāḥ tathaiva tāḥ samyaksambodhāvapīti nānātvavikalpaḥ| asyāṁ tu bhagavatyāṁ parārthasannāhamadhikṛtya dvāvimau vikalpau subhūtirāhetyādinā| atha khalvityādinā tatra sannahyanta ityanena duṣkaratvaṁ darśitamanantānāṁ sattvānāmarthasya kartumaśakyatvāt| tathāpyevameva sannāhaḥ kartavya īdṛśīṁ mahāśayatāmantareṇa svaparārthayoḥ kartumaśakyatvāditi pratipakṣaḥ| sarvasattvānāmarthasya kenacidakaraṇādātmavineyānāmarthāya sannāhaḥ kartavya iti prādeśikatvavikalpaḥ||
nānātvavikalpapratipakṣaḥ samatā| tāmeva vivakṣuḥ paramaduṣkaratvamāha te cetyādinā| vainayikā iti vinayārhāḥ sattvāḥ| tathāpi kasya duṣkaratetyata āha| evaṁ cetyādi| dṛṣṭāntena dṛḍhīkartumāha| ākāśamityādi| tatkasya hetoriti kutaḥ sādharmyādityarthaḥ| ata uttaraṁ ākāśetyādi| anenetyupasaṁhāraḥ| punadrdṛḍhīkartumāha| ākāśenetyādi| ākāśopamaiḥ sattvairityarthaḥ| kuto vivāda ityāha| ayaṁ cetyādi veditavyāntam| caśabdo hetau| vivādaḥ kalahaḥ| sattvānayaṁ vinetukāmaste cāsattvātpariharantīti kalahaḥ| vainayiketyādi| yathā ca vineyā na santi tathā vinayitāpi| tata ubhayāsattayā sutarāṁ paramaduṣkaratā| evamiyaṁ bodhisattvena sarvasattvātmasamatā draṣṭavyā yataḥ śaknuyāt svaparārthau kartum| sa punarasyāṁ caran kathaṁ jñeya ityāha| sa cedityādi| na saṁsīdatīti na khidyate sutarāṁ prīyata ityarthaḥ| tatkasya hetoriti| mattasya prajñāpāramitāyāṁ caraṇaṁ kasya hetornaiva kasyacit| dharmanairātmyā'darśanāditi bhāvaḥ| ata uttaraṁ sattvaviviktatayetyādi| evamityādinā draṣṭavyāntenopasaṁhāraḥ| viviktatā hi sarvadharmāṇāṁ samateti vistareṇa pratipakṣaḥ| nānā sattvā nānā dharmāstato nāstyekarasā prajñāpāramiteti nānātvavikalpaḥ||
evaṁ devaputrā ityādi| eva bhāṣyamāṇāyāmiti| evamidānīṁ mayā deśyamānāyāṁ sarvadharmaviviktatāyāmiti caryākāle deśyamānāyāṁ bodhisattvo na saṁsīdatīti sambandhaḥ| na saṁsīdatīti sthānaprasthānayorna muhyati| kena gantavyaṁ kva vā sthātavyamiti| tayaiva sarvadharmasamatāsaṁvedinyā prajñāpāramitayorasaṁmohāt| tathāhi| yena bodhistena gantavyaṁ bodhau sthātavyam| te ca gatisthitī tasyā eva svādhī ne hetuphalāvasthe| tato yena sā gacchati yatra vā tiṣṭhati tatpariṇāmitā api pañca pāramitāstenaiva gacchanti tatraiva tiṣṭhanti| tadyathā cakravartinaścakraratnaṁ yena gacchati yatra vā tiṣṭhati sarvo balakāyastenaiva gacchati tatraiva tiṣṭhatīti pratipakṣaḥ| avijñāḥ pañcapāramitāḥ ṣaṣṭhī nirābhāsā| tataḥ sthānaprasthānayoraniścayaḥ sthānaprasthānaṁ(na)sammohavikalpaḥ||
yata ityādi na saṁsīdatīti prasāditametat| yataśca na saṁsīdati tato gamyate carati prajñāpāramitāyāṁ pūrvameveti śeṣaḥ| anyathā kuto na saṁsīdet| tadyathā cakravartinaścakraratnamagrato gacchati paścādbalakāya iti pratipakṣaḥ| udāraviṣayatvātpañcapāramitāḥ prāk pravartante| sūkṣmaviṣayatvāt pṛṣṭhataḥ ṣaṣṭhīti pṛṣṭhato gamanavikalpaḥ||
ityukto dvitīyo grāhyavikalpo navavidhaḥ||
prathamaṁ grāhakavikalpamadhikṛtya śāstram-
[138] grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇa|
manaskriyāyāṁ dhātūnāmupaśleṣe trayasya ca||5-13||
[139] sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ|
śa(sa)ktau ca pratipakṣe ca yathecchaṁ ca gatikṣatau||5-14||
dravyasannātmā 'prathamo grāhakaḥ'| sa cāsti prajñāpāramitāvat| sā hi kiñcidgṛṇhāti kiñcinmuñcatīti grahaṇamokṣaṇavikalpaḥ| sāpi na gṛṇhāti na muñcatīti pratipakṣaḥ||
gṛhyanta eva dharmāsteṣāṁ manasikārāditi manasikāravikalpaḥ| na sa dharmānmanasikarotīti pratipakṣaḥ||
manasikarotyeva dharmāstraidhātuke śleṣāditi traidhātukaśleṣavikalpaḥ| nāsau traidhātuke śliṣyatīti pratipakṣaḥ||
traidhātuke sthitaḥ kathaṁ tatra na śliṣyatīti sthānavikalpaḥ| nāsau kvacittiṣṭhatīti pratipakṣaḥ||
satyabhiniveśe kathaṁ na tiṣṭhatīti abhiniveśavikalpaḥ| nāsau kiñcidabhiniviśata iti pratipakṣaḥ||
asti bodhisattvasya dharmavastūnāṁ prajñaptiḥ| dānapāramitā śīlapāramitā yāvat sarvākārajñateti sarvavastuprajñaptivikalpaḥ| sāpyasya nāstīti pratipakṣaḥ||
śa(sa)kta eva samyaksambodhau tāmabhisambudhyate| anyathā vaimukhyāditi śa(sa)ktivikalpaḥ| aśa(sa)ktāḥ sarvadharmā aparigṛhītāḥ| na cāśa(sa)ktaḥ kiñcidabhisambudhyate| sa cedevaṁ carati carati prajñāpāramitāyāmiti pratipakṣaḥ||
dānapāramitā'śūnyā śīlapāramitā'śūnyetyevamādi pratipakṣavikalpaḥ| sopi bodhisattvasya nāstīti pratipakṣaḥ||
sarvākāraiḥ sarvadharmāṇāmanupalambhe yathecchagamanaṁ tasya kṣatiḥ| sā bodhisattvasyāstīti yathecchagamanavyāghātavikalpaḥ| sopi tasya nāstīti pratipakṣaḥ|
amī nava prabhedā mahatyorbhagavatyoruktāḥ| asyāṁ tu sāmānyena dravyasadgrāhakavikalpaṁ sapratipakṣamāha| atha khalvityādinā nāpītyataḥ prāk| jānanneveti na hi bhagavataḥ kiñcidajñātamasti| bodhisattvo mahāsattva iti lokaprasiddhito dravyasatpudgalarūpaḥ sa kena kāraṇena na saṁsīdatīti dravyasadgrāhakavikalpaḥ| tasya pratipakṣo'nupalambhaḥ| tamevāha| viviktatvādityādinā| asattvādityarthaḥ| sa hi svayamasat kutaḥ saṁsīdatīti|
dvitīyaṁ grāhakavikalpamadhikṛtya śāstram-
[140] yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe|
sanirodhe samutpāde vastuyogaviyogayoḥ||4-15||
[141] sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ|
pratyarthikopalambhe ca vikalpo grāhako'paraḥ||4-16||
ete nava vikalpāḥ pṛthagjanānāṁ prathamasyaiva bhāvānna teṣāṁ dharmāḥ| tairapraheyatvāt| teṣāṁ pratipakṣaḥ ṣaṣṭhī yathā sūtram| yathā sārathiraśvānāṁ sanmārgeṇa yathoddeśaṁ netā tathā ṣaṣṭhī pañcānāmiti pratipakṣaḥ| ṣaṣṭhyabhāvānniyanturabhāvādyathoddeśāniryāṇavikalpaḥ|
sarvākārajñatāmārgo bodhisattvānāṁ mārgaḥ| hīnabodhimārgasteṣāmamārgaḥ| tayoravadhāraṇaṁ ṣaṣṭhyaiveti saiva pratipakṣaḥ| tadabhāve mārgāmārgāvadhāraṇavikalpaḥ|
naiṣā kasyaciddharmasyotpādikā nirodhikā vā dharmatāṁ pramāṇīkṛtyeti pratipakṣaḥ| utpādikā buddhadharmāṇāṁ nirodhikā tadāvaraṇānāmityutpādanirodhavikalpaḥ|
sarvadharmā na saṁyuktā na visaṁyukta iti pratipakṣaḥ| saṁyuktā visaṁyuktā veti saṁyogaviyogavikalpaḥ|
rupādau yāvatsarvākārajñatāyāṁ na sthāsyatīti yogaḥ karaṇīyaḥ| sarvadharmāṇāṁ kvacidapyasthitatvāditi pratipakṣaḥ| rūpe yāvatsarvākārajñatāyāṁ sthāsyatīti sthānavikalpaḥ||
yathā hi phalakāmo bījamavaropya samyak savardhya yāvatphalāni paripācya bhakṣayati| evaṁ mahābodhikāmaḥ pāramitāsu śikṣitvā tābhiḥ sattvānanugṛhya saṁsārānmocayatīti pratipakṣaḥ| bodhau cittamutpādya sattvānupekṣata iti gotravipraṇāśavikalpaḥ||
prārthito'rthaḥ prārthanā| sarvadharmavaśavartitāmanuprāptukāmena ṣaṣṭhyāṁ śikṣitavyamiti pratipakṣaḥ| tacca śikṣamāṇe sā na syāditi prārthanābhāvavikalpaḥ||
ṣaṣṭhī hetuḥ sarvadharmāṇāṁ samudra iva sarvaratnānāṁ tayā paribhāvitā hi śukladharmā buddhadharmā bhavantīti pratipakṣaḥ| ṣaṣṭhyabhāve heturna syāditi hetvabhāvavikalpaḥ||
prajñāpāramitāyāṁ carantaṁ traiyadhvikā buddhāḥ samanvāharanti| na ca rūpādito yāvanna sarvākārajñatātaḥ| api tu yatra na rūpādi yāvadyatra na sarvākārajñatā tathā samanvāharantīti pratipakṣaḥ| rūpādito yāvatsarvākārajñatātaḥ samanvāharantīti pratyarthikadharmopalambhavikalpaḥ||
etepi na va prabhedāḥ mahatyorbhagavatyoruktāḥ| asyāṁ tu sāmānyenaiva prajñaptisaṁgrāhakavikalpaṁ sapratipakṣamāha| nāpītyādinā api tu khalvityataḥ prāk| kaściddharma iti ātmaprajñaptiviṣayaḥ skandhādiḥ| na saṁsīdatīti svayamasattvāt| ata evāha| tatkasyetyādi| kaściddharma iti skandhādi cittaṁ vā| sopītyādi| yena dharmeṇeti cittena yo dharma iti bodhisattvaḥ| evametadityādirabhyupagamaḥ| iyatā pratipakṣa uktaḥ|
mā bhūd dravyasatsattvaḥ| ahaṁkāraviṣayaḥ skandhādiśvattaṁ vā bodhisattva iti prajñaptisaṁgrāhakavikalpaścaturthaḥ||
evaṁ bhagavatā caturvidhāvikalpapratipakṣabhūtā bhagavatī vistareṇa deśitā| bodhisattvastu tasyāṁ caran yathā jñeyastadāha| api tu khalvityādi| bhāṣyamāṇe granthataḥ| deśyamāne arthataḥ| nirdeśyamāne nirviśeṣaṁ kathanāt| upadiśyamāne rahasyakathanāt| na saṁsīdati na mandībhavati| na viṣīdati khedāt| na viṣādamāpadyate santatakhedāt| nāvalīyate cittanamanāt| na saṁlīyate santataṁ tannamanāt| vipṛṣṭhaṁ vaimukhyāt| bhagnapṛṣṭhaṁ punarasāṁmukhyāt| nottrasyati trāsonmukhatvāt| na saṁtrasyati samyak trāsāt| nainamāpadyate sātatyena| tadā veditavyaṁ caratyasyāṁ prajñāpāramitāyāmiti| asyāmacarataḥ saṁsīdanādīnāmavaśyaṁbhāvāt|
subhūtirāhetyādinā pāramitāntena subhūterabhyupagamaḥ| evamityādinā| asyāṁ carato'nuśaṁsātiśayānāha| anugṛṇhanti viśeṣādhānataḥ| samanvāharanti smaraṇataḥ| tepi tasya buddhā bhagavanto dharma deśayantīti sambandhaḥ| kīdṛśā ityāha| bhikṣusaṁghetyādi| kīdṛśasyetyāha| prajñāpāramitāyāṁ carata ityādi| nāma cetyādi| nāma saṁjñā| gotraṁ gārgyādi| balaṁ kāyabalaṁ buddhibalaṁ ca| varṇaḥ pariśiṣṭā guṇāḥ| rūpaṁ varṇasaṁsthāne| etāni parikīrtayamānāḥ prakarṣeṇa prakarṣarūpam| udānamiti guṇaharṣobhdavāṁ gāthāṁ udānayantyudāharanti| kasya guṇā ityāha tasyetyādi| tadyathāpītyādinā dṛṣṭāntamāha| evamevetyādinā dārṣṭāntikam| kiṁ sarveṣāmityādinā praśnaḥ| uttaraṁ no hīdamityādinā| sarvasaṁgāḥ sarve'bhūtopalambhāḥ| santi bhagavannityādinā punaḥ praśnaḥ| uttaraṁ santītyādinā| ime ta ityādinopasaṁhāraḥ| aparānapyāha yepītyādinā| imepītyādinopasaṁhāraḥ|
punaraparamityādinā avinivartanīyānāṁ vaśitā tasyāḥ prāptiḥ| tāmavakrāntāḥ praviṣṭāḥ| buddhairnāmādiparikīrtanasyānuśaṁsamāha| yeṣāṁ khalvityādinā punaraparamityādi| kathamadhimokṣyantītyāha| evametadityādi| teṣāṁ ceti na kevalamakṣobhyasya keṣāmityāha| ye cetyādi teṣāṁ ceti| akṣobhya-tabdodhisattvānām| evamityādinā śravaṇānuśaṁsamupasaṁhṛtya tathātvapratipattyādīnāmanuśaṁsotkarṣamāha| evamanuśaṁsātiśayeṣūkteṣu prakṛtāyāḥ prajñāpāramitāyā viśeṣanirdeśa āparivartāntābhdaviṣyati| taṁ prastotuṁ subhūtirāha yadā bhagavannityādi| tathatāvinirmukta iti| tathatāmātrasyeva prakhyānāt| parikalpitasya nānāvidhasyāpratibhāsanāt| na kaściddharma upalabhyate| tadā koyamityādi sugamam| tathataiva tāvannopalabhyata iti tasyā agrāhyatvāt| yaḥ sthāsyatīti bodhisattvaḥ|
sajjatīti vihanyata ityarthaḥ| ārabhyeti adhikṛtya| dharmavādīti yuktivādī| dharmasyeti buddhanirvāṇasya| anudharmamanukūlaṁ mārgaḥ| vyākurvan ācakṣāṇaḥ| vyākaromyācakṣe| sarvadharmāṇāṁ viviktaṁ vivekaḥ śūnyatā| tasminvihāraḥ samādhiḥ sarvadharmāṇāṁ anupalambhaḥ| tasminvihāraḥ yaḥ khalu punarityādinā subhūtervihārādvodhisattvavihārasyortṣa darśayati| upapattimāha| tathāgatavihāraṁ hītyādinā| carataḥ samādhiniṣpattaye| viharato niṣpannena samādhinā| śeṣaṁ subodham| durbodhaṁ tu prāgeva vyākhyātam||
sārādiḥ parivartaḥ sāraparivarttaḥ|
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ saptaviṁśatitamaḥ parivartaḥ||
XXVIII
avakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ|
māyopamasāraparivartābhyāṁ darśanaheyā vikalpā uktāḥ| darśanamārgādeśca prajñāpāramitāvihārasyāvaśyakaṁ bodhiprāpakatvamuktam| tatastasya tathābhāve kāraṇatrayamanena parivartena prathamaṁ vakṣyati paścādvodhilakṣaṇam| ataḥ kāraṇatrayamadhikṛtya śāstram-
[142] bodhau saṁdarśanā'nyeṣāṁ taddhetośca parīndanā|
tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ||5-17||
tasyā bodheryathoktāt prajñāpāramitāvihārādavaśyaṁ prāptiḥ 'tatprāptiḥ'| tasyā 'anantaro' 'vinābhāvī 'hetuḥ' jñāpakastrividha uktaḥ sūtre| 'bodhau sandarśanā' vyākaraṇaṁ yad 'anyeṣāṁ' sa prathamo hetuḥ| bhāvināṁ bodhihetorāryānandāya 'parīndanā' dvītīyo hetuḥ| 'puṇyābāhulyalakṣaṇaḥ' tṛtīyaḥ| ataḥ sūtram|| atha khalvityādi avakīrṇakusumanāmāno vyākartavyāḥ| tato devaiḥ puṣpamānītaṁ vyākartavyairavakīrṇaṁ tato raśmīnāṁ niścārapraveśau| ānandapṛṣṭena bhagavatā teṣāṁ vyākaraṇam| tatteṣāṁ vyākaraṇamanyasminviśiṣṭe lokadhātāvitilakṣyate lokadhātoranirdeśāt| āyuḥsaddharmaśitikālayoścayatatvāt| tadanu tasmāttarhītyādinā upasaṁhāro vihartavyāntaḥ| iti prakṛtena vihāreṇa bodhiprāpteḥ prathamaṁ kāraṇam||
tato ye hītyādinā samyaksambuddhānāmityetadantena prajñāpāramitācāriṇāṁ guṇānāha| tato ye caināmityādinā veditavyāntena yepyenāṁ śrutvā na pratikṣipanti teṣāṁ guṇamāha| atra pratikrośaṇaṁ mānasī nindā| prativahanaṁ manasā tyāgaḥ| pratikopanaṁ tasmai kopaḥ| pratisaṁharaṇaṁ guptau sthāpanam| pratiṣedhanaṁ niḥsāratākhyāpanam| pratikṣepo'sabhdūtabādhakābhidhānam| tadavyavasāyaḥ saptamaḥ| tataḥ kiñcāpītyādinā caritavatetyetadantena hīnayānāpatane kāraṇadvayamāha| praṇidhānādināvisaṁvāditāṁ kṛtajñatāṁ ceti| tadevaṁ ye hi kecidityādinā vistareṇopodghātaṁ kṛtvā tasmāttarhītyādinā parīndanāmāha| parīndanā samarpaṇā saivānubandhinī anuparīndanā| akṣarasannipātāditi| akṣarasannipāto vyañjanakāyaḥ| tamadhikṛtyeti lyap lope pañcamī| kimarthamityāha| udgrahaṇāyetyādi| kathaṁ parīndanetyata āha| yatheyaṁ nāntarddhīyeteti| yatheyamantarhitā na syāttathā tvayā karaṇīyamityarthaḥ| ata ūrdhvaṁ sa cedityādinā āhāriketyetadantena dvitīyamupodghātaṁ kṛtvā tasmāttarhītyādinā dvitīyā parīndanā| atra punareveti paścāt| nāśayeriti hārayeḥ| śīghramananuśa(sa)raṇāt utsṛje| smartumaśakyatvāt vismareḥ| aparāddhaḥ kṛtāparādhaḥ| ārādhanamārāgaṇaṁ ca toṣaṇam| mātā bījadhā[ra]nā(ṇā)t| jananī bījapṛṣṭeḥ| janayitrī utpādanāt| tata urdhvaṁ udgrahītavyeyamityādinā tādṛśī prajñāpāramitā sadevakasya lokasya śāstetyetadantenopoddhātaṁ kṛtvā tasmāttarhītyādinā'nuśā nītyetadantena tṛtīyā parīndanā|
atra suniruktā supaṭhitā dharmakāyateti prajñāpāramitaiva dharmaḥ kāya eṣāṁ tattaditi vakṣyamāṇena kartavyādinā sambadhyate| tatra kartavyamupasthānādi dātavyaṁ puṣpādi samanvāhartavyaṁ deśanādi| kalyāṇata iti puṇyakāmatayā| sparśavihārata iti tenaiva sukhībhāvāt| guṇavattayeti kalyāṇādinā| bhāṣeye(yami)ti vadeyam| kalpaṁ vā yāvattato vā upari yadi vistara iṣṭaḥ syāt| kintarhi saṁkṣepeṇānanda bhāṣaye(bhāṣe)| yādṛśa ityādi| tato yopi kaścidityādinā samyaksambodhirityetadantenopodghātaṁ kṛtvā caturthī parindanāmāha| tamāttarhītyādinā nāntardhīyetyetadantena| caturthakamiti vaktavye dvitīyakamityuktam| u(anu)ktānāmuktasāmānyenaikīkaraṇāt| paridadāmi parindāmi samarpayāmītyeko'rthaḥ| evaṁ caturākārā parindanā dvitīyaṁ kāraṇam||
tata eṣā hyānandetyādinopādghātaṁ kṛtvā sa cet tvamityādi naitatsthānaṁ vidyata iti yāvat| atra adhvaparyantaḥ kṣaṇaḥ| viṁśaṁ kṣaṇaśataṁ tatkṣaṇaḥ| tatkṣaṇāḥ ṣaṣṭirlavaḥ| lavāstriṁśanmuhūrtaḥ| nālikā ghaṭikā| iti puṇyabahutvaṁ tṛtīyaṁ kāraṇam||
tato'tha khalu bhagavānityādinā akṣobhyasya bhagavataḥ sabuddhakṣetrasya sapariṣadaḥ sandarśanamantardhāyanaṁ ca dṛṣṭāntaḥ| atra sāgaropamatvamativistīrṇatvāt| gambhīratvaṁ dhyānasampadā| akṣobhyatvaṁ prajñāsampadā| dārṣṭāntike yojayitumāha| evamānanda sarvadharmā ityādi| sarvadharmā hītyādinā yuktimāha| na kāryasamarthā iti pratijñāntaram| nirīhakā hītyādinā yuktimāha| evaṁ caranta ityādinā'nuśaṁsāmāha| mahābodhiśabdāt prāk| asaṅgatāmiti nirupala[mbha]tām| apratihatajñānatāṁ vā| pramāṇaṁ vaipulyaniyamaḥ| kṣayaḥ kālaniyamaḥ| paryantaḥ saṁkhyāniyamaḥ| pramāṇabaddheti pramāṇaparicchinnā| aprameyatvādityanupalambhāt| kṣayo'pacayaḥ| parikṣayo'bhāvaḥ| ākāśākṣayatvāditi ākāśavadakṣayatvāt| kuta ityāha sarvadharmānutpādata iti| anutpannā sarvadharmāḥ| atasteṣāmanupalambhalakṣaṇā prajñāpāramitāpyākāśavadakṣayeti| abhinirhartavyeti pratyakṣīkartavyā| rūpādīnāmakṣayatveneti teṣāmanutpādataḥ| evamavidyādīnām| iyaṁ seti yā skandhādīnāmavidyādīnāṁ cākṣayatvena| antadvayamutpattivināśau madhyamutpannasya sthitiḥ| āveṇiko'nyairasādhāraṇaḥ| na ca kiñciddharmamiti skandhaiḥ saṁgṛhītam| kutaḥ ? pratītyotpādadarśanāt| nityamityanādinidhanam| dhruvamiti sthiram| śāśvatamityanidhanam| kārakaṁ vedakaṁ veti| īhaturgṛhītuścābhāvāt| ita uttaro granthaḥ subodhaḥ samyaksambodhariti yāvat| iyatā kṣayānutpādajñānalakṣaṇā bodhirucyate| atra śāstram-
[143] kṣayānutpādayorjñāne malānāṁ bodhirucyate|
kṣayābhāvādanutpādātte hi jñeye yathākramam||5-18||
malāḥ kleśavikalpāḥ| teṣāṁ 'kṣayānutpādayoḥ' ye 'jñāne' sā bodhiḥ| 'te' ca jñāne teṣāṁ 'kṣayābhāvādanutpādācca yathākramaṁ' veditavye| kṣayasyātyantamasattayā jñānaṁ kṣayajñānam| anutpādasyo(syānu)tpattikatvena jñānamanutpādajñānamiti bhāvaḥ| atha bodherlakṣaṇāntarasambhavepi kimarthamidaṁ lakṣaṇamuktam ? darśanamārgeṇa kṣīṇānāṁ vikalpānāmakṣayato'nutpādataśca vyavalokanārtham| tadevāha-
[144] prakṛtāvaniruddhāyāṁ darśanākhyena vartmanā|
vikalpajātaṁ kiṁ kṣīṇaṁ kiṁ vā'nutpattimāgatam||5-19||
vikalpānāṁ prakṛtistathatā| na kadācittasyāḥ kṣaya utpādo vā| jātireva 'jātaṁ' prakāraḥ| tato na kaścidvikalpaprakāro darśanamārgeṇa kṣīṇa utpādaṁ vā tyājita iti||
anye tvāhuḥ-
"kṣayajñānaṁ tu satyeṣu parijñātādiniścayaḥ|
na punarjñeyamityādiranutpādagatirmatā||" iti||
te hi śasyante- santi skandhāḥ santi catvāri satyāni| tatra saṁkṣepataḥ kleśaduḥkhayoḥ kṣayaḥ punaranutpādaśca prāpyate| tatoḥ prāptayorye jñāne te kṣayānutpādajñāne| prādhānyena tathāgatānāṁ tu jñeyāvaraṇamapi kṣīyate teṣāmakliṣṭasyāpyajñānasya kṣayāditi| tannirāsāya śāstram-
[145] sattā ca nāma dharmāṇāṁ jñeye cāvaraṇakṣayaḥ|
kathyate yatparaiḥ śāsturatra vismīyate mayā||5-20||
[146] nāpaneyamataḥ kiñcit prakṣeptavyaṁ na kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||5-21||
'nāma' śabdo'marṣe| 'atra vismīyate mayā' iti vipakṣapratipakṣayorayogāditi bhāvaḥ| 'ataḥ' kāraṇāt 'nāpaneyaṁ kiñcit' pudgalasya dharmāṇāṁ ca svayamabhāvāt| 'prakṣeptavyaṁ na kiñcanaṁ' pudgaladharmanairātmyayoranādinidhanatvāt| kiṁ tarhi ? tadubhayaṁ 'bhūtaṁ' bhūtatvena 'draṣṭavyam'| yato bhūtaṁ pudgalanairātmyaṁ dṛṣṭvā kleśāvaraṇādvimucyate| bhūtaṁ dharmanairātmyaṁ dṛṣṭvā jñeyāvaraṇād 'vimucyate'| tasmādabhūtānāṁ pudgaladharmāṇāṁ dṛṣṭirvipakṣaḥ| teṣāṁ nairātmyadarśanaṁ pratipakṣaḥ| ubhayostu nairātmyayorbhūtatvaṁ mahārathaiḥ kṣuṇṇam| tata iha nocyate||
tasmāttarhītyādi| kṣayānutpādalakṣaṇā bodhisatasyā avaśyalabhyatā kāraṇatrayaṁ ca prasaṅgādāgatam| prākṛtaṁ tu māyopamasāraparivarte nirdiṣṭaṁ darśanaheyānāṁ vikalpānāṁ prahāṇam| ato yasmāddarśanamārgeṇa darśanaheyānāṁ vikalpānāṁ prahāṇaṁ tasmāddhetoḥ| tarhīti darśanakāle prajñāpāramitāyāṁ darśanamārgātmikāyāṁ caritavyam||
tatkasya hetoriti| hetumukhena darśanamārgasya lakṣaṇapraśnaḥ| prajñāpāramitāyāmiti| atratye darśanamārge dhyānapāramitetyatra cārtho gamyate| tenānuktasamuccayaḥ| prajñāpāramitā ceti| kuta ityāha| prajñāpāramitāyāṁ hītyādi| bhāvanāparipūriṁ ṣaṭpāramitā gacchantīti sambandhaḥ| sarvā iti pratyekaṁ samagrāḥ satyaḥ| ekaikayā ṣaṇṇāmapi saṁgrahāditi bhāvaḥ| ataśca ṣaḍeva pāramitāṣaṭkā darśanamārgaḥ| saṁkṣiptā ceyaṁ bhagavatī| ato lakṣaṇamātramasyāmuktam| yathā tvekaikayā sarvasaṁgrahastadvistareṇa mahatyorbhagavatyoruktam| atra śāstram-
[147] ekaikasyaiva dānādau teṣāṁ yaḥ saṁgraho mithaḥ|
sa ekakṣaṇikaḥ kṣāntisaṁgṛhīto'tra dṛkpatha||5-22||
ekaikameva ekaikaśaḥ svārtha śas| tasya bhāva ekaikasya| avyayatvāddhi lopaḥ| tena 'ekaikasyaiva dānādau' iti dānādiṣu| 'teṣāṁ' dānādīnāṁ 'mithaḥ' anyonyaṁ 'yaḥ saṅgrahaḥ'| so'smin mūrdhābhisamaye darśanamārgaḥ| sa ca 'ekakṣaṇīkaḥ' na tu ṣoḍaśakṣaṇāḥ(ṇaḥ)| sa ca kṣāntyā 'saṁgṛhītaḥ' na punaraṣṭābhiḥ kṣāntibhiraṣṭābhirjñānaiḥ| iti mūrdhābhisamaye darśanamārgaḥ||
tato bhāvanāmārgaḥ| tamāha| sarvāṇi cetyādinā| upāyau ca kauśalyaṁ ceti upatyakauśalyāni| tatra niśrayatvādupāyau siṁhavijṛmbhitāvaskandhakau samādhī| kauśalyaṁ pratītyasamutpādasyānulomaṁ ca vyavalokanam- "avidyāpratyayāḥ saṁskārāḥ saṁskārapratyayaṁ vijñānaṁ yāvajjātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavantītyanulomam| avidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante" iti pratilomam|
tatra siṁhavijṛmbhitaḥ samādhiḥ| tadyathā-"prathamaṁ dhyānaṁ samāpadyate| dvitīyaṁ tṛtīyaṁ caturtham| ākāśānantyāyatanaṁ vijñānānantyāyatanaṁ ākiñcanyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ nirodhasamāpattiṁ ca samāpadyate| nirodhasamāpattervyutthito naivasaṁjñānasaṁjñāyatanaṁ samāpadyate| tata ākiñcanyāyatanaṁ vijñānānantyāyatanaṁ ākāśānantyāyatanaṁ caturthaṁ dhyānaṁ tṛtīyaṁ dvitīyaṁ prathamaṁ dhyānaṁ samāpadyata" iti|
avaskandakasamādhiḥ| tadyathā-"prathamaṁ dhyānaṁ samāpadyate dvitīyaṁ tṛtīyaṁ caturtham| ākāśānantyāyatanaṁ vijñānānantyāyatanaṁ ākiñcanyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ nirodhasamāpattiṁ ca| tato vyutthāya prathamaṁ dhyānam| tato nirodham| tato dvitiyaṁ dhyānam| tato nirodham| tatastṛtīyaṁ dhyānam| tato nirodham| tataścaturtha dhyānam| tato nirodham| tata ākāśānantyāyatanam| tato nirodham| tato vijñānānantyāyatanam| tato nirodham| tata ākiñcanyāyatanam| tato nirodham| naivasaṁjñānāsaṁjñāyatanam| tato nirodham| tato'samāhitacitte patati| tato nirodhaṁ samāpadyate| tato'samāhite citte tiṣṭhati| tato naivasaṁjñānāsaṁjñāyatanam| tato'samāhite| tata ākiñcanyāyatanam| tato'samāhite| tato vijñānānantyāyatanam| tato'samāhite| tata ākāśānantyāyatanam| tato'samāhite| tataścaturthaṁ dhyānam| tato'samāhite| tatastṛtīyam| tato'samāhite| tato dvitīyam| tato'samāhite| tataḥ prathamam| tato'samāhite citte tiṣṭhati" iti|
tatra prathamāyāṁ gatau nava sthānāni| dvitīyāyāṁ saptadaśa| āgamane'ṣṭādaśa| atra śāstram-
[148] samādhiṁ [sa] samāpadyaḥ tataḥ siṁhavijṛmbhitam|
anulomaṁ vilomaṁ ca pratītyotpādamīkṣate||5-23||
[149] kāmāptamavadhīkṛtya vijñānamasamāhitam|
sanirodhāḥ samāpattīrgatvā''gamya na va dvidhā||5-24||
[150] ekadvitricatuṣpañcapaṭsaptāṣṭavyatikramāt|
avaskandasamāpattirānirodhamatulyagā||5-25||
siṁhavijṛmbhito yathā sūtrameva| avaskandastu gahanam| tena tasya lakṣaṇamāha| 'avaskandasamāpattiḥ' bhavati| kathamityāha| 'nava samāpattīrdvidhā gatvā' paścād 'āgamya'| ādau kathaṁ gatvetyata āha 'ānirodham' iti| nirodhasamāpattimante kṛtvā| itarā aṣṭau krameṇa prāgityarthaḥ| punaḥ kathaṁ gatvetyata āha 'ekadvitricatuṣpañcaṣaṭsaptāṣṭavyatikramāt'| 'sanirodhāḥ' kṛtvā| kāḥ ? itarā aṣṭau 'samāpattīḥ'| kāmāvacaraṁ ca 'asamāhitaṁ' cittaṁ 'avadhīkṛtya'| ante gantavyaṁ kṛtvetyarthaḥ| paścāt kathamāgatyetyata āha 'atulyagā' iti| atulyagā satī| asamāhitādasamāhitaḥ| samāhitācca samāhitamagacchantītyarthaḥ| ihāpi 'kāmāptamavadhīkṛtya vijñānamasamāhitaṁ' iti sambadhyate| teneyasamāhitāccittātprabhṛtyāgacchati| antepyasamāhita eva citte gatvā tiṣṭhati| iti mūrdhābhisamaye bhāvanāmārgaḥ||
sarvāṇi copāyakauśalyāni paripūriṁ gacchantītyuktam| kathaṁ ca teṣāṁ bhāvanāparipūribhavet| yadi bhāvanāheyāścatvāro vikalpanavakāḥ kṣīyeran| teṣāṁ ca pratipakṣā eva mahatyorbhagavatyoḥ paṭhyante| te tu sāmarthyādgamyante| vayamapi tameva pāṭhamabhisaṁkṣipya tān vakṣyāmaḥ| tatrādyaṁ vikalpanavakamadhikṛtya śāstram-
[151] saṁkṣepe vistare buddhaiḥ sānāthyenāparigrahe|
traikālike guṇābhāve śreyasastrividhe pathi||5-26||
[152] eko grāhyavikalpo'yaṁ prayogākāragocaraḥ|
'ekaḥ' iti prathamaḥ| 'prayogākāragocaraḥ' iti prajñāpāramitāprayogaviśeṣaḥ viṣayaḥ| 'vistare' 'saṁkṣepe' ceti paṭhitavyam| vṛttānurodhāt tvanyathā paṭhitam| vistare sammoho vistaravikalpaḥ| tasya pratipakṣaḥ| bahuṣu sthāneṣu bodhisattvena śikṣitavyaṁ dānādiṣu yāvadvaleṣu vaiśāradyeṣviti||
saṁkṣepe sammohaḥ saṁkṣepavikalpaḥ| tasya pratipakṣaḥ na ca kvacan śikṣitavyamiti| bahunāmapi teṣāṁ na ca kvacaneti śūnyataikarasatvāt| sambuddhaiḥ'sānāthyena' yaḥ parigrahaḥ| tadabhāve vikalpaḥ kalpanā| tasya pratipakṣaḥ| yaḥ prajñāpāramitāyāṁ śikṣitvā dānapāramitāṁ yāvatsarvākārajñatāmanuprāpsyati| tenaivaṁ jñātavyaṁ-daśadiksarvabuddhaiḥ sānāthyenāhaṁ parigṛhītaḥ svasyāṁ mātari teṣāṁ kṛtajñatayeti||
'guṇābhāvo' 'nuśaṁsābhāvaḥ| prayogadarśanabhāvānākālabhāvitatvāt 'traikālikaḥ'| tasmiṁstrayo vikalpāstrisraḥ kalpanāḥ| teṣāṁ pratipakṣāḥ| anuśaṁsān vistareṇoktvā yathāha-'itīme'nuśaṁsāḥ prajñāpāramitāyāṁ carataḥ prajñāpāramitāmabhinirharataḥ prajñāpāramitāṁ bhāvayataḥ|" iti yathākramaṁ prayogadarśanabhāvanāmārgakālikaguṇābhāve trayo vikalpāḥ|
'śreyasaḥ pathi' iti nirvāṇamārge| prayogādibhedāt trividhā sammohāstrayo vikalpāḥ| teṣāṁ pratipakṣā yathākramaṁ-"rūpavedanādīnāṁ śāntavaśikatucchāsārakatayā tasyāṁ caritavyam| ākāśaśūnyatābhinirhāratayā'bhinirhartavyā| ākāśaśūnyatā bhāvanayeyaṁ bhāvayitavyā" iti| iti trayaḥ prayogādibodhimārgasaṁmohavikalpāḥ||
ityukto navavidhaḥ prathamo grāhyavikalpaḥ||
dvitīyaṁ vikalpanavakamadhikṛtya śāstram-
dvitīyaścittacaittānāṁ pravṛttiviṣayo mataḥ||5-27||
[153] anutpādastu cittasya bodhimaṇḍāmanaskriyā|
hīnayānamanaskārau sambodheramanaskṛtiḥ||5-28||
[154] bhāvane'bhāvane caiva tadviparyaya eva ca|
ayathārthaśca vijñeyo vikalpo bhāvanāpathe||5-29||
dvitīyo grāhyavikalpaścittacaittānāṁ yā pravṛttistadviṣayaḥ| kiyacciraṁ carannasyāṁ cīrṇo bhavatīti praśnaḥ| uttaram| prathamacittotpādamupādāyeti cittotpādavikalpaḥ||
yāvabdodhimaṇḍala manasikaroti| kathamiyaṁ caritavyā'bhinirhartavyā bhāvayitavyeti| ābodhimaṇḍā manasikāravikalpaḥ||
hīnayānamanasikārāṇāṁ cāvakāśaṁ na dadātīti hīnayānayormanasikāravikalpau||
sarvākārajñatā mānasikārāvipraṇāśa eva cāsyāṁ caryā| tathā caritavyaṁ yathā cittacaitasikā na pravartanta iti saṁbodhyamanasikāravikalpaḥ||
kiṁ bhāvayan sarvākārajñatāmanuprāpsyati neti bhāvanāvikalpaḥ||
abhāvayaṁstāmanuprāpsyati neti [a]bhāvanāvikalpaḥ||
neti bhāvayannābhāvayannanuprāpsyati| neti naiva bhāvanānābhāvanāvikalpaḥ||
tatkathaṁ tāmanuprāpsyati yathā tathatā bhūtakoṭīrdharmadhāturityayathātvavikalpaḥ||
iti dvitīyo grāhyavikalpaḥ||
tṛtīyaṁ vikalpanavakamadhikṛtya śāstram-
[155] grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ|
dharmaprajñaptyaśūnyatve śaktipravicayātmakaḥ||5-30||
[156] kṛtena vastuno yānatritaye ca sa kīrtitaḥ|
dakṣiṇāyā aśuddhau ca caryāyāśca vikopane||5-31||
aprajñapanīyāḥ sattvāḥ anupalambhāditi sattvaprajñaptivikalpaḥ||
aprajñapanīyāḥ sarvadharmā iti dharmaprajñaptivikalpaḥ||
alakṣaṇaśūnyān sarvadharmān paśyatītyaśūnyatvavikalpaḥ||
dharmāśca dharmānupalambhaśca yaścābhyāṁ carati sopi nopalabhyata iti śaktivikalpaḥ||
dharmāṇāṁ pravicayaḥ kartavyaḥ| sa cānupalambhayogeneti pravicayātmako vikalpaḥ||
na ca vastunaḥ kṛte so'syāṁ carati| yato'kṛtāvikṛtānabhisaṁskṛtā sarvadharmā iti vastūddeśavikalpaḥ||
yadyapyakṛtāvikṛtānabhisaṁskṛtāḥ sarvadharmāstathāpi yathā kaścittathāgatanirmito'bhisaṁbudhya dharmacakraṁ pravartya tribhiryānaiḥ sattvān parimocayati lokavyavahāreṇa na paramārthena tathaiva ca tathāgatopīti yānatrayavikalpaḥ||
yadyapi tathāgato nirmitānna viśiṣyate tathāpi dakṣiṇā'pariśuddhiḥ| yathā hi tathāgate pratiṣṭhāpitā dakṣiṇā ānirupadhiśeṣānnirvāṇānna kṣīyate tathāḥ nirmitepi| tathā tathāgatāyākāśe puṣpāṇi kṣipatastathā namo buddhāyeti bruvato manasi kurvato vā saṁjñāṁ ca pramāṇīkṛtya yā hi dharmatā tathāgatasya saiva vinirmitasyāpīti dakṣiṇā'pariśuddhivikalpaḥ||
caryā pāramitādiḥ| tasyā vikopanaṁ bhedanam| kutaḥ ? dharmatātaḥ| dānapāramitāyā yāvat prajñāpāramitāyā vā| evaṁ yāvatsarvadharmāṇāṁ dharmateti| kathaṁ tarhi bhagavatā dharmā vikopitāḥ ? nāmanirmitā hi te dharmā nirdiṣṭā dharmāṇāṁ sūcanāya| kathaṁ paro'vatarediti| na tu dharmāṇāṁ dharmatā vikopiteti caryāvikopanavikalpaḥ||
caturthaṁ vikalpanavakamadhikṛtya śāstram
[157] sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ|
bhāvanāmārgasambaddho vipakṣastadvighātataḥ||5-32||
[158] sarvajñatānāṁ tisṛṇāṁ yathāsvaṁ trividhā'bṛttau|
śāntimārge tathatādisamprayogaviyogayoḥ||5-33||
[159] asamatve ca duḥkhādau kleśānāṁ prakṛtāvapi|
dvayābhāve ca sammohe vikalpaḥ paścimo mataḥ||5-34||
yairākārairliṅgairnimittairdharmāḥ sūcyante tāni tathāgatenānubuddhāni| tenocyate tathāgatasya sarvākārajñateti sarvākārajñatāsammohavikalpaḥ||
yau ca śrāvakapratyekabuddhamārgau ye ca bodhimārgāste sarve bodhisattvena paripūrayitavyāḥ| taiśca mārgakaraṇīyaṁ kartavyam| na ca bhūtakoṭiḥ sākṣātkartavyā'paripūrya praṇidhānamaparimucya sattvānapariśodhya buddhakṣetraṁ tenocyate bodhisattvasya mārgajñateti mārgajñatāsammohavikalpaḥ||
etāvadeva sarvaṁ yadādhyātmikabāhyā dharmāḥ| te ca śrāvakapratyekabuddhānāṁ sarvajñateti sarvajñatāsammohavikalpaḥ||
sarvadharmāṇāṁ pāraṁ nirvāṇaṁ gatā sarvārthā vā gatā'nayeti prajñāpāramitā| sarvadharmāṇāṁ vā pāraṁ paramo'rtho'bhinnaṁ tattvaṁ so'syāṁ tathāgatairduṣṭaḥ| api cāsyāṁ tathatā bhūtakoṭirdharmadhāturantargatastenocyate prajñāpāramiteti śāntimārgasammohavikalpaḥ||
neyaṁ tathatādibhiḥ saṁyuktā na visaṁyuktā| tathāhīyamarūpā'nidarśanā'pratighā, ekalakṣaṇā yadutālakṣaṇātvāditi tathatādisaṁyogaviyogavikalpaḥ||
neyaṁ kaiścidācchettuṁ(?) śakyate| tasmādasādhāraṇīkṛtya samatvasammohavikalpaḥ||
asyāṁ caratā duḥkhasamudayanirodhamārgādyartheṣu caritavyamiti duḥkhādisammohavikalpaḥ||
rāgādayo nārtho nānartha iti prakṛtisammohavikalpaḥ||
yathā na dvayo nādvayo dharma upalabhyate tathā nadvayaṁ nādvayaṁ dharmamanuprāpnotīti dvayābhāvasammohavikalpaḥ||
ityuktāḥ ṣaṭtriṁśabhdāvanāheyāḥ vikalpāḥ||
evaṁ tāvabhdavatu doṣāṇāṁ kṣayo guṇānāṁ punaḥ kathamudaya ityata āha-
[160] āsāṁ kṣaye satītīnāṁ cirāyocchvasitā iva|
sarvākārajagatsaukhyasādhanā guṇasampadaḥ||5-35||
[161] sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam|
bhajante taṁ mahāsattvaṁ mahodadhimivāpagāḥ||5-36||
prakṛtisiddhā guṇāḥ kevalamākrāntā [a]guṇairāśān cireṇa| doṣakṣayāt praśatā (? prakaṭā ?) i(e)va taṁ bodhisattvaṁ bhajante sarvadoṣaprahāṇaśālinam| 'abhisāraḥ' saṁdohaḥ| śeṣaṁ gatārtham||
tasyetyādi vivarjayiṣyatīni yāvat| iti bhāvanāmārgasyānuśaṁsaḥ||
ānantaryasamādhirvaktavyaḥ| tamadhikṛtya śāstram-
[162] trisāhasrajanaṁ śiṣyakhaḍgādhigasampadi|
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ||5-37||
[163] kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ|
ānantaryasamādhiḥ sa sarvākārajñatā ca tat||5-38||
antarayituṁ śakto'ntaryaḥ| na tathā anantaryaḥ svārtha'ṇ| ānantaryaḥ samādhiḥ sa uktaḥ sūtre| kathamānantaryaḥ ? yathā 'buddhatvāpteranantaraḥ'| avyavahitau hetuḥ kathamuktaḥ ? 'puṇyabahutvena'| tadapi kathamuktam ? śubhaṁ puṇyaṁ tadevopamā| tāṁ kṛtvā| kathaṁ tacchubham ? trisāhasrajanaṁ trisāhasralokadhātavīryā(yā)n sattvān 'pratiṣṭhāpya'| kva ? 'śiṣyakhaḍgādhigamasampadi bodhisattvaniyāme ca| ' śiṣyāḥ śrāvakāḥ khaḍgāḥ pratyekabuddhāsteṣām| arthādgamyate bodhisattvasya ca prāṅniyāmāvakrānteradhigamasampattau bodhisattvaniyāme ca| kva punarevamuktaṁ puṇyabahutvam ? mahatyorbhagavatyo| asyāṁ kathamuktam ? aupalambhikabodhisattvoyāṁ (ttvasya) gaṁgānadīvālukopamakalpakṛtāddānamayātpuṇyādenaṁ samādhimantaśo'cchaṭāsaṁghātamātramapi samāpadyamānasya bahutarapuṇyatvena| etatkārikāyāṁ kathamuktam ? vināpi tena cārthagateścakārasyānuktasamuccayārthatvāt| 'sarvākārajñatā ca tat' iti| tacca buddhatvaṁ sarvākārajñatālakṣaṇam||
[164] ālambanamabhāvosyāḥ (sya) smṛtiścādhipatirmataḥ|
ākāraḥ śāntatā cā [tra]
ānantaryasamādheḥ 'ālambanamabhāvaḥ' sarvadharmāṇāṁ smṛtiradhipatipratyayaḥ| 'ākāraḥ śāntatā' sarvadharmākārāstagamaḥ| 'atra' sarvākārajñatāyām-
jalpājalpipravādinām||5-39||
vādināṁ jalpaiśca jalpaiśca prahṛtya yuddhaṁ vṛttaṁ 'jalpājalpi'| yathā daṇḍādaṇḍi| ataḥ sūtram| sarvopāyakauśalyāni parigrahītukāmenetyādi| upeyata ityupāyaḥ sarvākārajñatā| tasmiṁ kauśalyāni vipratipattīnāmapohanāni| tāni labdhukāmena prajñāpāramitāyāmiti| ānantaryasamādhilakṣaṇāyām| caritavyaṁ prayogato nirhārataśca| nirhṛtya bhāvayitavyā| bhāvitāyāṁ tasyāmanantarameva sarvākārajñatālābhe sarvavipratipattīnāṁ kṣayāditi bhāvaḥ| abhinirharatīti yathālambanaṁ yathādhipati yathākāraṁ ca saṁmukhīkaroti| abhinirhartavyā iti svarasavāhinaḥ kartavyāḥ| atyayeneti| atyayo'vadhiḥ| abhavyaścetyādinā tathāgatasamanvāhṛtasyānuśaṁsamāha nantvānantaryasamādhisamāpannasya| na hi tasya bhūyo durgatiḥ sugatirvā| anantarameva bodhiprāptaiḥ| śeṣaṁ sugamamāparivartasamāpteḥ|
vipratipattīradhikṛtya śāstram-
[165] ālambanopapattau ca tatsvabhāvāvadhāraṇe|
sarvākārajñatājñāne paramārthe sasaṁvṛtau||5-40||
[166] prayoge triṣu ratneṣu sopāye samaye muneḥ|
viparyāse samārge ca pratipakṣavipakṣayoḥ||5-41||
[167] lakṣaṇe bhāvanāyāṁ ca matā vipratipattayaḥ|
sarvākārajñatādhārāḥ ṣoḍhā daśa ca vādinām||5-42||
'ṣoḍhā daśa' ceti ṣaṭdaśa ca ṣoḍaśetyarthaḥ| kutaḥ ṣoḍaśa ? yatastāḥ ṣoḍaśasvartheṣu ālambanopapattyādiṣu| kathaṁ tarhi 'sarvākārajñatādhārāḥ' ālambanādistāsāṁ viṣayaḥ ? viṣayasambandhāttu sarvākārajñatāyāṁ viṣayatvopacāraḥ| tadyathā rājaputre'parāddho rājanyaparāddho bhavati| vipratipattayopi prāyeṇa pratipakṣapāṭhādunnetavyāḥ|
tatrādyā vipratipattiḥ| yadi sarvākārajñatāyā abhāva ālambanaṁ sa tarhi katamaḥ ? yadi dharmāṇāṁ parikalpitaḥ svabhāvastadevaṁ bhrāntiḥ syādvālavijñānavat| atha paratantraḥ sa kathamabhāvaḥ ? atra parihāraḥ| yasya svabhāvo nāsti so'bhāvaḥ| nāsti sāṁyogikaḥ svabhāvo dharmāṇāṁ svayamabhāvāt| api ca tathatā svabhāvo dharmāṇāṁ sā cābhāva ityālambanopapattau vipratipattiḥ||
yadyabhāvāḥ sarvadharmāḥ kenopāyakauśalyenādikarmiko dānādiṣu carati ? deyadāyakadānādīnāmabhāvasvabhāvāvadhāraṇameva tasyopāyakauśalyamiti tatsvabhāvāvadhāraṇe vipratipattiḥ||
dṛṣṭasatyasya tarhi kimupāyakauśalyam ? sa āryeṇa cakṣuṣā dharmān vyavalokayan bhāvamapi paratantraṁ svabhāvaṁ nopalabhate| saṁyogikena svabhāvena parikalpitena vā tasyāpyabhāvāt| kiṁ punarabhāvaṁ parikalpitaṁ svabhāvaṁ, tasyātyantamasattvāt| sa dānādau caran deyadāyakadānādīn pratyekamabhāva iti saṁjānīte| bhāvābhāvānupalambhe kathamabhāvaṁ saṁjānīte ? saṁvṛtyā na tu paramārthena| iha dānādayaḥ sarve mārgaprakārāḥ sarvākārāḥ| teṣu jñātā(to) bhāvābhāvānupalambhaḥ| tato jñānaṁ koṭiṣvabhāvasaṁjñeti sarvākārajñatājñāne vipratipattiḥ||
yā saṁvṛtiḥ sa eva paramārthaḥ| eta ekaiva tayostathatā| api tu skandheṣu bhāvasaṁjñināṁ tatparihārārthamabhāva iti saṁvṛtyā nirdiśyate'bhāvasaṁjñināṁ bhāva iti| paramārthato na bhāva upalabhyate nāpyabhāva iti satyadvaye vipratipattiḥ||
prayogaścaryā| kathaṁ caryā ? śūnyāḥ sarvadharmā iti| sarvāsu ca śūnyatāsu dānādau ca sarva trakoṭitrayānupalambheneti prayoge vipratipattiḥ||
buddha iti karmaṇi niṣṭhā| tato jñātaḥ sarvo buddhaḥ syāt| atha buddhavāniti buddhaḥ kena kartari ktaḥ ? sarvaśca cetano buddhaḥ syāt| atrottaram| bhūtārtha iti buddhaḥ| bhūtā nya(ya)sya dharmā abhisaṁbuddhā iti vā| bhūto asyārthaḥ pratividdha iti vā| abhisaṁbuddhā yathāvat sarvadharmā asyeti vā| caturṣvapi pakṣeṣu bahuvrīhau kṛte nairuktavidhiḥ kartavyaḥ| bhūtārtha ityartho jñeyaḥ| tatsambandhādvodhaḥ| samāsārthaḥ-bhūtamevārtho yasya bodhasya sa buddhaḥ| anyeṣāmavaśyaṁ kvacidbhrānteḥ| bhūtārthaḥ kathaṁ buddhaḥ ? bhūtasya bubhdāvo arthasya sattvaṁ iti bhāvaḥ| bhūtā asya dharmā abhisambuddhā iti bhūtāḥ| bhūtairarthaiḥ puruṣasya sambandho jñānakṛta eva| iha tu prakarṣagaterabhisambodhaḥ kṛta iti pradarśanārthamabhisambuddhagrahaṇam| asyeti samāsārthaḥ| samāsastu dvayoreva padayoḥ| tatra bhutaśabdasya bubhdāvo dhramasya dvitīyākṣaralopaḥ| bhūto'syārthaḥ pratividdha iti| pratividdhaḥ pratyakṣārthaḥ| tripado bahuvrīhiḥ| ddhaśabdātpūrvasya śabdasya curādeśaḥ| abhisambuddhā yathāvatsarvadharmā asyeti| matibuddhipūjārthebhyaśceti vartamāne ktaḥ| ktasya ca vartamāna iti kartari ṣaṣṭhi| atrādyasya padasya buśabdaḥ| atha dvitīyasya takāraḥ| tṛtīyasya dhaśabda iti buddharatne vipratipattiḥ||
atha dharmaratnaṁ katamat ? bodhiḥ| sarvadharmotkṛṣṭatvāt| tatra yadi dharmatā dharmātpṛthageva gaṇyate, 'dvayamidaṁ dharmadharmatāsaṁgrahāt' iti vacanāt, tadā tāthāgataṁ jñānaṁ bodhiḥ| iṇajādibhya iti budherbhāva iṇa| atha dharmatāpi dharmādharmaprakṛtitvāt| tadāsyaiva dharmaratnaṁ bhūtakoṭitvāt tattvaśikharatvādityarthaḥ| tadā ca karmaṇi budheriṇa| ubhayathāpi buddhistāthāgate jñāne pravartate prakarṣagateḥ| tatra dharmatāpakṣamadhikṛtyāha| "bodhiḥ śūnyatā tathatā bhūtakoṭirdharmatā dharmadhātuḥ" iti| tatra śūnyatā lakṣaṇataḥ| tathatā nirvikāratvāt| bhūtakoṭistattvaśikharatvāt| dharmatā dharmaprakṛtitvāt| dharmadhāturāryadharmāṇāṁ hetutvāt| punarāha| "nāmadheyamātrametat bodhiriti" iti| itiśabdo bhinnakramaḥ| nāmadheyamātrametaditi yo'rthaḥ so'rtho bodhirityarthaḥ| nāmadheyānāmarthaśūnyatā bodhiriti yāvat| punarāha| "abhedārtho bodhyarthaḥ" iti| sarvajñajñānatathatāmātraprakhyānāt| jñānapakṣamadhikṛtyāha| "bodhistathatā'vitathatā'nanyatathatā'nanyathābhāvo bodheḥ" iti| tatra bodhestathateti bodhasya tathatā| tathaiva bodharūpeṇaiva bhāvo nālīkena rūpeṇa| avitathatetyabhrāntatā| ananyatathateti bodhādanyo'līkastasya tathatā bodharūpatā| asatā tena rūpeṇa bodhasyaiva prakhyānāt| tadviraho'nanyatathatā| ananyathībhāva iti| bodhasya prakṛtiḥ svenātmanā prakāśaḥ| tasyānyathībhāvo'līkenātmanā prakāśaḥ| tadviraho'nanyathībhāvaḥ| sarvavibhramaviveko jñānasya bodhirityarthaḥ| punarāha| "nāmanimittamātrametadvodhiriti" iti| itiśabdo bhinnakramaḥ| nāmanimittamātrametaditi yo bodhaḥ sā bodhirityarthaḥ| prayoga eṣa bodherbodhiṁ sūcayati| na tvayaṁ bodhiravikalpatvāttasyāḥ| tatra nāmetyarūpiṇaḥ skandhāḥ| teṣāmalīko'rthasadṛśa ākāro nimittam| punarāha| "buddhānāṁ bodhastasmadvodhiḥ" iti| prakarṣagateriti bhāvaḥ| punarāha "buddhairabhisambuddhā tasmādvodhiḥ" iti| arthaḥ pradhānamasminvacane na śabdaḥ| buddhānāmadhigatastasmādvodhirityarthaḥ| ṣaṣṭhīsamāse kṛte pūrvapadasya bobhāvaḥ| uttarapadasya dhiśabdaḥ śeṣaḥ| umāśabdavanniyoga iti dharmaratne vipratipattiḥ||
saṁhatatvāt saṁghaḥ| abhedyo'cchedya ityarthaḥ| kasmādabhedyaḥ| kena vā| samyaksambodherabhedyaḥ| sadevakena samārakena lokena hīnabodherāhārakairdharmairakuśalaiśceti saṁgharatne vipratipattiḥ||
'sopāye samaye muneḥ iti kārikāpāṭhe upāyakauśalamupāya uktaḥ| viṣayeṇa viṣayiṇo nirdeśāt| abhisamayaḥ samayaḥ ityuktaḥ| ayo bodhaḥ| sa(saṁ)śabdaḥ saṁmukhārthaḥ| mithyājñānamajñānameveti bhāvaḥ| muneriti bhāvapradhānam| buddhatvasyetyarthaḥ| upāyakauśalyaṁ bodherabhisamayaṁ ceti samudāyārthaḥ| "avirahitasarvajñatācitto dānādiṣu carati koṭītrayānupalambhena| na ca dānādīnāṁ vipākamātmani spṛhayati| kintu sarvasattvaparimocanāya samyaksambodhau pariṇāmayati" ityādikamupāyakauśalyaṁ vistareṇetyupāyakauśalye vipratipattiḥ||
astyabhisamayo niḥprapañcetyatra na bhāvo nābhāva ityabhisamaye vipratipattiḥ||
sūtre prapañcaśabdaḥ paṭhyate| śāstre viparyāsaśabdaḥ| ubhayorekārthatvāt| rūpaṁ nityamanityaṁ rūpaṁ sukhaṁ duḥkhaṁ rūpamātmānātmetyādayo viparyāsasyātibahavaḥ| saṁkṣepato yāvānvikalpaḥ sa sarvaḥ prapañcaḥ| aprapañcānna prapañcayatīti pratipakṣaḥ| aprapañco dharmadhāturnirvikalpatvāt| tanna prapañcayatīti na vikalpayatīti viparyāse vipratipattiḥ||
iha bodhisattvena durgatimārgā jñātavyāḥ sahetuphalaistebhyaśca sattvā nivārayitavyāḥ| evaṁ narakinannaragaruḍagandharvādimārgāḥ| evaṁ cāturmahārājikānāṁ trāyastriṁśānāṁ yāvannaivasaṁjñānāsaṁjñāyatanānām| evaṁ śrotaāpannamārgo yāvadarhanmārgaḥ pratyekabuddhamārgo bodhisattvamārgo buddhamārgaśca jñātavyaḥ sahetuḥ saphalaḥ| ye ca yasmin pale vyavasthāpanīyāstāṁsteṣu vyavasthāpayati yāvabudddhatve| svayaṁ tu hīnayānabhūmīḥ sarvā (rva ?) jñānena cātikramya bodhisattvayānamavakrāmatīti mārge vipratipattiḥ||
iha sarva evāryapudgalāḥ kleśopakleśaiḥ kāmarūpārūpyadhātubhirbodhipakṣaiḥ pāramitādibhistatphalaiśca sarvāryadharmerna saṁyuktvā na visaṁyuktvā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇāḥ| ya evaṁ na jānanti tān prati saṁvṛsyā nirdiśyate bodhipakṣā dharmā bodherāhārakā bodhyāvaraṇānāmapahārakā iti vipakṣapratipakṣayorvipratipattiḥ||
vistareṇa bhagavatā dharmāṇāṁ lakṣaṇaṁ deśitaṁ sattvānāmavatāraṇāya saṁvṛtyā paramārthatastena lakṣaṇe śikṣitavyaṁ nālakṣaṇe| yataḥ sthita evaiṣa nityaṁ lakṣaṇadhāturiti lakṣaṇe vipratipattiḥ||
yadyalakṣaṇāḥ pāramitādayo dharmāḥ kathamalakṣaṇānāṁ teṣāṁ bhāvanā bhavati ? "nāsti subhūte'bhāvasvabhāveṣu dharmeṣu bhāvasaṁjñinaḥ prajñāpāramitā bhāvanāviparyāsāt| api tu sarvāsāṁ dharmasaṁjñānāṁ bhāvanāvibhāvane prajñāpāramitā| evaṁ yāvannāsti bhāvasaṁjñino dānapāramitā bhāvanā| eṣohamasmai idaṁ dadāmītyevaṁ saṁjñinaḥ|" evaṁ bodhipakṣādiṣu vaktavyam| dṛṣṭasatyāstu dharmāṇāṁ kevalamabhāvasvabhāvatāṁ bhāvayanti na bhāvasaṁjñayā nānyabhāvasaṁjñayā| saṁjñā hi prapañcaḥ prajñāpāramitā tu niḥprapañceti bhāvanāyāṁ vipratipattiḥ|
avakīrṇakusumanāmāno bodhisattvā iha parivarte bodhau vyākṛtāḥ| atastairupalakṣitaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmaṣṭaviṁśatitamaḥ parivartaḥ||
XXIX
anugamaparivarto nāmaikonatriṁśattamaḥ|
anupūrvābhisamaya idānīṁ vaktavyaḥ| tamadhikṛtya śāstram-
[168] dānena prajñayā yāvadbuddhādau smṛtibhiśca sā|
dharmābhāvasvabhāvenetyanupūrvakriyā matā||6-1||
'anupūrvikriyā' anupūrvaśikṣā anupūrvapratipadyā pūrvamuddiṣṭā saṁprati nirdeṣṭavyā| sā 'matā' iṣṭā| kathamityāha| dānenetyādi| 'dānena' iti dānapāramitayā| 'prajñayā yāvad' iti prajñāpāramitayā| yāvadgrahaṇācchīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā ca| 'buddhādau smṛtibhiśca' iti buddhādiviṣayābhiranusmṛtibhiḥ| cakāro bhinnakramaḥ| 'dharmābhāvasvabhāvena' ceti bhāvapradhāno nirdeśaḥ| dharmāṇāmabhāvasvabhāvatvena cetyarthaḥ| 'iti' evaṁ 'sā matā'|
ataḥ sūtraṁ punaraparamityādi| evamiti vakṣyamāṇena vākyatrayeṇa| prajñāpāramitetyunupūrvakriyā| anugantavyeti veditavyā| kathamityāha| sarvadharmāsaṅgataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyā| sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| tatrādau sarvadharmāḥ ṣaṭpāramitāḥ| tāsāmeva bodhimārgatvāt| dharmaśabdasya ceha mārgavācitvāt| sarvadharmāṇāmasaṅgatā niḥsaṅgatā nirvighnatā| bodhisattvairanukramakaraṇīyeṣu prathamacittotpādādiṣu sattvaparimocanānteṣu tayā(thā ?)sā'nugantavyā| tadyathā- "prathamacittotpādamupādāya dānapāramitāyāṁ carannātmanā ca dānaṁ dadāti parāṁśca dānapāramitāyāṁ pratiṣṭhāpayati dānasya ca varṇa bhāṣate| ye cānye dānapāramitāyāṁ caranti teṣāṁ ca varṇavādī bhavati samanujñaḥ| sa tena dānena mahāntaṁ bhogaskandha pratilabhya dānaṁ dadāti vigatamatsareṇa cittena annaṁ pānaṁ vastraṁ vilepanaṁ śayanamupāśrayamanyadvā pariṣkāropakaraṇaṁ dadāti tadarthinām| sa tena dānena sattvān śīle samādhau prajñāyāṁ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati| sa taireva śīlādiskandhaiḥ samanvāgataḥ śrāvakādibhūmimatikrāmati bodhisattvāniyāmamavakrāmati buddhakṣetraṁ pariśodhayati sattvān paripācayati sarvākārajñatāmanuprāpnoti dharmacakraṁ pravartayati| sattvāṁstriṣu yāneṣu pratiṣṭhāpya saṁsārātpratimocayati| evaṁ khalu dānenānupūrvakriyā| tāṁ ca sarvānnopalabhate| tathā hyasyāḥ svabhāvo nāsti| yasya ca svabhāvo nāsti so'bhāva iti dānapāramitayā'nupūrvakriyā| evaṁ śīlādibhirapi" iti ṣaḍbhiḥ pāramitābhiḥ ṣaḍanupūrvakriyāḥ||
sarvadharmāsambhedataḥ prajñāpāramitā'nugantavyeti| sarvadharmāḥ ṣaḍanusmṛtayaḥ| tāḥ kathaṁ dharmāḥ ? cittadhāraṇāt| api ca puṇyamapi loke dharma ucyate| tāśca bhāvanāmayaṁ puṇyam| sarvadharmāṇāmasaṁbhedato'bhinnatā samatā| abhāvasvabhāvatvāt| tayā'nugantavyeti pūrvavat| tathāhi-"bodhisattvaḥ prathamacittotpādamupādāya sarvākārajñatāpratisaṁyuktairmanasikārairabhāvasvabhāvānsarvadharmānadhimucya ṣaḍanusmṛtīrbhāvayati| tāḥ svayaṁ ca bhāvayati parāṁśca tāsu pratiṣṭhāpayati tāsāṁ ca varṇa bhāṣate| ye cānye tāsu caranti teṣāṁ varṇavādi bhavati samanujñaḥ| sa tāstathā bhāvayannabhāvasvabhāvayogena saptatriṁśataṁ(taḥ) bodhipakṣān yāvatsarvākārajñatāṁ paripurayati| so'bhāvasvabhāvenaiva sarvadharmānabhisaṁbudhya dharmacakraṁ pravartya yāvatsarvasattvān parimocayati| tatra buddhaṁ bhagavantaṁ na rūpādiskandhairna lakṣaṇānuvyañjanairna śīlādiskandhairna daśabalavaiśāradyapratisaṁvibhdirna mahākaruṇayā na mahāmaitryā nāṣṭādaśabhirāveṇikairnāpi pratītyasamutpādato mānasikaroti| tatkutaḥ ? abhāvasvabhāvatvātteṣāmityanusmṛtiramanasikāro buddhānusmṛtiḥ|
sa prajñāpāramitāyāṁ caranna kuśalā[ku]śalān dharmān manasikaroti| teṣāmabhāvasvabhāvatvādityamanasikāro dharmānusmṛtiḥ|
yosau bhagavataḥ srāvakasaṁghaścatvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ svabhāvastasya nāsti| yasya dharmasya svabhāvo nāsti so'bhāva ityamanasikāro saṁghānusmṛtiḥ|
tena prajñāpāramitāyāṁ caratā'khaṇḍe'cchidre'kalmāṣe'parāmṛṣṭe bhujiṣye vijñapraśaste samādhisaṁvartanīye śīle sthitvā tacchīlamabhāvasvabhāvato manasikartavyamityamanasikāro śīlānusmṛtiḥ|
sa prajñāpāramitāyāṁ carannāmiṣaṁ vā aṅgapratyaṅgāni vā tyajan sarvaṁ tadabhāvasvabhāvato manasikarotītyamanasikāro yo(tyā)gānusmṛtiḥ|
ye te devāḥ śrotaāpannāścāturmahārājakāyikeṣu yāvatparanirmitavaśavartiṣu deveṣūpapannāste sarve'bhāvasvabhāvā ityanusmṛtiramanasikāro devatānusmṛtiḥ|"
iti ṣaḍbhiranusmṛtibhiḥ ṣaḍanupūrvakriyāḥ||
sarvadharmāsambhavataḥ prajñāpāramitā'nugantavyeti| svalakṣaṇadhāraṇāt dharmāḥ| skandhā dhātava āyatanāni bodhipakṣāḥ pāramitā yāvatsarvākārajñateti sarvadharmāḥ| teṣāmasaṁbhavata ityasaṁbhavajñānato'nupūrvakriyā veditavyā| asaṁbhavo'bhāvasvabhāvatā| tathā hi-"teṣāṁ nāsti svabhāvaḥ| yasya svabhāvo nāsti so'svabhāvaḥ| sa prajñāpāramitāyāṁ caran prathamacittotpādamupādāya sarvadharmāṇāmabhāvasvabhāvatāmadhimucya catvāri smṛtyupasthānāni catvāri samyakprahāṇāni yāvatsarvākārajñatāṁ bhāvayati| so'bhāvasvabhāvān sarvadharmānabhisaṁbudhya dharmacakraṁ pravartayati| tribhiśca yānaiḥ sattvān saṁsārātparimocayati" iti dharmāṇāmabhāvasvabhāvatayā trayodaśyānupūrvakriyāḥ||
ita ūrdhvaṁ codyāni svayamūhyāni parihārāstu vaktavyāḥ| yadyabhāvasvabhāvāḥ pāramitā bhāvyante tadā tabhdāvanā niṣphalā turagaviṣāṇabhāvanāvaditi codyam| parihāramāha| sarvadharmā nirvikārasamā itītyādi| nirvikāro dharmadhātustena samāḥ sarvadharmā nābhāvamātreṇa| dharmadhātuścālambyamāna āryadharmāṇāṁ heturbhavati| ata eva dharmadhāturitucyate| tatkuto vaiphalyam ?
nanu pratyātmavedya ātmā vijñaptiśca| ataḥ sati grāhake grāhyamapyastīti na yuktaḥ sarvadharmāṇāmabhāva iti codyam| parihāramāha| sarvadharmāṇāmamanātmavijñaptitaḥ prajñānubodhanata ityādi| anātmavijñaptita ityātmavilakṣaṇatvādanātmākāreṇa grāhyagrāhakavaidhuryādavijñaptyākāreṇa ca| prajñānubodhanata iti pramāṇena pratīteḥ| ātmā hi nityaikarūpo jñātā na ca skandhādaya ithambhūtāḥ| tasmādanātmatvena siddhāḥ| grāhyagrāhakavaidhuryācca| ata eva ca vijñaptyākāreṇāpi siddhāḥ| grāhakalakṣaṇatvāttasyāḥ| grāhakābhāvādgrāhyamapi nāstīti siddhaḥ sarvadharmāṇāmabhāvaḥ|
rūpādiśabdairyebhilapyante ta eva rūpādayaḥ| asti ca loke taisteṣāmabhilāpaḥ| śrotṝṇāṁ vyavahāraḥ saṁvādaśca| tatkuto'bhāvaḥ sarvadharmāṇāmiti codyam| parihāramāha| nāmamātreṇetyādinā| arthaśūnyaṁ nāma nāmamātram| tena te sarvadharmā abhilapyante| na hi buddhyākāra eṣāmartho bāhyatvena prati [ya]te, bāhye ca pravṛtteḥ| nāpi bāhya evārthaḥ, asatyapi bāhye śabdādarthagateḥ| buddhireva bāhyarūpeṇa śabdārtha iti cet| na caitasyā artho rūpaṁ, atyantabhedāt| abhede vā na visaṁvādaḥ syāt| buddhimantaścārthavantā bhaveyuḥ| tasmādarthābhāvānnāmamātreṇa vyavahāramātreṇābhilapyante| vyavahārastāvadastīti cedāha| vyavahāraścetyādi| na kvacidityarthābhāvat| na kutaściditi vācakābhāvāt| nāpi kaściditi na vāciko na ca kāyiko nāpi mānasaḥ| vācyavācakayorabhāvāt| sarvadharmā ityādinopasaṁhāraḥ| avyavahārā avyāhārā iti teṣu tayorabhāvāt| ata eva cāvyāhṛtāḥ|
nanu rūpādīnāṁ pramāṇavattvāt tacchūnyatā api pramāṇavatya iti tadālambanā prajñāpāramitā pramāṇavatī syāt| na ceṣyata iti codyam| parihāramāha| sarvadharmāṇāṁ apramāṇata iti| apramāṇatvāt| tathā hi sarvadharmāṇāṁ nāsti pramāṇamabhāvalakṣaṇatvāt| ākāśasyeva rūpābhāvalakṣaṇasya, tatastacchūnyatānāmapi nāsti pramāṇamavacchedakābhāvāt| tataḥ prajñāpāramitāyā apyālambanābhedāt|
yadi tarhi rūpādayo na santi kaitya(kimiti) nīlādayaḥ prakhyānti| dharmanimittānyetāni na dharmavastūni| ekānekasvabhāvavirahāt, aprakāśātmanaḥ prakāśāyogācca| dharmanimittāni tu dharmabhrāntīnāmākārāḥ| tā hi prakāśarūpatvāt prakāśamānāstairasabhdirapi rūpaiḥ prakhyānti| asatkhyātilakṣaṇatvāda bhrāntīnām| yadyeva, na siddhayati prajñāpāramitā| sā khalvabhrāntā sākārā tu buddhirbhrāntaiva| na ca nirākārā buddhiḥ svapnepyanubhūyata iti codyam| parihāramāha| sarvadharmānimittata ityādinā| sarvadharmeṣvānimittaṁ nimittāstamayājjñānasya nirābhāsatā nirākāratā| tataḥ prajñāpāramitā veditavyā| ākāraparivarjanādārūpyasamāpattivaditi bhāvaḥ|
nanvayaṁ vikalpanimittānāṁ parivarjanāddharmadhātoḥ samyaṅmanasikāro na punaḥ prajñāpāramiteti codyam| parihāramāha sarvadharmanirvedhata ityādi| nirvedhaśabdenātra prativedha uktaḥ| sarvadharmāṇāṁ pariniṣpannena rūpeṇa prativedho jñānasākṣātkriyā sa teṣāṁ nirvedhaḥ| tata iti tena lakṣaṇena prajñāpāramitā ityarthaḥ| pūrvatra hetau tṛtīyā| tadantāttam| tathā hi tasyaiva samyaṅmanasikārasya śrutacintābhāvanānvayādanābhogato'nabhisaṁskārataḥ sarvadharmatathatāyā niṣprapañcajñānamutpadyate| sa tasyāḥ prativedhaḥ| atha ko'rthaḥ prajñāpāramitā(ta)yā śuddhiḥ ? naitadyuktam| tathā hi| kastayā śuddhyati ? nātmā tasyāniṣṭeḥ, na cittaṁ pratikṣaṇabhedāt| atha cittasantānaḥ| sopyaśuddhaḥ śuddho vā prakṛtyā bhavet| pūrvasmin pakṣe na tasya śuddhiraṅgārasyeva ghṛṣyamāna(ṇa)sya| dvitīyapakṣe vaiyarthyam| atha cittadharmatā tayā śuddhyati| tadapyayuktaṁ nirvikāratvāttasyā iti codyam| parihāramāha| sarvadharmaprakṛtipariśuddhita ityādi| sarvadharmāṇāṁ prakṛtistasyāḥ pariśuddhistatastena prayojanena prajñāpāramitā'nugantavyā| anuṣṭhātavyetyarthaḥ||
nanūktaṁ tadapyayuktaṁ nirvikāratvāttasyā iti| uktametatkintu na yuktam| hetoranaikāntikatvāt| sā hi prakṛtyaiva pariśuddhā atanmayatvāt, āgantukenāvaraṇamalairmalinīkriyate nabha ivātra tamastuhinādibhiḥ| paścātprajñāpāramitayaiva teṣāṁ nirāsāddhiśuddhayati pavanādibhirabhrādimocanādiva nabhaḥ|
nanu prajñāpāramitāpi bhagavataiva deśitā| deśanā ca sanimittameva jñānamutpādayati| tataḥ prajñāpāramitāpi nirmimittā na yukteti codyam| parihāramāha| sarvadharmāvacanata ityādinā| sarvadharmāṇāmavacanāt| vācāsvarūpamaprakāśya kevalaṁ sūcanāt| paramārthadarśanāya prajñāpāramitā'nugantavyā|
nanu keyaṁ viśuddhiḥ ? klaiśapakṣa (kṣaya) iti cet| punarbhavaḥ syādeva| atha hetukṣayājjanmāpi kṣīyate tadā pariśiṣṭā saṁskārā yāvadāyuravasthāya svayameva nirudhyante| iti śrāvakabodhireva syānnānuttarā samyaksambodhiḥ| satyāṁ vā viśeṣo vaktavya iti codyam| parihāramāha tribhirvākyaiḥ| sarvadharmāṇāmanirodhata iti| anāśravāṇāṁ dharmāṇāmakṣayāt prajñāpāramitā'nugantavyā| kathamanirodhaḥ ? prahāṇasamatayā| nirdeśatvena prahāṇādaviśeṣāt| sarvadharmāṇāmiti sāṁkleśikānāṁ sarvadharmāṇāṁ nirvāṇaprāptitaḥ prajñāpāramitā'nugantavyā| yathā teṣāṁ tathatā tathaiva ta iti jñānaṁ tathatāsamatā| tayā kathaṁ tathatāsamatetyāha| sarvadharmā ityādi| nāgacchantyanāgatādadhvanaḥ, na gacchantyatītamadhvānaṁ, yata āgantavyaṁ yatra ca gantavyaṁ tayorasattvāt| yataśca ajānānāḥ svasaṁvinmātre'dhvanāmajñānāt| jñānapūrvakatvācca gatyāgamanayoḥ| tasmāt ajātā atyantājātita iti||
iyatā bodhisattvānāṁ svārthasampat prasādhitā| astu nāmaiṣāṁ svārthasampatsvārthasya loke prakṛtyaiva priyatvāttadartha duṣkarasyāpi vyavasāyāt| parārthastu duṣkaratvānāmānantyāt paratvādvipratipattiḥ bahulatvāditi codyam| parihāramāha ātmetyādinā| ātmā para iti yo ca bheda [:] tasyādarśanātsarvasattvānāmātmasamatādarśanādityarthaḥ| tathā coktamāryavimalakīrtinirdeśe "sumerusamāṁ satkāyadṛṣṭimutpādya bodhicittamutpādyate| tataḥ sarvadharmā virohanti" iti|
ita ūrdhvaṁ duṣkarasaṁjñāpratipakṣeṇa yathā yathā pravekṣaṇīyaṁ tadāha samudraśabdādarvāk| tatrādau sattvānāmarhattvadiṣu duṣkara saṁjñānirāsārthamāha| sarvadharmāḥ sattvavyahāraviṣayāḥ| āryārhantaḥ yataḥ prakṛtipariśuddha| dharmatāmātratvāt| bhārānāropaṇatayeti niḥsvabhāvatvāt bhāvasya| sattvavinayāya daśadigbuddhakṣetragamanena duṣkarasaṁjñānirāsāyāha| sarvadharmāṇāṁ adeśāpradeśata iti| adeśatvācca prakṛtisvabhāvata iti| rūpādīnāṁ pratistasyāḥ svabhāvataḥ| na hi tasyādeśo'patanadharmatvāt| nāpi pradeśo niraṁśatvādākāśavat| saṁsārasukhe dustyajasaṁjñānirāsāyāha| sarvadharmāṇāṁ sāṁsārikāṇāṁ nirodhe prahalādanatvaṁ sukhasaṁjñotpādanatvaṁ tataḥ prajñāpāramitā'nugantavyā|
"anityā vata saṁskārā utpādavyayadharmiṇaḥ|
utpadya hi nirudhyante teṣāṁ vyupaśamaḥ sukhamiti||"
itiśabdaḥ śrāvakavinayanasamāptyarthaḥ| bodhisattvavinayanamadhikṛtyāha| aratyaviratita iti| ratiratyantamutkaṇṭhā nirvāṇe| tadabhāvo bodhisattvānāṁ aratiḥ| viratiratyantamudvegaḥ saṁsāre| tadabhāvo bodhisattvānāmarati| tābhyāṁ prajñāpāramitā| iti saṁsāranirvāṇāpratiṣṭhānāya pratyavekṣā| araktāviraktatayetyādinā vairāgyāya pratyavekṣā| sarvadharmā aśa(sa)ktā ityanabhiniviṣṭāḥ| saṅgāsaṅgā saṅgatatpratipakṣau| tadvigatāstayoranupalambhāditi vikalpaprahāṇāya pratyavekṣā| sarvadharmāḥ sarvamārgāḥ saptābhisamayāḥ| ta eva bodhiḥ| bodhiprāpakatvāt| ata evāha| bodhiḥ| buddhajñānāvabodhanatayeti| avabodhana prāpaṇa iti bodhiḥ| sulabhāvabodhanāya pratyavekṣā| sarvadharmāsvalakṣaṇadhāraṇāt| te śūnyānimittāpraṇihitā vijñānamātratvenārthavirahāt sarvanimittāstamayāt| bhrāntiśarīre traidhātukapraṇidhānābhāvācca yathākramam| iti mārgasaṁkṣepaḥ|
yadi vimokṣamukhānyapi teṣāṁ mārgastadā tāni bhāvayanto hīnabodhau pateyuḥ| ityata āha| sarvatyādi| sarvadharmāḥ sarvabodhisattvamārgāḥ| bhaiṣajyamiti hīnayānaspṛhāmahāvyādhiharāḥ| kuta ityāha| maitrīpūrvaṅgamatayeti| yato maitrī teṣāṁ puraḥsarī| api ca| sarvacaturbhirapramāṇaiḥ saha viharaṇāt matrīvihāriṇaḥ| brahmabhūtā iti brahmaṇā tulyāḥ| tadvadeva doṣānutpādanādityuddeśaḥ| sarvadoṣānutpādanata iti nirdeśaḥ| sarvadoṣā maitryādīnāṁ vipakṣo yathākramaṁ vyāpādo vihiṁsā aratiḥ pratighānunayau ca| apraṇihitata iti nirvānotkaṇṭhāvirahāt| apratihatita iti saṁsāre atyantānudvegāt| iti trayodaśavidho'pūrvābhisamayaḥ sānuṣaṅgaḥ||
ekakṣaṇābhisamayo vaktavyāḥ|
ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ||1-16||
iti yaḥ pūrvamuddiṣṭaḥ sa kathaṁ caturvidhaḥ ? sarvānāśravadharmaikacittakṣaṇābhisamayaḥ| vipākajasarvasāśravānāśravadharmaikacittakṣaṇābhisamayaḥ| alakṣaṇasarvadharmaikacittakṣaṇābhisamayaḥ| advayasarvadharmaikacittakṣaṇābhisamayaśceti||
tatra prathamamadhikṛtya śāstram-
[169] anāśravāṇāṁ sarveṣāmekakenāpi saṁgrahāt|
ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ||7-1||
[170] araghaṭṭaṁ yathaikāpi padikā puruṣeritā|
sakṛtsarva calayati jñānamekakṣaṇe tathā||7-2||
prajñāpāramitāyāṁ carato bodhisattvasya 'ekaikenāpi dānādinā' cittakṣaṇena pravṛttena 'sarveṣāṁ' anāśravāṇāṁ dharmāṇāṁ 'saṅgrahāt' ākṣepāt 'ekṣaṇāvabodhaḥ' ekacittakṣaṇābhisamayaḥ| 'ayaṁ' iti prathamaḥ| tathā hi 'yathaikāpi pari(da)kā' 'puruṣapreritā sarvamaraghaṭaṁ(ṭṭaṁ) sakṛccalayati' tathaikapadamapi dānādicittaṁ prayuktaṁ sarvamanāśravadharmasandohaṁ sakṛdevākarṣayatītyarthaḥ| ataḥ sūtraṁ samudrāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| atra prajñāpāramitā parigṛhītatvāt, sarvākārajñatā manasikārāvirahitatvācca| gambhīrodāra ekaiko dānādicittakṣaṇaḥ prajñāpāramitetyucyate| tasyāparyantatā anāśravadharmākarṣakatvam| teṣāmanyonyasambandhasya cirapariśīlitatvāt sānugantavyā veditavyā| kathamityāha| samudrāparyantatayeti| gambhīrodārasya samudrasyāparyantatā sakṛdaparyantanimnagājalākarṣakatvam| tāsāṁ parasparasaṁsargāt| tayā samudrāparyantatayā upamayā| tadvadityarthaḥ| iti sarvānāśravadharmaikacittakṣaṇābhisamayaḥ||
dvitīyamadhikṛtya śāstram-
[171] vipākadharmatāvasthā sarvaśuklamayī yadā|
prajñāpāramitā jātā jñānamekakṣaṇe tadā||7-3||
vipākajo dharmo vipākadharmastabhdāvastattāsāṁ 'avasthā' asyā iti yathoktā prajñāpāramitā| 'sarvaśuklamayī' iti sarve kuśalā dharmāḥ sāśravā anāśravāḥ| ye purvamanena niḥsvabhāvatayā bhāvitāste paścādvipākajāḥ| ataḥ prakṛtyaiva teṣāṁ naiḥsvābhāvyasaṁvedinī| tasmātsarvaśuklamayī| īdṛśī sā yadā 'jātā' sampannā 'tadā' 'jñānaṁ' cittaṁ 'ekakṣaṇe' teṣu sarveṣvanābhogena| anāśraveṣu sarveṣu sābhogaḥ prathamaḥ| ayaṁ tu dvitīyaḥ sāśravānāśravanirābhogaśca| ataḥ sūtram| gaganāparyantatayā prajñāpāramitāparyantatā'nugantavyeti| prajñāpāramitāyāḥ vipākadharmatāvasthā sarvaśuklamayī ca| ata evāparyantatā| teṣu sarveṣu bhāvābhāvaikarasā| nirābhogaśca vipākajatvāt| tasyā aparyantatā veditavyā| kathamityāha| gaganāparyantatayā dṛṣṭānteneti| gaganamākāśam| tacca rūpidravyābhāvaikarasamaparyantaṁ nirābhogaṁ ca parispandābhāvāt| ata ubhayorapi aparyantatā sadṛśīti vipākajasarvaśukladharmaikacittakṣaṇābhisamayo dvitīyaḥ||
tṛtīyamadhikṛtya śāstram-
[172] svapnopameṣu dharmeṣu sthitvā dānādivaryavā|
alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati||7-4||
'svapnopameṣu dhāvadgandharvanagaropameṣu" iti mahatyorbhagavatyoḥ paṭhyate| śāstre tvekameva padaṁ sarveṣāmekārthatvāt| sa punarartho vicitrairapi lakṣaṇaiḥ pratibhāsamānānāmeṣāṁ yathālakṣaṇamasattvādalakṣaṇatā| tato māyopamatvādalakṣaṇeṣu sarvadharmeṣu 'sthitvā' ṣaṭpāramitāḥ paripūrayan 'sarvadharmāṇāmalakṣaṇatvamekakakṣaṇenaiva 'vindati' jānāti| dhātūnāmekārthatvena vindaterjñānavṛtteḥ| etadāha| meruvicitrayā prajñāpāramitāvicitratā'nugantavyeti| māyopameṣu sarvadharmeṣvalakṣaṇatvena yadekarasaṁ jñānaṁ seha prajñāpāramitā| atastasyā ekarasatvepi māyopamaiḥ sarvadharmapratibhāsairyā vicitratā sā meruvicitratayā dṛṣṭāntena veditavyā| yathā hyākāśasya nīrūpatvādasatī meruṇā vicitratā'vabhāti| merupārśvānāṁ caturvarṇānāṁ dikṣu tatsarvavarṇatayā prakhyānāt| tathā tasyā ityalakṣaṇasarvadharmaikacittakṣaṇābhisamayastṛtīyaḥ||
caturthamadhikṛtya śāstram-
[173] svapnaṁ taddarśinaṁ caiva dvayayogādanīkṣakaḥ|
dharmāṇāmadvayaṁ tattvaṁ kṣaṇenakena paśyati||7-5||
'snanaṁ taddarśinaṁ caiva' iti kudyoge kathaṁ dvitīyā ? kartavyo'tra yatnaḥ| athavā| anīkṣiteti tṛn paṭhitavyaḥ| tṛtīye sarvadharmāṇāṁ svapnamāyopamairākārairvicitraḥ pratibhāsaḥ| caturthe tu teṣāmastamayāccharanmadhyānhagaganasamo vigatasamastaviplavaḥ| tatra svapnadṛśyaṁ narakacittaraṅgādisvapnaḥ| taddarśī ātmaiva tayorastamayāt| yastau vikṛte(tau) 'yogena' [a]bhedena so'dvayaṁ' grāhyagrāhakaśūnyaṁ 'dharmāṇāṁ tattva' paramārthaṁ 'ekakṣaṇenaiva paśyati'| enamāha| rūpāparyantatayetyādinā| iha caturtha ekakṣaṇābhisamayaḥ| prajñāpāramitā tasyā aparyantatā| sarvadharmaparamārthasya kevalasya kevalavimalanabhonibhasya tena saṁvedanāt| sā veditavyā| kathamityāha| rūpādīnāmaparyantayeti| kathaṁ teṣāmaparyantatā ? dvayapratibhāsāstamayāt| yāvatkhalu dvayaṁ tāvatparyantaḥ parimitatvāt|
nanu rūpatadgrāhakayorastamayenāpi paryantatā ? ka āha rūpasyaiveti ? kintarhi ? rūpasya yāvadvijñānasya| nanu tathāpi grāhakasyāstamayo nokta iti cet| na tasyāpi skandhaireva saṁgrahāt| aprakāśātmano grāhakatvāyogāditi sarvadharmādvayatattvaikacittakṣaṇābhisamayaścaturthaḥ||
ekakṣaṇābhisamayaḥ saptamo'bhisamayaḥ||
aṣṭamo'bhisamayo dharmakāyaḥ| tasya catvāri vastūni| trayaḥ kāyāḥ kāritraṁ ca| tathāhi pūrvamuddeśaḥ kṛtaḥ-
[174] sdābhāvikaḥ sasāṁbhogo nairmāṇika iti tridhā|
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ||1-17||
iti|| dharmo mārgaḥ| sa ceha prakarṣagateḥ prakaraṇācca saptābhisamayalakṣaṇo gṛhyate| dharmalabhyaḥ kāyo 'dharmakāyaḥ'| kāyaḥ śarīram| trīṇi śarīrāṇi buddhānāṁ trayaḥ kāyāḥ| uktaṁ hi mahatyorbhagavatyoḥ-"sarvākārapariśuddhānāmanāśravāṇāṁ sarvadharmāṇāṁ yā prakṛtiḥ sa tathāgato'rhansamyaksambuddho veditavyaḥ|| punaraparaṁ teṣāmeva dharmāṇāmadhigamādanuttarāṁ samyaksambodhimabhisambudhya dvātriṁśatā lakṣaṇairaśītyānuvyañjanairalaṅkṛtakāyastathāgato'rhansamyaksambuddho bodhisattvānāṁ paramaṁ mahāyānadharmamanuttararatiprītiprāmodyasukhopabhogāya deśayati|| punaraparaṁ teṣāmeva sarvadharmāṇāmadhigamādanuttarāṁ samyaksambodhimabhisambudhya tathāgato'rhansamyaksambuddho daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvakālaṁ nānānirmāṇameghena sarvasattvānāmarthaṁ karoti" iti|| uktaṁ ca sūtrālaṁkāre-
"tribhiḥ kāyaiśca vijñeyo buddhānāṁ kāyasaṅgrahaḥ|
sāśrayaḥ svaparārtho'yaṁ tribhiḥ kāyairnidarśitaḥ||" iti|
tasmāt tribhireva kāyaiḥ kāritreṇa ca paricchedena caturdhā dharmakāya uktaḥ|
tatra svabhāvaḥ prakṛtiḥ| svabhāva eva 'svābhāvikaḥ'| vinayādibhyaṣṭhagiti svārthe ṭhak| athavā tasminneva svabhāve bhavo viśuddhaḥ paraḥ prakarṣaḥ svābhāvikaḥ kāyaḥ| sambhogāya prabhavatīti 'sāmbhogikaḥ'| nirmāṇa nirmitiḥ| tena nirvṛttaḥ kāyo 'nairmāṇikaḥ'|
tatra svābhāvikamadhikṛtya śāstram-
[175] sarvākārāṁ viśuddhiṁ ye prāptā dharmā nirāśravāḥ|
svābhāviko mataḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ||8-1||
teṣāṁ prakṛtidharmatā dharmadhātuḥ| nanu na dharmadhātustathāgato'tiprasaṅgāt| kiṁ tarhi ? dharmadhātuviśuddhiḥ| tathā coktamārya buddhabhūmisūtre-"pañcabhirākāraiḥ susamuditabuddhabhūmeḥ saṅgraho veditavyaḥ| katamaiḥ pañcabhiḥ ? dharmadhātuviśuddhayā ādarśajñānena samatājñānena pratyavekṣaṇājñānena kṛtyānuṣṭhānajñānena ca" iti|
dharmadhātuviśuddhiḥ suviśuddho dharmadhātuḥ| suviśuddhānāṁ dharmāṇāṁ dharmateti nārthabhedaḥ kaścit| ataḥ sūtram| sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantāvabhāsanatā'nugantavyeti| sarva eva trāsādidoṣarahitāḥ sphāṭikāḥ śuddhāḥ| tatra candrasūryābhyāmanye śrāvakapratyekabuddhānāṁ vimuktikāyasyopamāḥ| sūryācandramasāvapi śuddhasphāṭikau| tayoretadadhikaṁ yattau daśadigvyāpiraśmijālaṁ janayataḥ| tatastāvanantajñeyaviṣayamanantaṁ jñānamutpādayato buddhānāṁ vimuktikāyasyopamāne| ata evāsau dharmakāya ityabhidhīyate| anantadharmāśrayatvāt| tadiha dharmadhātuviśuddhijamanantaṁ jñānaṁ prajñāpāramitā| tasyā aparyantajñeyāvabhāsanatā veditavyā sūryaraśmimaṇḍalāparyantāvabhāsanatayā dṛṣṭāntena| tathā hi buddhadharmāṇāṁ suviśuddho dharmadhātuḥ sūryavat| tajjā prajñā prajñapāramitā sūryaraśmiṇḍalavat| tayā yadaparyantāvabhāsanaṁ tadraviraśmimaṇḍalenāparyantāvabhāsanavat| tadanena buddhānāṁ suviśuddho dharmadhātuḥ svābhāvikaḥ kāyastasya ca sarvatra jñeye jñānavaśitā darśitā|
tasyaiva sattvārthavaśitāṁ vyāpinityatvaṁ cādhikṛtya śāstram-
[176] paripākaṁ gate hetau yasya yasya yadā yadā|
hitaṁ bhavati kartavyaṁ prathate tasya tasya saḥ||8-9||
[177] varṣatyapi hi parjanye naivābījaṁ prarohati|
samutpādepi buddhānāṁ nābhavyo bhadramaśnute||9-10||
[178] iti kāritravaipulyādbuddho vyāpī nirucyate|
akṣayatvācca tasyaiva nitya ityapi kathyate||8-11||
'saḥ' iti svābhāvikaḥ kāyaḥ| 'prathate' nirmāṇaprathanāt| tadā tadeti gamyate 'yadā yadā' iti vacanāt| tasya hitasya karaṇāyetyarthādgamyate| tasmāttadā tadaivetyata āha| 'varṣatyapi' ityādi| 'iti' ityādi| 'kāritravaipulyaṁ' sarvabhavyeṣu kāritram| tasyaiva' iti kāritrasya| iti svābhāvikaḥ kāyaḥ||
sāmbhogikasya kāyasya bahuvaktavyam| tatra sambhogamadhikṛtyāha| sarvaśabdāparyantatayā prajñāpāramitā'payantatā'nugantavyeti| śāsturdeśayataḥ śrṛṇvatāṁ ca bodhisattvānāṁ yaḥ paramamahāyānadharmasaṁbodhaḥ sā prajñāpāramitā| sa eva sambhogaḥ sambhogakāraṇatvāt| yaḥ punastajjānāṁ mṛdumadhyādhimātrasaumanasyalakṣaṇānāṁ ratiprītiprāmodyānāṁ sukhasya cānubhavaḥ sa mukhyaḥ sambhogaḥ| tasyāḥ prajñāpāramitāyā aparyantatā veditavyā| kathamityāha| sarvaśabdāpayantatayeti| hetau tṛtīyā| yatastayoḥ sambodhayoryathākramamaparyantā deśanāḥ śabdajanyā janakāśca te kathaṁ sarve ? nānā vineyānurūpaiḥ sarvairākāraiḥ prathanāt| kathamaparyantāḥ ? anidhanena tena kāyena deśanāyā niravadhikatvāt| tāthāgatasyāpi sambodhasyāparyantatā| kuta ityāha| savabuddhadharmasamudāgamāparyantatayā prajñāpāramitā'paryantatā| yathoktaḥ śāstureva mahāyānadharmasambodha iha prajñāpāramitā| tasyā aparyantatā| tatkāraṇasya sarvabuddhadharmāṇāṁ samudāgamasyāparyantatayetyarthaḥ| te punardharmā mahatyobhagavatyoḥ paṭhyante| saptatriṁśabdodhipakṣyā dharmāḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| daśa kṛtsnāyatanāni| aṣṭavabhibhvāyatanāni| araṇā samādhiḥ| praṇidhijñānam| catasraḥ pratisamvidaḥ| sarvākārāścatasraḥ pariśuddhayaḥ| daśa vaśitāḥ| daśa balāni| catvāri vaiśāradyāni| trīṇyarakṣyāṇi| trīṇi smṛtyupasthānāni| asaṁmoṣadharmatā| vāsanāsamudghātaḥ| mahākaruṇā| aṣṭādaśāveṇikāḥ buddhadharmāḥ| sarvākārajñatā ceti|| ataḥ śāstram-
[179] bodhipakṣāpramāṇāni vimokṣāścānupūrveśaḥ|
navātmikā samāpattiḥ kṛtsna daśavidhātmakam||8-2||
[180] abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ|
araṇāpraṇidhijñānamabhijñāḥ pratisamvidaḥ||8-3||
[181] sarvākārāścatasro'tha śuddhayo vaśitā daśa|
balāni daśa catvāri vaiśāradyānyarakṣaṇam||8-4||
[182] trividhaṁ smṛtyupasthānaṁ tridhā'saṁmoṣadharmatā|
vāsanāyāḥ samudghāto mahatī karuṇā jane||8-5||
[183] āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ|
sarvākārajñatā ceti dharmakāyo'bhidhīyate||8-6||
bodhipakṣyāścāpramāṇānīti dvandvaḥ| 'anupūrvaśa' iti| anupūrva pareṇa saṁbadhyate| 'arakṣaṇa' ityakaraṇīyarakṣaṇam| arakṣyamityarthaḥ| tat trividham| 'dharmakāya' iti| anāśravo buddhānāṁ dharmarāśiḥ| yathāvasaramasmābhirbahavo vyākhyātāḥ| śeṣāniha vyācakṣīmahi|
'aṣṭau vimokṣā' iti| rūpī rūpāṇi paśyati suvarṇadurvarṇāni nīlapītalohitāvadātānīti prathamo vimokṣaḥ| adhyātmamarūpasaṁjñī rūpāṇi paśyati pūrvavaditi dvitīyaḥ| śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| ākāśānantyāyatanādivimokṣāścatvāraḥ| saṁjñāveditanirodho'ṣṭamaḥ|
āvaraṇādvimucyanta ebhiriti vimokṣāḥ| tatra trayo nirmāṇāvaraṇavimokṣāḥ| śeṣāḥ śāntavihārasamāpattyāvaraṇavimokṣāḥ| trayo rūpiṇaḥ| pañcārūpiṇaḥ| paramapraśānto'ṣṭamaḥ| rūpīti ātmani rūpasaṁjñī| paśyatīti adhimokṣanirmitāni manasā paśyati| adhyātmamarūpasaṁjñī| ātmani nāmasaṁjñī| śubho vimokṣaḥ| śubhāśubhāni rūpāṇi nirmāya teṣvekatarasaṁjñālābhāt| yathākramamābhogaprātikūlyaprahāṇāya| saṁjñāveditānirodho'sthāvarāṇāṁ cittacaitasikānāṁ kliṣṭamanaḥsaṁgṛhītānāṁ ca nirodhaḥ prāg vyutthānāt||
aṣṭāvabhibhvāyatanāni| ālambanābhibhavanādabhibhūtāni āyatanāni cittasthitayo'bhibhvāyatanānyaṣṭau| tatra prathamādvimokṣāt dve abhinirhriyete| dvitāyādapi dve| tṛtīyāccatvāri| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇītāni| tāni khalu rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathā saṁjñī ca bhavatīti prathamam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni yāvattathāsaṁjñī ca bhavatīti dvitīyam| adhyātmamarūpasaṁjñī ca bahirdhā rūpāṇi paśyati parīttānītyādi tṛtīyam| adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇītyādi caturtham| tṛtīyādvimokṣāccatvāryabhinirhriyante| adhyātmamarūpasaṁjñī bahirdhā rūpāṇī paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni| tadyathā umakāpuṣpaṁ sampannaṁ vārāṇaseyakaṁ vastraṁ nīlaṁ nīlavarṇaṁ nīlanidarśanaṁ nilanirbhāsam| tāni ca rūpāṇyabhibhūya jānāti, abhibhūya paśyati, tathāsaṁjñī ca bhavatīti pañcamam| evaṁ pītānītyādi| tadyathā karṇikārapuṣpamityadikaṁ ṣaṣṭham| evaṁ lohitānityādi| tadyathā bandhujīvapuṣpamityādi saptamam| evamavadātānītyādi| tadyathā uṣasi tārakārūpamityādi cāṣṭamam||
tatra parīttāni sattvasakhyātāni svalpapramāṇatvāt| suvarṇadurvarṇāni śubhāśubhatvāt| hīnapraṇītāni bhaumadivyatvāt| tāni vimokṣairadhimucyābhibhvāyatanairabhibhavati| punaḥ punarantarddhāpya darśanāt| abhibhūya jānāti śamathena paśyati vipaśyanayā tathāsaṁjñī bhavati nirabhimānatvāt| adhimātrāṇīti| asattvasaṁkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt| nīlānīti uddeśaḥ| śeṣairnirdeśaḥ| nīlavarṇānīti svābhāvikena varṇena| nīlanidarśanānīti sāṁyogikena varṇena| nīlanirbhāsānīti| ubhayathāpi bhāsvaratvāt| umakā'taśī(sī?)| karṇikāraḥ prasiddhaḥ| bandhujīvo bandhūkaḥ| uṣā rātrerantaḥ||
'kṛtsnaṁ' daśavidhātmakaṁ' iti| abhibhvāyatanairabhibhūya pṛthivyādīnāṁ kṛtsnaṁ samantādibhiḥ sapharaṇātkṛtsnānyucyante| kadācittānyevāyatanānīti kṛtsnāyatanānyucyante| kadācittu pṛthivyādibhirviśiṣya nirdiśyante| pṛthivīkṛtsnaṁ apkṛtsnaṁ tejaḥkṛtsnaṁ vāyuḥkṛtsnaṁ nīlakṛtsnaṁ pītakṛtsnaṁ lohitakṛtsnaṁ avadātakṛtsnaṁ ākāśānantyāyatanakṛtsnaṁ vijñānānantyāyatanakṛtsnaṁ ceti||
'sarvākārāścatasraḥ pariśuddhaya' iti| āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiśca|
tatra savāsanānāṁ sarvakleśapakṣāṇāṁ daurbalyānāmāśrayādatyantoparamaḥ svasyacātmabhāvasya yathecchamādānasthānacyavaneṣu vaśavartitā sarvākārā āśrayapariśuddhiḥ| sarvālambanānāṁ nirmāṇapariṇāmasaṁprakhyāneṣu vaśavartitā sarvākārā ālambanapariśuddhiḥ| pūrvavatsarvacittadauṣṭhulyāpagamaścitte ca sarvākārakuśalamūlopacayaḥ sarvākārāṁ cittapariśuddhiḥ| pūrvavatsarvāvidyāpakṣadauṣṭhulyāpagamaḥ sarvajñeyajñāne ca vaśavartitā sarvākārā jñānapariśuddhiḥ||
'vaśitā daśa' iti| daśa vaśitāḥ| ayurvaśitā yathecchamāyuṣasthāpanāt tyajanācca| cittavaśitā yathecchadhyānādisamāpatteḥ| pariṣkāravaśitā yathecchamupakaraṇapratyupasthānāt| karmavaśitā yathecchaṁ kāyavākkarmasiddheḥ| upapattivaśitā sarvopapattyāyataneṣu yathecchamupapatteḥ| ṛddhivaśitā yathecchamabhijñāḥ| praṇidhānavaśitā sarvapraṇidhānasamṛddheḥ| adhimuktivaśitā yadyathādhimucyate tattathaiva bhavati| jñānavaśitā yadeva jñātumicchati tadeva jānāti| dharmavaśitā sūtrādidharmavyavasthāneṣu kauśalam||
'trīṇyarakṣyāṇi' iti| pariśuddhakāyasamudācārastathāgato nāsti tasyāpariśuddhakāyasamudācāratā yāṁ tathāgataḥ praticchādayitavyāṁ manyeta kaccitpare na jānīyurityetatprathamamarakṣyam evaṁ vākkarma dvitīyam| evaṁ manaḥkarma tṛtīyam||
'trīṇi smṛtyupasthānāni' yathāpāṭham- "tathāgatasya dharma deśayata ekatyāḥ śuśrūṣante| śrotramavadadhati| ājñācittamupasthāpayanti pratipadyante dharmasyānudharmam| na tena tathāgatasya nandī bhavati na saumanasyaṁ na cetasa utplāvitatvam| apare na śuśrūṣante| na śrotramavadadhatītyādi| na tena tathāgatasyāghāto nākṣāntirnāpratyayaḥ na cetaso'nabhirāddhiḥ| ekatyāḥ śuśrūṣante| ekatyā na suśrūṣante| na tena tathāgatasya dvayaṁ bhavati nandī āghātaśca| sarvatropekṣako viharati smṛtimāna samprajānan" iti||
'asammoṣadharmatā' sattvārthakriyākālānatikramādbuddhānām| ata evaiṣā lakṣaṇavidhānatopapannā bhavati||
'vāsanāsamuddhāta' iti| prahīṇakleśasyāpi yadaprahīṇakleśasyeva ceṣṭitaṁ sā kleśavāsanā| sāpi tathāgatasyāstaṅgateti samudghātakleśavāsanaḥ sa bhagavānucyate||
'mahākaruṇā' hitāśayatā| yayā bhagavānsarvakālaṁ ṣaṭkṛtvo lokaṁ vyavalokayati "ko hīyata ko varddhata " ityādi||
'sarvākārajñatā' iti sarvadharmāṇāṁ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānamityarthaḥ||
raṇaṁ vivādakalahādi| iha tu raṇahetuḥ kleśo raṇaḥ| tamālambya raṇamutpādayatīti| yaṁ samādhiṁ samāpadyate, yato vyutthāya grāmādau praviṣṭaṁ tamālambya tatratyānāṁ raṇaṁ notpadyate sā 'araṇā'| sā śrāvakasyāpi bhavati buddhasyāpi| tayoḥ kāritraviśeṣaḥ| tamadhikṛtya śāstram-
[184] śrāvakasyāraṇādṛṣṭerna kleśaparihāritā|
tatkleśastrotaucchittyai grāmādiṣu jināraṇā||8-7||
śrāvakīyā'raṇā kleśahetordarśanasya parihāritā| na sākṣātkleśasya| saugatī tu parakīyakleśasrotasa ucchedāya na darśanasyetyarthaḥ||
idaṁ jānīyāmiti praṇidhāya dhyānaṁ samāpannasya lokavṛttāntādau yajjñānamutpadyate tat 'praṇidhijñānaṁ' śrāvakāṇām|
tathāgatamadhikṛtya śāstram-
[185] anābhogamānāsaṅgamavyāghātaṁ sadā sthitam|
sarvapraśnāpanuddhauddhaṁ praṇidhijñānamiṣyate||8-8||
'anābhogaṁ' nirvikalpatvāt| 'anāsaṅgaṁ' nirapekṣatvāt| 'avyāghātaṁ' sarvatrāpratihatatvāt| 'sadā sthitaṁ' ityasamāhite cetasi sthitatvāt| sarvapraśnān chedayatīti 'sarvapraśnāpanut'|
sa ca sambhogakāyaḥ pariśuddhe svabuddhakṣetre jāyate yāvadākāśasthitiravatiṣṭhate| tatkuto buddhakṣetram ? prādhānyena tasyaiva tatropapatteḥ|
lujyate pralujyateti lokaḥ| prajātaṁ bhājanaṁ ca| tasmāt dvidhā lokadhātuḥ sattvaloko bhājanalokaśca| tatra sattvalokapariśuddhimadhikṛtyāha| sarvasattvadhātupuṇyajñānasambhārāparyantatayā prajñāpāramitā'payantatā'nugatavyeti| yayā bhagavataḥ prajñayā paripācitāḥ sattvāstatra yāvadākāśamutpadyante| utpannāśca yayā bodhaye pariprācyante| seha prajñāpāramitā| tasyā aparyantatā'nugantavyā| kathamityāha| sarvetyādi| ye kecittatra sattvā utpadyante| sarve te labdhāryabhūmayo bodhisattvāḥ| te sarve| sarvaḥ sattvadhātuḥ sattvarāśiḥ| tasya puṇyajñānasambhāraḥ| tayoraparyantatayā| pṛthivīdhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyā| evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tathā hi bhājanalokastatra karatalasamaṁ bhūtalam| prāsādodyānavāpīkalpadrumādiparikaraśca sattvāvāsaḥ paramojjvalasaptaratnamayo'nekalokadhātvantarasphuraṇamahāraśmipramokṣa upariṣṭhācca gaganamanurūpasanirbhāsaṁ ṣaḍdhātukāśca sattvāḥ| "ṣaḍdhāturayaṁ bhikṣo puruṣaḥ" iti vacanāt| atasteṣāmapi kāyaḥ kāntimān prabhāmaṇḍalībhūmyanurūpavarṇasaṁskāraḥ| tatrābhogaparibhogāśca sattvānāṁ sarvadevalokaprativiśiṣṭāḥ| yeṣāmupabhoga ekāntasukha ekāntānavadya ekāntavaśavartī ca| īdṛśī ṣaḍdhātupariśuddhiraparyantā niravadhikatvādativiśālatvācca| atastasyā aparyantayā tatkāraṇabhūtāyā bhagavataḥ prajñāyā aparyantatā'nugantavyā| tatra cotpannā bodhisattvā anantān lokadhātūn gatvā tatratyānāṁ sattvānāmakuśalaṁ(la)sañcayān hantadhyā(vyā?)na(n) tatpratipakṣāṁśca kuśalasañcayān prajānanti| teṣāmapramāṇatayā tatparicchedikāyāsteṣāṁ prajñāyā apramāṇatā veditavyetyetadāha| kuśalākuśaladhamasañcayāpramāṇatayā prajñāpāramitā'pramāṇatā veditavyeti| yāvantaśca te bodhisattvāsteṣāṁ kuśaladharmotpādanāya dharma deśayanti sa sarvaḥ sarvadharmasañcayaḥ| tasyāpramāṇatayā tadvyavasthāpikāyāsteṣāṁ prajñāyā apramāṇatā veditavyetyetadāha| sarvadharmasañcayāpramāṇatayā prajñapāramitā'pramāṇatā veditavyeti||
sarvadharmasamādhyaparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| dharmā dhāraṇyaḥ samādhayaścittasthitayaḥ| dharmāśca samādhayaśca sarve ca te dharmasamādhayaśca| teṣāmaparyantatā| tatpratilambhitā tallābhitā yā tatra bodhisattvānāṁ tayā tajjanikāyā bhagavataḥ prajñayā aparyantatā veditavyetyarthaḥ|
sarvabuddharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| tatra buddhaḥ sambhogakāyaḥ| tasya sarve dharmāḥ sarvabuddhadharmāḥ| dvātriṁśanmahāpuruṣalakṣaṇānyaśīti cānuvyañjanāni| teṣāmaparyantatā aparicchedyatā| kenāparicchedyatā ? tulayā| tathāgatādanyasya tādṛśānāmabhāvāt| tayā bhagavataḥ prajñāyāstādṛśyevāparyantatā veditavyā| katamasyāḥ prajñāyāḥ ? yayā teṣāṁ samagrāṇi kāraṇāni samyak parijñāya samyaganuṣṭhitāni| ataḥ śāstram-
[186] dvātriṁśallakṣaṇāśītivyañjanātmā munerayam|
sambhogiko mataḥ kāyo mahāyānopabhogataḥ||8-12||
caturthena pādena sambhogikatve kāraṇamāha|
tatrādau pañcabhirindravajrābhirlakṣaṇānyāha|
[187] cakrāṅkahastakramakūrmapādo
jālāvanadvāṅgulipāṇipādaḥ|
karau sapādau taruṇau mṛdū ca
samucchrayaiḥ saptabhirāśrayo'sya||8-13||
[188] dīrghāṅgulitvāyatapārṣṇigātram
prājyamṛjūcchaṅkhapadordhvaromā|
eṇeyajaṅghaśca paṭūrubāhuḥ
kośāvadhānottamavastiguhyaḥ||8-14||
[189] suvarṇavarṇaḥ pratanucchaviśca
pradakṣiṇaikaikasujātaromā|
ūrṇāṅkitāsyo haripūrvakāyaḥ
skandhau vṛtāvasya citāntarāṁsaḥ||8-15||
[190] hino rasaḥ khyāti rasottamo'sya
nyagrodhavanmaṇḍalatulyamūrtiḥ|
uṣṇīṣamūrdhā pṛthucārujivho
brahmasvaraḥ siṁhahanuḥ suśuklāḥ||8-16||
[191] tulyāḥ pramāṇe'viralāśca dantā
anyūnasaṁkhyādaśikāścatasraḥ|
nīlekṣaṇo govṛṣapakṣmanetro
dvātriṁśadetāni hi lakṣaṇāni||8-17||
kramaḥ pādaḥ cakrāṅkau hastau cāsyeti 'cakrāṅkahastakramaḥ'| supratiṣṭhitatvāt kūrmāviva pādāvasyeti 'kūrmāpādaḥ'| sa cāsau sa ceti samāsaḥ| jālāvanaddhāṅgalī pāṇī ca pādau cāsyeti 'jālāvanaddhāṅgalipāṇipādaḥ'| 'karau sapādau taruṇau mṛdū ca' asyeti pareṇa sambandhaḥ| 'samucchrayaiḥ saptabhirāśrayo'sya' | lakṣaṇe tṛtīyā| āśrayaḥ kāyaḥ saptabhirucchayairlakṣitaḥ kāyo'syetyarthaḥ| etena pañcalakṣaṇānyuktāni| cakrāṅkitapāṇipādatā supratiṣṭhitapādatā jālapāṇipādatā mṛdutaruṇahastapādatā saptocchrayatā ceti|
'dīrghāṅgulitvāyatapārṣṇigātram
prājyamṛjūcchaṅkhapadordhvaromā|
eṇeyajaṅghaśca paṭūrūbāhuḥ
koṣā(śā)vadhānottamavastiguhyaḥ||
dīrghāṅgulitvaṁ ca āyatapārṣṇiśceti samāhāradvandvaḥ| 'gātraṁ prājyaṁ ṛju' iti bṛhadṛjugātram| ucchaṅkhapādaścāsau 'ūrdhvaromā' ca| uccaiḥ sunigūḍhajānugulphatvāducchaṅkhapāda iti sūtram| ataśca utkarṣanigūḍhārtha ucchabdaḥ| jānugulphāsthivācī śaṅkhaśabdaḥ| urū mūlādadhaśca sarva pāda iti gamyate| vastau guhyaṁ vastuguhyam| kośāvadhānamuttama vastiguhyamasyeti tathoktaḥ| anenāṣṭau lakṣaṇāni| dīrghāṅgulitā| āyatapārṣṇitā| bṛhadujugātratā| ucchaṅkhapādatā| ūrdhvāṅgaromatā| aiṇeyajaṅghatā| paṭūrubāhutā| kośāvahitavastiguhyatā ceti|
'suvarṇavarṇaḥ pratanucchaviśca
pradakṣiṇaikaikasujātaromā|
ūrṇāṅkitāsyo haripūrvakāyaḥ
skandhau vṛtāvasya citāntarāṁsaḥ||'
hareriva pūrvakāyo'syeti 'haripūrvakāyaḥ'| 'vṛttau' iti susaṁvṛttau| suśliṣṭaparimaṇḍalagrīvatvāt| asaṁyoraṁtaraṁ uttarāṁsamuraḥ| tadupacitamasyeti 'citāntarāṁsaḥ'| anena saptalakṣaṇāni| suvarṇavarṇatā| ślakṣaṇacchavitā| ekaikapradakṣiṇāvartaromatā| ūrṇāṅkitamukhatā| siṁhapūrvakāyatā| susaṁvṛtaskandhatā| citāntarāṁsatā ceti|
'hīno rasaḥ khyāti rasottamo'sya
nyagrodhavanmaṇḍalatulyamūrtiḥ|
uṣṇīṣamūrdhā pṛthucārujivho
brahmasvaraḥ siṁhahanuḥ suśuklāḥ||
tulyāḥ pramāṇe viralāśca dantā
anyūnasaṁkhyādaśikāścatasraḥ|
nīlekṣaṇo govṛṣapakṣmanetro
dvātriṁśadetāni hi lakṣaṇāni||'
anena ślokadvayena dvādaśalakṣaṇānyuktāni| rasarasajñatā| nyagrodhaparimaṇḍalatā| uṣṇīṣaśiraskatā| pṛthutanujivhatā| brahmasvaratā| siṁhahanutā| suśukladantatā| samadantatā| aviraladantatā| samacatvāriṁśaddantatā abhinīlanetratā| gopakṣmanetratā ceti| daśaparimāṇamasyāḥ saṁhateriti 'daśikā'| tāścatasraḥ| catvāriṁśadityarthaḥ| govṛṣau gobalīvardau| athavā 'govṛṣaḥ' puṅgavaḥ| sarvaikatvena 'dvāṁtriśadetāni hi lakṣaṇāni'| eṣāṁ vyākhyānaṁ ca hetuśca pūrvanimittatā ca dharmadāna (?) sūtre|
[192] yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ|
tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ||8-18||
atra
'yasya yasya lakṣaṇasya yo yo hetuḥ prasādhakaḥ|
tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ'||
ayaṁ sāmbhogikaḥ kāyaḥ| kasya punaḥ ko heturityāha|
[193] gurūṇāmanuyānādi dṛḍhatā saṁvaraṁ prati|
saṁgrahāsevanaṁ dānaṁ praṇītasya ca vastunaḥ||8-19||
[194] vadhyamokṣāḥ samādānaṁ vivṛddhiḥ kuśalasya ca|
ityādiko yathāsūtraṁ heturlakṣaṇasādhakaḥ||8-20||
tatra gurūṇāmanugamanapratyudgamānābhyāṁ dharmaśravaṇamālyopahāracaityānupānaprabhṛtiṣu ca paricāradānāccakrāṅkahastapādatā| dṛḍhasamādānatvāt supratiṣṭhitapādatā| saṁgrahavastūnāmāsevanājjālahastapādatā| praṇītānnapānādidānānmṛdutaruṇahastapādatā saptocchadatā ca| 'vadhyamokṣāḥ' iti bahuvacanāmādyartham| vadhyamokṣaṇājjīvitānugrahakaraṇāt| prāṇātipātavirateścāsevanāddīrghāṅgulitā āyatapārṣṇitā bṛhadṛjugātratā ca| kuśaladharmasamādānasya vivardhanāducchaṁkhapādatā| ūrdhvāṅgiromatā ca| 'ityādika' evamādikaḥ| 'yathāsūtraṁ' iti yathā paṭhiṣyati dharmadāne| mahāpuruṣakāratvāt mahāpuruṣāstathāgatā mahābodhisattvāśca| teṣāṁ dyotakāni mahāpuruṣalakṣaṇāni dvātriṁśat| teṣāmeva śobhākaraṇādaśītyanuvyañjanāni| tānyadhikṛtya dvādaśaślokāḥ-
[195] tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ|
vṛttāścitānupurvāśca gūḍhā nirgranthayaḥ śirāḥ||8-21||
anenāṣṭāvanuvyañjanānyuktāni| tāmranakhatā snigdhanakhatā tuṅganakhatā ca| vṛttāṅgulitā citāṅgulitā anupūrvāṅgulitā ca gūḍhaśiratā nirgranthiśiratā ceti|
[196] gūḍhau gulphau samau pādo siṁhebhadvijagopateḥ|
vikrāntaṁ dakṣiṇaṁ cāru gamanamṛjuvṛttate (tā)||
[197] muṣṭānupūrvate
iti ṣaḍakṣarādhikena ślokena dvādaśa| gūḍhagulphatā| aviṣamapādatā| siṁhavikrāntagāmitā| haṁsavikrāntagāmitā| vṛṣabhavikrāntagāmitā| pradakṣiṇāvataṁgāmitā| cārūgāmitā| avakragātratā| vṛttagātratā| mṛṣṭagātratā anupūrvagātratā ceti||
medhyamṛdutve śuddhagātratā|
pūrṇavyañjanatā cārūpṛthumaṇḍalagātratā||8-23||
iti ṣaḍiṁvaśatyākṣaraiḥ pañcānuvyañjanāni| śucigātratā mṛdugātratā viśuddhagātratā paripūrṇavyañjanatā cārupṛthumaṇḍalagātratā ceti|
[198] samakramatvaṁ śuddhatvaṁ netrayoḥ sukumāratā|
adīnocchadagātratvaṁ susaṁhatanagātratā||8-24||
anena ṣaṭ| samakramatā viśuddhanetratā sukumāragātratā utsadagātratā susaṁhatanagātratā ceti||
[199] suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā|
vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā||8-25||
[200] dakṣiṇāvartatā nābheḥ samantāddarśanīyatā|
anena sārdhaślokena nava| suvibhaktāṅgapratyaṅgatā vitimiraśuddhālokatā mṛṣṭakukṣitā abhagnakukṣitā akṣāmakukṣitā gambhīranābhitā dakṣiṇāvartanābhitā samantaprāsādikatā ceti||
samācāraḥ śuciḥ kālatilakāpagatā tanuḥ||8-26||
[201] karau tūlamṛdusnigdhagambhīrāyatalekhatā|
nātyāyataṁ vaco bimbapratibimbodayāsyatā||8-27||
bimbānāṁ pratibimbodayo'sminniti tathoktamāsyaṁ mukhamasyeti 'bimbapratibimbodayāsyaḥ'| anena sārdhaślokenāṣṭau| śucisamācāratā vyapagatatilakagātratā tūlasadṛśasukumārapāṇitā snigdhapāṇilekhatā gambhīrapāṇilekhatā āyatapāṇilekhatā nātyāyatavadanatā bimbapratibimbadarśanavadanatā ceti|
[202] mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā|
cārumañjusvaro daṁṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ||
[203]anupūrvodagatāstuṅgā nāsikā paramaṁ śuciḥ||8-28||
'paramaṁ' atyantam| anena sārdhaślokena dvādaśa| mṛdujivhatā tanujivhatā raktajivhatā ca| gajagarjitajīmutaghoṣatā| madhuracārumañjusvaratā vṛttadaṁṣṭratā tīkṣṇadaṁṣṭratā śukladaṁṣṭratā samadaṁṣṭratā anupūrvadaṁṣṭratā tuṅganāsikatā śucināsikatā ceti||
viśāle nayane pakṣma cittaṁ padmadalākṣitā||8-29||
[204] āyataślakṣṇasusnigdhasamarome bhruvau bhujau|
pīnāyatau samau karṇāvupaghātavivarjitau||8-30||
[205] lalāṭamaparimlānaṁ pṛthu pūrnottamāṅgatā|
samarome iti striyāṁ ḍāp| anena ślokadvayena trayodaśa| viśālanayanatā citapakṣmatā sitasitakamaladalanayanatā āyatabhrūtā ślakṣṇabhrūtā snigdhabhrūtā samaromabhrūtā pīnāyatabhujatā samakarṇatā anupahatakarṇatā supariṇāmitalalāṭatā pṛthulalāṭatā paripūrṇottamāṅgatā ceti||
bhramarābhrāścitāḥ ślakṣṇā asaṁluḍitamūrtayaḥ||8-31||
[206] keśā aparuṣāḥ puṁsāṁ saurabhyādapahāriṇaḥ|
śrīvatsaḥ svastikaṁ ceti buddhānuvyañjanaṁ matam||8-32||
anena sārdhaślaukena sapta| bhramarasadṛśakeśatā citakeśatā ślakṣṇakeśatā asaṁluḍitakeśatā aparuṣakeśatā śrīvatsasvastikanandyāvartalalitapāṇipādatā ceti||
sarvaikatvena buddhānāmaśītiranuvyañjanāni||
iti sāmbhogikaḥ kāyaḥ||
nairmāṇikaṁ kāyamadhikṛtya śāstram-
[207] karoti yena citrāṇi hitāni jagataḥ samam|
ā bhavātso'nupacchinnaḥ kāyo nairmāṇiko muneḥ||8-33||
[208] tathā karmāpyanucchinnamasyā saṁsāramiṣyate|
ataḥ sūtram| sarvadharmāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| yāvantaḥ sthalajalāntarikṣacarāṇāṁ sthāvarajaṅgamānāṁ sattvānāṁ kāyavāksaṁgṛhītā dharmāḥ sattvānāṁ vinayanāya bhagavatā ananteṣu lokadhātuṣu nirmitāḥ te sarvadharmāsteṣāmaparyantatayā bhagavataḥ prajñāyā aparyantatā veditavyā| katamasyāḥ te nirmitāḥ ? śūnyatā'paryantatayā prajñāpāramitā'paryantatā'nugantavyeti| yathā tathāgatena nirmitāḥ kāyā anantāstathā teṣāṁ śūnyatāpyanantā| kena śūnyatā ? svādhīnaiścicaitasikairmāyāpuruṣavat| atastasyāpi aparyantatayā'paryantateti pūrvavat| yathā teṣāṁ kāyavācau nirmite tathā cittacaitasikā api kinna nirmīyante ? tadupādānābhāvāt, apūrvasattvāprādurbhāvācca| nanu cittacaitasikanirmāṇamapīṣyate buddhānāṁ|
"kāyavākcittanirmāṇaprayogopāyakarmakaḥ|"
iti vacanāt| satyamiṣyate| kintu satyupādāne devatādhiṣṭhānena svapnadarśanavat| vācā vāgarthanni(rthani)vedanavacca| ata āha| cittacaritāparyantatayā prajñāpāramitā'paryantatā'nugantavyeti| teṣāṁ ca sattvānāṁ yathā deśitaṁ dharmamālambya prātipakṣikāḥ kuśalā dharmā utpadyante| taiśca teṣāṁ vikṣepakā akuśalā dharmāḥ prahīyante| ata āha| kuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatā'nugantavyeti|
atha ye nirmitāste kathaṁ bhagavataḥ kāyāḥ ? bhagavatā nirmitatvāditi cet| māyākāranirmitā gajādayastarhi māyākārasya kāyāḥ syuḥ, svakāyatvenādhiṣṭhāya tena nirmāṇāt| svakāyavacca gamanavyāhārādiṣu duṣkareṣu vyāpa[ā]raṇāttepi kāyā ityayaṁ bhagavato nairmāṇikaḥ kāyaḥ|
uktāstrayaḥ kāyāḥ| kāritramidānīṁ vaktavyam| tatsamāsata āha| siṁhanādanadanatayā prajñāpāramitānugantavyeti| mṛgāṇāmuttamaḥ siṁhaḥ| tatsādharmyāt puruṣottamāḥ puruṣasiṁhā ityucyante| iha tu prakarṣagaterdevamanuṣyādisarvapuruṣottamastathāgataḥ siṁha ityucyate| tasya dharmaḥ sarvāśāparipūraṇatayā sarvaparapravādimṛgabhīṣaṇatayā ca siṁhanāda ityucyate| siṁhadhvajavat| tasya nadano deśakaḥ| tabhdāvastattā| tayā bhagavataḥ prajñā gantavyā pāragamanāt pāramitā veditavyetyarthaḥ| sa punaḥ siṁhanādanadanaḥ saptaviṁśatividhasya kāritradeśanā| sā vistareṇa mahatyorbhagavatyordraṣṭavyā| tāmadhikṛtya śāstram-
gatīnāṁ śamanaṁ karma saṁgrahe ca caturvidhe||8-34||
[209] niveśanaṁ sasaṁkleśe vyavadānāvabodhane|
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca||8-35||
[210] buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye|
saṁkete'nupalambhe ca paripāke ca dehinām||8-36||
[211] bodhisattvasya mārge'bhiniveśasya ca vāraṇe|
bodhiprāptau jinakṣetraviśuddho niyatiṁ prati||8-37||
[212] aprameye ca sattvārthe buddhasevādike guṇe|
bodheraṅgeṣvanāśe ca karmaṇāṁ satyadarśane||8-38||
[213] viparyāsaprahāṇe ca tadavastukatānaye|
vyavadāne ca sambhāre saṁskṛtāsaṁskṛte prati||8-39||
[214] vyatibhedāparijñāne nirvāṇe ca niveśanam|
dharmakāyasya karmedaṁ saptaviṁśatidhā matam||8-40||
bhagavāṁstānvigrahānnirmimīte ye nārakāṇāṁ narakāgninirvāpaṇena dharmadeśanayā ca tathā tiraścāṁ svamāṁsarudhirādidānena tathā pretānāmannapānādidānena dharmadeśanayā ca cittamabhipra sādya tena cābhiprasādena svagatibhyaścyutānāṁ devamanuṣyeṣūpapādayanti| devānapi hīnayānādhimuktikān dharmadeśanayābhiprasādya manuṣyeṣūpapannān yāvacchrāvakabodhau pratyekabodhau ca pratiṣṭhāpayiṣyantīti gatipraśamanakarma||
ye ca manuṣyān bāhyādhyātmikeṣvāmiṣadāneṣu laukikalokotareṣu ca dharmadāneṣu, arthacaryāyāṁ samānārthatāyāṁ ca śikṣayantīti saṅgrahavastuniveśanakarma||
saṁkleśaḥ kleśāvaraṇaṁ jñeyāvaraṇaṁ ca| vyavadānaṁ tayorastamayaḥ| sa ca pudgaladharmanairātmyajñānāditi saṁvṛtiḥ| paramārthastu [na] dharmadhātoranyadastīti saṁkleśavyavadānajñānaniveśanakarma||
yathā hi māyākāro vicitrāṇi vastūni yāvabhdakṣyabhojyāni nirmāya lokaṁ toṣayati| sa ca loko na jānāti sarvametadadravyakamiti| yaśca prajñāpāramitāyāṁ carati na sa dharmadhātuvyatiriktaṁ kiñcitpaśyati na sattvaṁ nāpi sattvaprajñaptiṁ dharmāṇāmapi nairātmyāditi sattvārthayāthātmyaniveśanakarma||
sa ātmanā ca dānaṁ dadāti parāṁśca dāne niyojayati dānasya ca varṇaṁ bhāṣate| ye cānye dānaṁ dadati teṣā ca varṇavādī bhavati samanujñaḥ| evamātmanā ca śīlaṁ rakṣatītyādi vācyamiti ṣaṭpāramitāniveśanakarma||
ātmanā ca daśakuśalān karmapathān samādāya vartate| ātmanā ca pañcaśikṣāpadāni yāvadātmanā ca dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayatīti vācyamiti buddhamārganiveśanakarma||
iha bodhisattvaḥ sattvānāṁ pāramitādīn sarvadharmān deśayati| teṣāṁ koṭitrayasya phalasya ca prakṛtiśūnyatāṁ deśayati| te tathā bhāvayanto viśeṣamadhigacchanti| tataste bhūyasyā mātrayā prakṛtiśūnyatāṁ bhāvayanti yāvadanuttarāṁ samyaksambodhimadhigacchantīti prakṛtiśūnyatāniveśanakarma||
prakṛtiśūnyāḥ sarvadharmāḥ na cānyā prakṛtiśūnyatā anye dharmāḥ| kiṁ tarhi ? prakṛtiśūnyataiva dharmāḥ| ta eva prakṛtiśūnyatetyadvayadharmaniveśanakarma||
na samyaksambodhau bhagavatā kaściddharma upalabdhaḥ| yatpunarabhisambudhya dharmā deśitāḥ skandhadhātvādayo vā yāvatsarvākārajñatā vā tatsarvaṁ lokavyavahāreṇeti sāṅketikajñānaniveśanakarma||
yadi pāramitādiṣu sarvadharmeṣu śikṣate tathāpi samyaksambodhaye na śaknoti| yadi punasteṣveva carati teṣāṁ ca koṭitrayaṁ phalaṁ ca nopalabhate| tadā samyaksambodhaye śaknotītyupalambhaniveśanakarma||
yadyapi bodhisattvaḥ prajñāpāramitāyāṁ caran sattvaṁ sattvaprajñaptiṁ ca nopalabhate tathāpi saṁvṛtyā paśyati sattvān vastūpalambhena saṁkliṣyamānān| sa tāṁstatprahāṇāya triṣu yāneṣu paripācayatīti sattvaparipākaniveśanakarma||
sa evamupaparīkṣate| śūnyāḥ sarvadharmāḥ| na ca śūnyatā śūnyatāmabhiniviśate| tasmātsarvadharmeṣvanabhiniviṣṭena bhavitavyam| dānādiṣu caritavyam| na ca teṣu tatphaleṣu vā gantavyamiti sarvābhiniveśaprahāṇaniveśanakarma||
na mārgeṇa bodhiḥ prāpyate nāmārgeṇa| yato bodhi eva mārgaḥ mārga eva bodhiḥ| bodhisattva eva tarhi buddhaḥ syāditi cet| yadā sarvabuddhadharmān paripūrya vajropamasamādhau sthitvā bodhisattva ekakṣaṇasamāyuktayā prajñayā samyaksambodhimadhigacchati tadā sa eva tathāgataḥ sarvadarśī sarvajña iti nirdiśyata iti bodhiprāptiniveśanakarma||
sa ātmanaḥ pareṣāṁ ca daśākuśalasaṁgṛhītāni dauḥśīlyāni ṣaṭpāramitāvipakṣāṁśca hīnayānaphalānāṁ ca pañcānāṁ sākṣātkriyāspṛhayoravakāśaṁ, skandhadhātvādisāśravānāśravasarvadharmasaṁjñādauṣṭhulyāni ca nivārya svayaṁ ca pāramitādiṣu sarvakuśaladharmeṣu pratiṣṭhito bhavati parānapi pratiṣṭhāpayati| tacca kuśalamūlaṁ sarvasattvasādhāraṇakṛtvā ātmanaḥ samyaksambodhau ca sarvākārāyāṁ ca svabuddhakṣetrapariśuddhau pariṇāmayati| praṇidhānāni ca buddhakṣetrapariśuddhaye yathā sūtraṁ karotīti buddhakṣetrapariśuddhiniveśanakarma||
prathamacittotpādika eva bodhisattvaḥ samyaksambodhau niyato bhavati| niyatasya kathamapāyeṣūpapattiriti cet| yaḥ samyaksambodhau cittamutpādya ṣaṭsu pāramitāsu caturṣu vāpramāṇeṣu carati daśa cākuśalān dharmān prahāya tiṣṭhati| aṣṭau tasyākṣaṇā na sambhavanti kiṁ punarapāyopapattiḥ| kathaṁ tarhi tiryagyonau jātakāni ? tāni sāśravānāśravasarvakuśaladharmasamanvāgatasya sattvārthā(rtha) vaśitayā saṁcintyopapattayo na ca tiryagduḥkhavedanāḥ| tadyathā tathāgataḥ paramavaśitvalābhātsarvalokadhātuṣu yugapadanantānātmabhāvān parārthāya nirmimīta iti samyaksambodhiniyataniveśanakarma||
sa hi prajñāpāramitāyāṁ sthitvā daśasu dikṣu gaṅgānadīvālukopameṣu sattvānāmartha karoti na ca lipyate| tathā hi yaḥ spṛśet, yena spṛśet, yaṁ ca spṛśet, trīnimāndharmānasau nopalabhate śūnyatāyāṁ ca sthitaḥ sarvaśukladharmeṣu sthito bhavati| tayaiva teṣāṁ saṅgrāt| tathāhi sarvadharmāḥ sarvadharmaiḥ śūnyāḥ| tataḥ śūnyatāyāmantarbhūtā ityaprameyasattvārthaniveśanakarma||
sa evaṁ nirūpayati| ye te daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo ye ca teṣu tathāgatāḥ sarve te svabhāvena śūnyāḥ kevalaṁ nāmasaṅketena prajñapyate| sāpi prajñaptiḥ svabhāvena śūnyā| yadi tu kasyacicchūnyatā na syāt prādeśikī syāt| yatastu na pradeśikī tataḥ sarvadharmāḥ sarvadharmaśūnyā iti| sa evaṁ prajñāpāramitāyāṁ sthitvā ṣaḍabhijñā abhinirharati| yāsu sthitvā daśadiksarvatathāgatānupasaṁkrāmati paryupāste tebhyaśca dharma śṛṇoti teṣu ca kuśalamūlānyavaropayatyanabhiniviṣṭaḥ| na hi śūnyatāṁ śūnyatāyāmabhiniviśate| sa divyena cakṣuṣā daśadiglokadhātuṣu sattvān dṛṣṭvā sadyo'bhijñayā tatra gatvā tebhyo dharmaṁ deśayati| divyena śrotradhātunā daśadiksarvabuddhānāṁ dharmadeśanāṁ śrutvodgṛhya sattvebhyo deśayati| cetaḥparyāyajñānena sattvānāṁ cittāni viditvā yathācittamebhyo dharma deśayati| so'nekavidhaṁ pūrvanivāsamātmanaḥ pareṣāṁ cānusmarati| pūrvatathāgatadeśitāṁśca dharmānanusmṛtyatadvineyebhyaḥ sattvebhyo deśayati| sa āśravakṣayajñānena sattvānāmanurūpaṁ dharmaṁ deśayati| sa tābhirabhijñābhiryaṁ yamevākāṁkṣatyātmabhāvaṁ sattvānāmarthāya pratigrahītuṁ taṁ tameva pratigṛṇhāti| na ca tatra sukhaduḥkhānunayapratighairūpalipyata iti daśadigbuddhopāsanādiniveśanakarma||
kāni punarbodhisattvasya bodhyaṅgāni ? ṣaṭpāramitāścatvāri dhyānāni yāvadāveṇikā buddhadharmāḥ | yadi teṣu carati koṭitrayaṁ ca teṣāṁ nopalabhate| yadi cātmanaḥ samyaksambodhaye sarvasattvānāṁ cāgratāyai tān samyakpariṇāmayati| yadyamī bodhisattvadharmāḥ katame tarhi buddhadharmāḥ ? eta eva| yadyobhaḥ sarvākārajñatāmabhisambudhyate prahīṇasarvavāsanānusandhiśca bhavati, ekakṣaṇasamāyuktayā ca prajñayā sarvabuddhadharmānabhisambudhyate| na caivaṁ bodhisattva iti bodhyaṅganiveśanakarma||
yadyapi svalakṣaṇaśūnyāḥ sarvadharmāstathāpyasti karma, asti teṣāṁ phalam| na hi sattvāḥ svalakṣaṇaśūnyān dharmān jānanti| ajānantaḥ pudgalaṁ dharmāṁśca kalpayantaḥ karmābhisaṁskurvanti sucaritaṁ duścaritaṁ vā| duścaritena triṣvapāyeṣu patanti| sucaritairdevamanuṣyeṣūpapadyante| kecitpunaḥ pudgalanairātmyaṁ parijñāya sugatidurgatīḥ prahāya nirvāṇamadhigacchanti| bodhisattvāḥ pāramitādīn kuśalān dharmānparipūrayantaḥ krameṇa daśabhūmīnadhigamyaikakṣaṇasamāyuktayā prajñāyā sarvadharmānabhisambudhya buddhā bhagavanto bhavantīti karmaphalasambandhāvipraṇāśananiveśanakarma||
na bodhisattvaḥ satyaiḥ satyajñānairvā nirvāti| kintarhi ? catuḥsatyasamatayā| yā teṣāṁ samatā tathatā niḥsvabhāvatā sā na kaściddharmamupalabhate satyaparyāpannamanyaṁ vā| tataḥ sarvadharmāḥ śūnyā iti paśyanniyāyamamavakramya gotrabhūmau sthito bhavati dhyānānyutpādayatyapramāṇānyārūpyasamāpattīśca| sa iha śamathabhūmau sthitvā duḥkhaṁ parijānāti samudayaṁ prajahāti nirodhaṁ sākṣātkaroti mārgaṁ bhāvayati| na ca satyārambaṇaṁ cittamutpādayati| kevalaṁ bodhinimnena cittena svalakṣaṇaśūnyānsarvadharmān paśyati| so'nayā vipaśyanayā sarvadharmaśūnyatāṁ paśyati| upāyakauśalyena ca dharmaṁ deśayatīti catuḥsatyadarśananiveśanakarma||
"maitreya āha| yadi bhagavannabhāvasvabhāvāḥ sarvadharmā kathaṁ bodhisattvena rūpādau śikṣitavyaṁ yāvadbuddhadharmeṣu ? bhagavānāha| nāmamātratayā| āha| saṁskāranimittena vastunā avastukaṁ nāmakathanaṁ nāmamātram| saṁskāro vikalpaḥ| tasya nimittaṁ viṣayaḥ| yatraivaṁ bhavati| idaṁ rūpamiyaṁ vedanā yāvadamī buddhadharmā iti bhāvaḥ|| bhagavānāha|| āgantukametannāmadheyamatra prakṣiptam| idaṁ rūpaṁ yāvadamī buddhadharmā iti| nāmābhedena nāmā ca (? nāmyartha)pratīteḥ| tasmādalīkaḥ śabdārtho vyavahāramātraṁ na vastu|| āha|| vyavahāramātratāpi rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na rūpasya svabhāva eveti| rūpasvabhāva upalabdha eva bhavati| bhagavānāha| na tasyotpādanirodhau tato na sa svabhāvaḥ|| āha|| kiṁ punarbhagavan sarvaśaḥ svalakṣaṇena na santyeva rūpādayo yāvadbuddhadharmāḥ ? bhagavānāha| santi lokasaṅketavyavahārato na nu paramārthataḥ||āha|| yathāhaṁ bhagavato bhāṣitasyārthamājānāmi| anabhilāpya eṣa dhātuḥ paramārthataḥ| sacetsaskāranimittaṁ vastu sa evānabhilāpyo dhāturiti vyāhatametat|| bhagavānāha|| yadāte'nabhilāpye dhātau prajñāpracāro bhavatyupalabhase| tadā saṁskāranimittaṁ vastu| āha| nohīti|| bhagavānāha|| ata eva na tattasmādanyannāpyananyata| adyanyat kutastadā vinaṣṭam| athānanyat kuto nopalabhyate| api ca| yadyasau saṁskāranimittādanyaḥ syādapīdānī sarvabālapṛthagjanāḥ parinirvāyuḥ samyaksambodhi cābhisambudhyeran| athānanyaḥ syādapīdānīṁ tadapi nimittaṁ nopalabhyeta||āha|| anabhilāpyadhātūpanibaddhe prajñāpracāre vartamāne yadi saṁskāranimittaṁ nopalabhyate tatkimasannopalabhyate sadvā ? bhagavānāha| yadi vikalpato grahaṇameti na vikalpeṣvapagateṣu tadā parikalpamātraṁ taditi na tasya sattvamasattvaṁ vā| āha| katibhirākārairbhagavan dharmāṇāṁ prajñaptiḥ ? tribhirmaitreya| yaduta parikalpitaṁ rūpaṁ vikalpitaṁ rūpaṁ dharmatā rūpam| yāvatparikalpitā buddhadharmāḥ| vikalpitā buddhadharmāḥ| dharmatā buddhadharmā iti| tatra yā saṁskāranimitte vastuni rūpamiti nāmasaṅketavyavahāraṁ niśritya rūpasvabhāvatayā parikalpanā tatparikalpitaṁ rūpam| yattasya saṁskāranimittasya vikalpamātratāyāmavasthānaṁ tadvikalpitaṁ rūpam| yā punastena parikalpitena rūpeṇa tasya vikalpitarūpasya nityakālaṁ niḥsvabhāvatā nairātmyaṁ tathatā bhūtakoṭistaddharmatārūpam| evaṁ yāvatparikalpitavikalpitadharmatākhyā buddhadharmāḥ| tatra parikalpitaṁ rūpamadravyam| vikalpitaṁ sadravyaṁ vikalpitasadravyatayā, na svatantravṛttitaḥ| dharmatārūpaṁ naivādravyaṁ na sadravyaṁ dharmatāprabhāvitam| evaṁ yāvadbuddhadharmāḥ| āha| yaduktaṁ bhagavatā| advayasyaiṣā gaṇanā kṛtā yaduta rūpamiti yāvadbuddhadharmā iti tatkatham ? bhagavānāha| yatkalpitaṁ rūpaṁ na tadrūpaṁ niḥsvabhāvatvāt| na cārūpaṁ vyavahārataḥ| yadvikalpitaṁ rūpaṁ na tadrūpaṁ svatantravṛttitaḥ| na cārūpaṁ vikalpitarūpatvāt| yaddharmatārūpaṁ na tadrūpaṁ rūpavivekatvāt| na cārūpaṁ rūpaparamārthatvāt| tasmādadvayasyaiṣā gaṇanā rūpamiti yāvadbuddhadharmā iti||āha|| evamantadvayaṁ prahāya madhyamāpratipadaṁ pratipannasya rūpe yāvadbuddhadharmeṣu kathaṁ lakṣaṇaparijñā lakṣaṇaprahāṇa lakṣaṇasākṣātkriyā lakṣaṇabhāvanā ca ? bhagavānāha|| rūpasya yanna parijñānaṁ nāparijñānaṁ tadevāsya parijñānam| evaṁ yāvadyā bhāvanā nābhāvanā saiva bhāvanā| evaṁ yāvadbuddhadharmāṇām||āha|| evaṁ parijñādisamanvāgatasya bodhisattvasya katamannirvāṇam ? bhagavānāha| gambhīrameṣāṁ nirvāṇaṁ yato na tannirvāṇaṁ nānirvāṇam| tatkatham ? yataḥ parānārabhya saṁsārāparityāga eṣāṁ na nirvāṇam| ātmānamārabhya nirvāṇāparityāga eṣāṁ nirvāṇam| ekātyāga itaratyāgādayukta ubhayoratyāga iti cet| ubhayoravikalpanādubhābhyāṁ nodvijate| tato yukta ubhayoratyāgaḥ| sa tarhi saṁsarati nirvāti ceti na yuktam ? yadvodhisattvasya cittavaśitāprāptasyopāyakauśalyena saṁsārasaṁdarśanaṁ so'sya saṁsārāparityāgaḥ| yā śūnyatā yā cānupalambhapratiṣṭhānatā so'sya nirvāṇāparityāgaḥ||āha|| avikalpanāyāḥ samastaṁ lakṣaṇaṁ katamat ? bhagavānāha| ye ca rūpādayaḥ sarvadharmāḥ| yā ca teṣāṁ śūnyatā| yā ca teṣāṁ tasyāśca bhāvābhāvādvayatā| yā cāprapañcanā| idamavikalpanāyāḥ samastaṁ lakṣaṇam||āha|| kinnu bhagavan sarveṣāṁ śrāvakāṇāmekāntena nirvāṇapratiṣṭhā bhavati ? bhagavānāha| nānādhātuke loke nānābhūtāḥ sattvā nānāgotraprakṛutayaḥ| asti sā gotrajātiryā ādita eva praṇītaṁ viśeṣaṁ prārthayate| tamevādhigacchati| asti yā hīnaṁ viśeṣaṁ prārthayate| tamevādhigacchati| tenaiva santuṣyati| sa śamaikāyanaḥ śrāvakaḥ| asti yo hīnaṁ viśeṣa prārthayate| tamevādhigacchati na ca tāvatā santuṣyati| uttaripraṇītaṁ viśeṣaṁ prārthayate| sa bodhipariṇatikaḥ śrāvakaḥ| so'rhattva prāpya cireṇa samyaksambodhiṁ prāpnoti| tasya tatprāptaye yā upapattayo na tāḥ karmakleśavaśena| api tvacintyāṁ nirvāṇapāragāminīmarhato'pyupapattiṁ prajñapayāmi yā prathamā gotrajātiḥ sā bodhisattvānām||āha|| āścaryaṁ bhagavan yāvadudārāśayā bodhisattvā māhātmyāśayāśca||bhagavānāha|| yadamī śakratvalokapālatvacakravartitvādibhiḥ sarvalokasampattibhiranarthino'nuttarāyāṁ bodhau kuśalaṁ pariṇāmayanti| tāsu ca niḥsaṅgatā niravagrahatā ca| iyameṣānudārāśayatā| yatpunastadaśa(sa)ktisukhamanavagrahasukhaṁ nirvṛtisukhaṁ ca tatsarva sarvasattvasādhāraṇamicchanto'nuttarāyāṁ bodhau kuśalamūlaṁ pariṇāmayanti saṁsārāparityāgatayā| iyameṣāṁ māhātmyāśayatā||āha|| āścaryādbhūtā bhagavan bodhisattvadharmāḥ| tān prāptukāmairanuttarāyāṁ samyaksambodhau cittamutpādayitavyam| ita ūrdhvam|| subhūtirāha|| abhāvasvabhāveṣu sarvadharmeṣu kathaṁ karmaphalavyavastheti|| bhagavānāha|| dharmāṇāmabhāvasvabhāvamajānantaḥ sattvā viparyāsasamutthitairvikalpaiḥ karmāṇi kṛtvā yathākarmaphalāni prāpnuvanti|" tatra catvāro viparyāsāḥ pudlanairātmyavipakṣaḥ| bhāveṣvabhiniveśo dharmanairātmyavipakṣaḥ| atra ca maitreyapraśnottarairvahavo viparyāsā nirastāḥ| subhūtipraśnottaraiḥ katicit| iti viparyāsaprahāṇaniveśanakarma||
viparyāsena sattvāḥ karmābhisaṁskurvanti| tataḥ saṁkliśyante ca lokavyavahāreṇa na paramārthataḥ| na hi kiñcidvastvasti vālāgrakoṭīnikṣepamātrakamapi yatra sthitvā karma kuryuḥ| tadyathā svapnamāyādiṣviti viparyāsanirvastukatājñānaniveśanakarma||
yā sarvadharmāṇāṁ samatā tathatā bhūtakoṭistanirvāṇam| tacca lokavyavahāreṇa vyavahriyate na paramārthato'nabhilāpyatvāditi vyavadānaniveśanakarma||
yadyapi svapnamāyopamāḥ sarvadharmā nirvastukāstathāpi tadajānantaḥ sattvā vastvabhiniveśena karmāṇi kṛtvā sugatidurgati gacchanti| atasteṣāṁ viparyāsaprahāṇāya bodhisattvo bodhau cittamutpādya saṁsāre carati| yāvadabhisambudhya sattvān parimocayatīti vyavadānasambhāraniveśanakarma||
"bhagavānāha|| na dvayenābhisamayo nādvayena ! eṣa evātrābhisamayo yatra na dvayaṁ nādvayam|| tatkasya hetoḥ ? prapañco eṣa yo'yameṣāmabhisamayaḥ| na ca dharmasamatāyāṁ prapañcosti| niṣprapañcā dharmasamatā| saiva sarvadharmāḥ| saiva sarvapṛthagjanāryapudgalāḥ| saiva buddharatnaṁ saṁgharatnaṁ ca| samatā hi dharmatā| na ca dharmatāyā nānātvamasti|| subhūtirāha| kiṁ dharmatā saṁskṛtā kiṁ asaṁskṛtā|| bhagavānāha|| na saṁskṛtā nāsaṁskṛtā| yaśca saṁskṛto dhāturyaścāsaṁskṛta ubhāvetau na saṁyuktau na visaṁyuktau na rūpiṇau anidarśanāvapratighāvekalakṣaṇau yadutālakṣaṇau" iti saṁskṛtāsaṁskṛtāvyatibhedena jñānaniveśanakarma||
"bhagavānāha|| sarvadharmāḥ subhūte svabhāvena śūnyāḥ| te na śrāvakairna pratyekabuddhairna tathāgataiḥ kṛtāḥ| yā ca svabhāvaśūnyatā tannirvāṇaṁ" iti nirvāṇaniveśanakarma||
kāritrasyaiva vyāpitvaṁ darśayitumāha| sarvadharmākopyatayā prajñāpāramitākopyatā'nugantavyeti| kāritramācāraḥ| ācāro dharmaḥ| "nyāyo hi sācāro dharmaḥ svabhāvaśca dharmākhyaḥ" iti vacanāt| sarvo dharmaḥ saptaviṁśatividhaṁ kāritram| tasyākopyatā avadhyatā| daśadiksarvalokadhātusthiteṣu sarvasattveṣu sarvairākāraiḥ yathā bhājanamavicchedena yāvadākāśaṁ pravṛttiḥ| tayā tajjanikayā bhagavataḥ prajñāpāramitāyā akopyatā tādṛśyeva veditavyā| ityuktaṁ dharmakāyasya kāritram||
samudrāparyantatāvākyādibhirakopyatāvākyaparyantaiḥ prajñāpāramitāyā ye viśeṣā uktāsteṣāṁ pāramārthikaṁ jñānamānupūrvyā darśayitukāmaḥ pṛcchati tatkasya hetoriti| ekakṣaṇābhisamayadharmakāyasambandhibhiranugamavākyairyaduktaṁ tatsarvaṁ kasya hetoḥ kena kāraṇenetyarthaḥ| rūpaṁ hītyādikamuttaram| iha samudro'paryantaḥ śūnyatāmātratvāt| tasyāśca pramāṇābhāt| evaṁ rūpādayopi pañcaskandhāḥ samudrasamāḥ| tadvatprajñāpāramitāpi| tathā hi ye ca rūpādayo yā ca teṣāṁ śūnyatā yā ca prajñāpāramitā sarva ete na saṁyuktā na visaṁyuktā arūpiṇo'nidarśanā ekalakṣaṇā yadutālakṣaṇā iti bhāvaḥ| evaṁ gaganasamatādayopi jñātavyāḥ| yāvadanupalabdhiriti| akliṣṭamajñānam| evaṁ hītyādi| evaṁ hīti| yathaite'ṣṭāvabhisamayāḥ saparicchadā nirdiṣṭastathaivetyarthaḥ| anugantavyeti anusartavyā| tataḥ kiṁ karaṇīyamityāha yadetyādi| anugamiṣyatīti vyañjanakāyena śroṣyati| vyavacārayiṣyatītyarthaśarīreṇa jñāsyati| avatariṣyatīti śraddhāsyati| avabhotsyata iti prajñāsyati| cintayiṣyatīti catasṛbhirvicāraṇāyuktibhiścintayiṣyati vicārayiṣyati| evamevaitannānyatheti| yāni punaḥ sthānāni cintayan bālaḥ śaktikṣayāt khinna unmādyet mūrcchet maraṇaṁ vā nigacchet tāni sthānānyacintyāni teṣu tulayiṣyati| yathaitāni bhagavatā paramayogīśvareṇa dṛṣṭāni tathaiva nirdiṣṭāni| asmākametānyacintā(ntyā)ni tarkāgocaratvāditi upaparīkṣiṣyata iti| etāvataiva sarvasaṁśayānāṁ chedanādavadhārayiṣyatyevamevaitaditi| evamatīva cchinneṣu saṁśayeṣu bhavanāyā adhikāraḥ| ata āha| bhāvayiṣyatīti| caturvidhā bhāvanā| śamatho vipaśyanā śamathavipaśyane śamathavipaśyanābhiratiśca| kīdṛśairmanasikārairityāha| sarvamāyetyādi| ahamiti mameti rūpamiti vedanetyevamādikaḥ sarvābhiniveśaḥ sarvamanyanā| manyāśabdāṇṇijantādyac manyanā| sarvaparapravādibhirmārādibhiḥ kleśaiśca yāḥ kampanāḥ tāḥ sarveñjanāḥ| tadā nāsya durlabhetyādi| sarvaguṇānāmiti bodhisattvaguṇānām| buddhakṣetrasyeti guṇānāṁ paripūririti vartate| śeṣaṁ sugamam||
sūtrasyārtho'ṣṭavabhisamayāḥ śāstre prathamamuddiṣṭāḥ| ta iyatā vistareṇa nirdiṣṭāḥ| punaḥ śāstram-
'lakṣaṇaṁ tatprayogastatprakarṣastadanukramaḥ|
tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍhārthasaṁgrahaḥ||'
athavā ṣaḍarthāḥ sūtrasya| sarvākārajñatā mārgajñatā sarvajñatā ceti trayametallakṣaṇaṁ prajñāpāramitāyāḥ| yatastrividhaiva sā| caturthaḥ sarvākārābhisambodhiḥ| so'syāṁ prayogaḥ| caryetyarthaḥ| pañcamo mūrdhābhisamayaḥ| so'syāṁ prayogaprakarṣaḥ| ṣaṣṭho'nupūrvābhisamayaḥ so'syāṁ prayogānukramaḥ| anupūrvaprayoga ityarthaḥ| saptama ekakṣaṇābhisamayaḥ| so'syāṁ prayoganiṣṭhāḥ| aṣṭamo dharmakāyaḥ| so'syāṁ vipākaḥ| pradhānaphalamityarthaḥ| punaḥ śāstram-
'viṣayastritayo hetuḥ prayogaścaturātmakaḥ|
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṁgrahaḥ||'
athavā trayorthāḥ sutrasya| hetuḥ prayogaḥ phalaṁ ca| tatra trividhaḥ prayogaviṣayo hetuḥ| sarvākārajñatā mārgajñatā sarvajñatā ca| catvāro'rthāḥ prayogaḥ prayogasāmānyāt| sarvākārābhisambodho mūrdhābhisamayo'nupūrvābhisamaya ekakṣaṇābhisambodhaśceti| phalaṁ dharmakāyaḥ karma ca| vināpi tenārthagateḥ| arthasaṁgrahaḥ sakalasūtrārthasya saṁkṣepaḥ| tatra prathamo'ṣṭadhā| dvitīyaḥ ṣoḍhā| tṛtīyastredhā||
anugamasya vācakaḥ parivarto'nugamaparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyā ekonatriṁśattamaḥ parivartaḥ||
XXX
sadāpraruditaparivarto nāma triṁśattamaḥ|
aṣṭābhirabhisamayairbhagavatī nirdiṣṭā| sā yathā veditavyā tannoktam| atastabhdagavān vica(va)kṣurāha punaraparamityādinā| paryeṣṭavyeti icchateḥ prayogaḥ| paryeṣitā paryeṣamāṇeneti| eṣṛ ityasya bhauvādikasya prayogaḥ| kāyaklamathādimanasikārāṇāṁ pratiṣedho vīryātiśayārthaḥ| mā ca kvacidityādinā vikṣepapratiṣedhaḥ| mā praṇidhā iti mā niveśaya| kvacita ityuddeśaḥ| adhyātmaṁ bahirdhā veti nirdeśaḥ| adhiśabdo'dhikaraṇārthaḥ| tato vitarkyārthe'vyayībhāvaḥ| ana ityac samāsāntaḥ ṭilopaḥ| bahirdheti bahirityarthaḥ| mā gā iti sambandhaḥ| māṅi luṅ, iṇo gā luṅi, gātisthetyādinā sico luk| na māṅyoga ityaḍāgamapratiṣedhaḥ| vāmena dakṣiṇeneti pārśveneti bhāvaḥ| pūrveṇetyādinā diśāṁ nirdeśaḥ| anuvidiśamiti vidiśām| anuśabdo vīpsāyām| vidiśi vidiśītyanuvidiśam| avyayībhāve śaratprabhṛtibhya ityac samāsāntaḥ| tathā ca kulaputretyādinā atattvamanasikārāṇāṁ pratiṣedhaḥ| nātmato na satkāyata iti| sīdatīti sat| rāśitvātkāyaḥ| anityo rūpādirāśiḥ satkāya ityucyate| satkāye pudgalaḥ prajñapyate| ataśca nātmato na satkāyataścalasīti| na dravyasatā pudgalarūpeṇa nāpi prajñaptisatā| ubhayoranupalambhādityarthaḥ| na rūpataścetyādi| nāpi rūpādibhiḥ skandhaiḥ| dharmāṇāmapyanupalabdheriti bhāvaḥ| ataścalatīti ebhiścalati| eṣāṁ samāropeṇa vitiṣṭhat iti nivartate| śeṣaṁ sugamam|
vaiśabdo'vadhāraṇe| evamevetyarthaḥ| ālokamiti mokṣamārgasya deśanām| samudānetukāma iti| ātmani samyagutpādayitukāmaḥ| adhimuktimiti| evamevaitadityavadhāraṇam| kva? sarvadharmeṣu| kīdṛśeṣu ? śūnyānimittāpraṇihiteṣu| yathāpratibhāsamarthābhāvācchūnyeṣu| tasya ca pratibhāsasya bhrāntinimittasya prakṛtinirodhādanimitteṣu| ataśca bhrāntimātratayā dṛṣṭe traidhātuke praṇidhānābhāvādapraṇihiteṣu| śūnyatāśabdaḥ kvacitpaṭhyate| tatra svārthe tal| nimittaparivarjitenetyuddeśaḥ| bhrāntinimittayorvastvabhiniveśastadiha nimittam| tatparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ceti nirdeśaḥ| bhāvo dharmadṛṣṭi sattvadṛṣṭirātmadṛṣṭiḥ| tābhyāṁ parivarjitenetyarthaḥ| yānītyādi| yāni dharma deśayantīti sambandhaḥ| śūnyānimittāpraṇihitāḥ pūrvavat| niḥsvabhāvasya notpādo na jātirna nirodhaḥ| yasya notpādanirodhau so'bhāvaḥ| tasmād anutpādā ajātā anirodhā abhāvāḥ sarvadharmā ityevaṁ yāni dharmaṁ deśayanti tāni kalyāṇamitrāṇi| arthādgamyate tadviparītaṁ dharma yāni deśayanti tāni pāpamitrāṇi| pratipadyamāno anutiṣṭhan| kṛtajña śrutajñānāt| kṛtavedī śrutaphalajñānāt| paritulayamāneneti cintayatā| lokāmiṣaṁ annapānavastrādi| tena pratisaṁyuktā tadabhilāṣiṇī| anubaddhavyo'nugantavyaḥ| asti hīti| asti khalvetat| sevitumityādeḥ padatrayasya paribhoktumityarthaḥ| abhibhūyeti nirdoṣīkṛtya| sattvavinayeneti sattvānāṁ cittarakṣārtham| parigrahamupādāyeti parigrahārtham| saṅgastṛṣṇā| ārambaṇamupalambhaḥ| bhūtanaya paramārthaprabhedaḥ| saṁkleśābhāvād asaṁkleśāḥ| vyavadānābhāvād avyavadānāḥ| niḥsattvādipadaiḥ pudgalanairātmyamāha| māyopamādipadairdharmanairātmyam| prativāṇiḥ prativacanam| aniviṇṇamakhinnam|
anuśāsanī upadeśaḥ| auṇādiko'nirdharaṇīvat| rudan aśrupātena| krandan dīnasvaraiḥ| śocan utkaṇṭhamānaḥ| paridevamāno vilapan anubaddha iti samanvitaḥ| kvacillyapaḥ pāṭhaḥ| tasyāpi pūrvādikkarma| anuparikṣiptā pariveṣṭitā| parikhāḥ khātayaḥ| ṛddhā dhanasampattyā| sphītā gṛhodyānādiśobhayā| kṣemā nirupadravatvāt| subhikṣā sulabhānnapānatvāt| ākīrṇo vistīrṇaḥ| bahu nānāvidho janaḥ parivāro yeṣāṁ te tathā| tādṛśā manuṣyā yasyāṁ sā tathā| antarasyāntare āpaṇaḥ krayavikrayasthānam| tasmin vithīśatāni| taiḥ pañcabhiḥ nirviddhā niḥśeṣaṁ viddhā| vithīnāmā prakārāntamubhayato gamanāt| ālekhyena vicitrāṇi ca tāni citrāṇi cādbhūtatvāt| sadṛśāni ca purānurūpatvāt| taiḥ anutpīḍamasaṁbādhaṁ janayugyayānānāṁ saṁkramasthānāni saṁbhūya gamanasthānāni vistīrṇarathyāḥ| teṣāṁ sthāpitāni sthāpanāni| bhāve ktaḥ| taiḥ sumāpitā suracitā| tatra janaḥ padikādilokāḥ| yugyāni vāhanāni| yānāni rathāḥ| anantaratvātparasparatulyatvācca samasamaiḥ| khoḍakaśīrṣāṇi kramaśīrṣāṇi| upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni| pramāṇavantīti pṛthūni tuṅgāni ca| nānāvicitrarityanyathānyathā vicitraiḥ| sarvataśca khoḍakavṛkṣānnirgatā vṛkṣāntaram| yathābhavati tathāvasaktam| sarvamasyāmastīti sarvāvanī| kiṅkiṇījāleneti catuṣprākārakhoḍakavṛkṣāvasaktamaṇisūtracatuṣṭayāvavaddhānekamaṇisūtravalambinā| valguḥ| śrotrasukhatvāt| rañjanīyo manoharatvāt| pañcāṅgāni vīṇāvaṁśādīni| gandharvā gāyanāḥ| krīḍanti śrotreṇa, ramante manasā, paricārayanti kāyavākparispandaiḥ| parikhāḥ khātayaḥ| anusārivārivāhinya iti vātādyanusāriṇā jalapravāheṇa yuktāḥ| padmaṁ raktakamalam| puṇḍarīkaṁ sitapadmam| abhijātābhijātariti praṇītapraṇītaiḥ| sugandhaśabdaḥ surabhiparyāyaḥ| tatpuṣkariṇīnāmityudyānapuṣkariṇīnāṁ pramāṇam| samantāditi sarvapārśveṣu| krośaḥ krośa iti vīpsā| nīlādipadāni prāgvyākhyātāni| upanikūjitā buddhanetrī prajñāpāramitā| tasyā citrīkāraḥ paraḥ prasādaḥ| tenānugataṁ sugatebhyaḥ śrutacittaṁ yeṣāṁ te tathā| teṣāṁ madhye śrṛṅgāṭakasyeti sambandhaḥ| samantāditi pratipārśvam| gṛhaparibhoga iti gṛhasya pariveṣṭaḥ| kimarthamityāha| upabhogaribhogāyeti| upabhogaḥ phalapuṣpādīnām| paribhogaḥ sākalyena bhogo vanavihārādinā| vivaraṁ sandhiḥ| tasminnantaraṁ avakāśaḥ| samarpitaḥ saṅgamitaḥ| tairavakāśaguṇaiḥ| sarvendriyāṇāmanugrahaḥ samanvaṅgaḥ| tadyogāt samanvaṅgī krīḍati vācā| ramate manasā| paricārayati kāyena| tāvatkālamiti parimitakālam| tata iti krīḍādikālādūrdhvam| trikālamiti prāṇhamadhyānhāparānheṣu| āsanasya viśeṣaṇaṁ suvarṇapādakamityādi| ardhakrośamuccastveneti yāvat| tūlikayā vā āstīrṇaṁ goṇikayā vā garbholikācīnāṁśukapratyāstaraṇam| upari sā asyeti uparigarbholikama| kāśikavastraṁ vārāṇaseyakaṁ divyaṁ vā| tat pratyāstaraṇamasyeti tathoktam| samaṁ yathā bhavati na viṣamaṁ tathā dhārayanti pramāṇavabhdiḥ stambhaiḥ| sahitāḥ samagrāḥ| niratāḥ sāvadhānāḥ| kathamityāha| kimayaṁ saṁsthita iti| kuta ityāha| susaṁsthitetyādi| muktāvicitritaṁ paryanteṣu hārārddhahārāṇāṁ pralambanāt, madhye ca sthūlamuktākalāpasya| abhyavakiranti purastāt| prakaranti triṣu pārśveṣu| saṁpravikiranti punaścaturṣvapi pārśveṣu| dharmāśayaviśuddhyeti dharme yā teṣāṁ śraddhācchandayoḥ śuddhiḥ| dharmāya gauravaṁ kalyāṇamitratvāt| sanniśrayatā bhājanatā| śraddhārhe yā śraddhadhānatā tayā| vinipāto durgatigamanam| aviṣṭitaṁ avicchinnam| tuṣṭa iti prītaḥ| udagra iti tayā prītyā unnatapūrvakāyaḥ| tadekatānatvāt āttamanaskaḥ| prīterutkarṣāt pramuditaḥ| prītisahagataḥ prasādaḥ prītisaumanasyam| tajjātamasyeti tathoktaḥ| tasya śrṛṇoti smeti sambandhavivakṣayā'pādāne ṣaṣṭhī|
sarvadharmeṣvaniśritasaṁjñāmiti| yathaitarhi me dharmodgatadeśanayā pratibhāsaḥ sanidhā(dā)namanāśritaḥ| evaṁ hetuniyamamanāśritāḥ sarvadharmā ityenāṁ saṁjñāmatyantasamāhitām| asyāḥ saṁjñāyāḥ prabhāvātkimabhūdityāha| tasyetyādi| samādhaya eva mukhāni mahopāyatvāt| sarvadharmāṇāṁ svabhāvāḥ svalakṣaṇāni| teṣāṁ vyavalokano draṣṭā| teṣāṁ anupalabdhirasattāniścayaḥ| sarvadharmāṇāṁ nirnānātvaṁ samatā svalakṣaṇānāmabhāvāt| tadālambanaḥ samādhistathoktaḥ| sā ca samatā tathatā| tayā nirvikārānsarvadharmān paśyatīti sarvadhamanirvikāradarśī| evaṁ yāvatsarvatathāgatadarśī samādhirveditavyaḥ| eṣu samādhiṣviti krameṇa sarveṣu sthitaḥ san| daśadiśo'sminniti daśadiglokaḥ sarvalokadhātava ityarthaḥ| tatra buddhān bhagavato'prameyāsaṁkhyeyān paśyati sma| naikasmin kāle'nekastathāgata ekasyaiva sarvasattvārthakriyāsu śakteriti cet| nityameka eva buddhastasyaivānantamāyuradhiṣṭhātuṁ śakteriti kinneṣyate ? hetubalādanyepi bhavantīti cet| hetubalādeva tarhi yugapadananteṣu lokadhātuṣvanantāstathāgatā jāyanta iti ko virodhaḥ ? yathā buddhau cakravartinau sakṛdekatra caturdvīpake lokadhātau notpadyete niḥsapatnakarmakāritvāt tathā tathāgatau trisāhasre lokadhātāviti mahārathaiḥ kṣuṇṇametat|
garti gatā iti| gatirapratidyātaḥ| tāṁ prāptāḥ| śikṣāpita iti śikṣāṁ prāpitaḥ| tatkṛtamiti| yadeva tena purva kṛtam| dhārayitavyaṁ cetasi na vismartavyam| celaṁ vastram| tasya uṇḍukaḥ śiraśāṭaka ityarthaḥ| utkaṇṭhā śokaḥ| paritasanaṁ duḥkhāsikā| kāṣṭhāgatā prītiḥ prema| guṇavatsu cetaso'kāluṣyaṁ prasādaḥ| tadguṇeṣu vismayaḥ citrīkāraḥ| arbhyahaṇaṁ gauravam| katamaṁ śabdamityata āha| ghoṣamityādi| katamaṁ bhoṣamiṁtyāha| kaḥ pureṣeṇetyādi| atikrāmayiṣyatīti mitāṁ hrasvo na bhavati| "vā cittavirāge" ityato vāśabdānuvṛttervyavasthitavibhāṣā| vijñānācca| atiśabdaścātra apaśabdārthe vartate| ataḥ pañcamī yuktā bhavati| yannuśabdastasmādarthe| paryutthāpayāmāseti vyagrīkṛtavān| yatheti yataḥ| asthimajjayāśceti| majjanśabdasya liṅgavyatyayena striyāṁ ḍāp sīmāvat| kalyacitta iti tenaiva harṣeṇa karmaṇyacittaḥ| tataśca dviguṇībhūtaharṣatvāt pramuditacittaḥ| guṇajātiḥ manuṣyasāmānyo guṇaḥ| viśeṣastu manuṣyātikrānto guṇaḥ| kṣamante ceti svayaṁ kartavyatayāpi rocanāt| viṣayiteti śaktiḥ|
viditābhiprāya āha| alpotsuka ityādi| utsuka autsukyam| yattat kṣaṇaṁ lavamapi tat| tanmuhūrtamapi tat| trayāṇāmupādānaṁ tu śrotṛṇāṁ śraddhabhedāt| niṣpratibhāna ityuddeśaḥ| sadāpraruditasyetyādinirdeśaḥ| uttara iti uttaranimiuttam| apratipadyamāno'labhamānaḥ| daddhvamiti dad dāne| vādyaprakṛtayo vādyaprakārāḥ| prabhūtāḥ prakārabāhulyāt| vipulāḥ pratiprakāramānantyāt| bhogā arthāḥ| sarvalokaviśiṣṭā iti sarvalokātikrāntāḥ|
upariṣṭānmūrdhna iti upari śirasaḥ| prātiṣṭhata iti praśabdaḥ praterarthe| vihāyasītyantarikṣe| prāñco'ñjalayaḥ prāñjalayaḥ| sphuṭa iti prāptaḥ| sahadarśanāditi darśanātkāraṇāddarśanena sahaivaityarthaḥ||
sadāpraruditopalakṣitaḥ parivartastatparivartaḥ|| āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāṁ triśattamaḥ parivartaḥ||
XXXI
dharmodgataparivarto nāmaikatriśattamaḥ|
evamukta ityādi| na khalvityādi pratijñā| acalitā hi tathateti hetuḥ| tathāgatānāṁ kimāgatamiti cedāha| yā cetyādi| evamuttarepi hetavaḥ sasamarthanā veditavyāḥ| sarve caite hetavaḥ śūnyatāparyāyā nimittabhedāttu bhedaḥ| ākāśadhāturākāśasādharmyāttathataiva| nanu dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanavirājitavigrahastathāgato na punastathatādaya ityata āha| na hi kulaputrānyatretyādi| tathataiva suviśuddhā tathāgata iti bhāvaḥ| sa hi teṣāṁ svābhāvikaḥ kāya iti nyāyaḥ| evaṁ tathatāditathāgatayorabhedamuktvā'tyantābhedaṁ darśayitumāha| yā cetyādi| eṣāmeva dharmāṇāmiti tathatādīnāṁ tathateti parikalpitarūpaśūnyatā| yā ca sarvadharmāṇāmiti skandhadhātvādīnāṁ yā ca tathāgatasya| ekaivetyādiruddeśaḥ| punarekaivetyādi nirdeśaḥ| hetumāha| yadutāsattvāditi| adravyatvānna punaryathālakṣaṇamabhāvāditi bhāvaḥ| punastathāgatānāmagatigatyorabhāvaṁ yathākalpanamasattvāt| bhāvakalpanā tu saṁjñāviparyāsāditi dṛṣṭāntaiḥ pratipādayitumāha| tadyathāpītyādi| madhyānhakālasamaya iti| madhyānhaścāsau kālaśca| tasya samayaḥ| āgamanaṁ yathā ca grāmaṁ praviṣṭa iti viśaterarthasya gativiśeṣatvāt kartari ktaḥ| tathehāpi tathāgatam abhiniviṣṭā iti| dharmākāyā iti dharmatākāyāḥ| hastikāyasyetyādau kāyaḥ samūhaḥ| pariniṣpattiriti bhūtatvam| muṣāvādastatsādharmyān vañcaka ityarthaḥ| ata evāha abhūta iti| amoghaṁ dāyakasya mahāphalahetutvāt| ata eva dakṣiṇīyāḥ|
prabhāvyante upalabhyante| kāyapariniṣpattiḥ caramabhavasaṁgṛhītā| nāpi kvacidgacchatīti parinirvāṇakāle| na kvacidastīti parinirvāya yatra gacchati| hetarūpādānakāraṇaṁ pratyayāḥ sahakāriṇaḥ| tatra śabdasyopādānaṁ śabdaparamāṇava ityeke| vāyuparamāṇava ityapare| tatra upadhānī tantrīveṣṭanaṁ cakulikā| upavāṇyo apradhānatantrayaḥ| ādyantayoḥ na śabdo niścaratīti vacanaṁ madhye sarvatra sambandhanārtham| nirhetukāśabdāt svārthe'ṇa nairhetukī|
saṁkṣobhitāni saṁpracalitāni| jihmībhūtāni naṣṭacchāyāni| utsṛjanti smeti muñcanti sma| vihāyasamiti ākāśam| svakena kāyena dharmodgatamabhicchādayati smeti tasyāgrataḥ sarvakāyena bhūmau patati smetyarthaḥ| kiyantaṁ kālamityata āha saptavarṣāṇīti| avakrāmaṇaṁ praveśanam| yadvayamiti yadā vayam| anuvartamānā ityanukurvatyaḥ| divyamityākāśabhavam| cittasyānyathātva pṛthivīsekavaimukhyam| iti pratisaṁkhyāyeti evaṁ nirūpya sarvāṇi tānīti dārikāśatāni| tāni tānīti śastraviśeṣaṇam| avatāramavakāśaḥ| adhyatiṣṭhadityakarot| gandhamityatra adhyatiṣṭhaditi cakāreṇānukṛṣyate| parīṣṭiḥ paryeṣaṇā|
kīdṛśī tatrāryasya dharmodgatasya dharmadeśanā'bhūdityata āha| tatreyaṁ dharmodgatasyetyādi sugamam| yadutaśabdaḥ sāmānyenoddiṣṭasya viśeṣaṁ dyotayati| ebhistriṁśatā ākārairityarthaḥ| ata evāsyāḥ śrutabalenotpannā| ebhireva triṁśatākāraiḥ sadāpraruditasya bodhisattvasyotpannāstriṁśatsamādhayaḥ paṭhiṣyante| prajñāpāramitāyāḥ samatā sarvadharmeṣu| kutaḥ ? sarvadharmasamatayā| sā hi dharmadhātvālambanā| sa ca samānaḥ sarvadharmeṣu| prajñāpāramitāyā viviktatā| kutaḥ ? sarvadharmaviviktatayā| yataḥ sarvadharmāḥ svalakṣaṇairviviktāḥ| ataḥ sāpi viviktā svalakṣaṇapratibhāsaiḥ| sā kadācidasmādvivekāccalatīti cedāha| prajñāpāramitāyā acalanatā| kutaḥ ? sarvadharmācalanatayā| yataḥ sarvadharmā na vivekāccalanti| tataḥ sāpi na vivekāccalati| mananāccalatīti cedāha| prajñāpāramitāyā amananatā| kutaḥ ? sarvadharmāmananatayā| amananā hi sarvadharmāḥ| na te kiñcinmanyante niḥsvabhāvatvāt| tataḥ sāpyamananā| kimasau kenāpi stambhitā yato na calatīti cedāha| prajñāpāramitāyā astambhitatā| kutaḥ ? sarvadharmāstambhitatayā| na hi vivekāccalanti sarvadharmāḥ kenāpi stambhitāḥ| kiṁ tarhi ? prakṛtyaiva viveke sthirāstataḥ prajñāpāramitāpi sthirā| ādau samatāmātramuktaṁ naikarasatā| tāmapyāha| prajñāpāramitāyā ekarasatā sarvadharmeṣu| kutaḥ ? sarvadharmāṇāmekarasatayā tathataikarasā hi sarvadharmāḥ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāpi svalakṣaṇānāmapratibhāsāt| prajñāpāramitāyā aparyantatā| kutaḥ ? sarvadharmāṇāmaparyantatayā| tathā hi dvau paryantau pūrvā ca koṭiraparā ca| tau ca na staḥ sarvadharmāṇām| atītānagatayorasattvāt| tasmādaparyantāḥ sarvadharmāḥ| tadvatprajñāpāramitāpi| prajñāpāramitāyā anutpādatā| kutaḥ ? sarvadharmānutpādatayā| tathāhi niḥsvabhāvāḥ sarvadharmāḥ| tasmānnotpadyante kharaviṣāṇavat| tasmādanutpādāḥ| tadvatprajñāpāramitāpi| anirodhā prajñāpāramitā| kutaḥ ? sarvadharmāṇāmanirodhatayā| na hyamī nirudhyante'sattvāt kharaviṣāṇavat| tadvatprajñāpāramitāpi| prajñāpāramitāyā aparyantatā| kenopamānena ? gaganāparyantatayā| tathāhi gaganasya nāsti paryanto daśasu dikṣu triṣu cādhveṣu| evaṁ prajñāpāramitāyāḥ| [yā] daśadiktraiyadhvikā sarvadharmatathatāmātraprathanāt| samudrāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśasya nāstyantastathaiva daśadiglokadhātūnāṁ kimpunarananteṣu lokadhātuṣu samudrāṇām| tataḥ siddhā samudrāparyantatā| tadvatprajñāpāramitāyāḥ| tathā hi yā teṣāṁ samudrāṇāṁ tathatā yā ca sarvadharmāṇāṁ yā ca prajñāpāramitāyāḥ, ekaivaiṣā tathatā| tathatālambanā ca prajñāpāramitā| tasmātsamudrāparyantatayā prajñāpāramitāparyantateti siddham|
nanu svapnopamatayāpi jñānaṁ prajñāpāramitā gaganopamatayāpi| tatra pūrvā vicitrapratibhāsā uttarā nirābhāsā| kathamanayorekārthatetyata āha| meruvicitratayā prajñāpāramitāvicitrateti| yathā hyekarasamākāśaṁ prakṛtyā tathāpi merupārśvānāṁ vicitrāṇāmādhipatyāttadvadeva vicitraṁ khyāti| evamekarasaiva tathatā na vicitrā| tathatālambanā ca prajñāpāramitā| yastu svapnopamādijñāne vicitrapratibhāsaḥ so'bhūtaparikalpadharmaḥ| tasmātsvapnopamamāyopamādijñānaṁ saṁvṛtiḥ| nirābhāse yā ca parimārthike jñāne sattvanāmavatāraṇāya nirdiśyate, nirābhāsapṛṣṭhabhāvī cāvikalpoyaṁ tadanubhūtaniścayārthaḥ| tasmātsiddhamidaṁ meruvicitratayā prajñāpāramitāvicitrateti|
nanu saiva nirābhāsā prajñāpāramitā svayamanubhūyamānaṁ paramārthamitthaṁ niścinoti niḥsvabhāvāḥ sarvadharmā iti| tatkathamasau nirvikalpetyata āha| gaganākalpanatayā prajñāpāramitākalpanateti| prajñāpāramitāyā yākalpanatā na sā kiñcidvikalpayati vikalpapāragatatvāt| tadyathā gaganaṁ na kiñcidvikalpayati jaḍatvāt| ajaḍā prajñāpāramitā kinna vikalpayatīti cet| uktamatra| vikalpaśca bhrāntirabhrāntā ca sā| tasmānna vikalpayatīti siddham|
rūpāparyantatayā prajñāpāramitāparyantateti| yathā hyākāśamaparyantaṁ tathārūpaskandhopi| yatrānyadrūpaṁ nāsti tatrāvaśyaṁ tamaḥ prakāśo vāsti| tadvattadīyatathatāpratibhāsinī prajñāpāramitāpyaparyantatā| yathaiva samudrāparyantatayā prajñāpāramitāparyantatā'smābhirvyākhyātā tathaiva sattvānāmānantyāt vedanāparyantatayāpi saṁskāraparyantatayāpi vijñānāparyantatayāpi pṛthivīdhātvaparyantatayāpi apdhātvaparyantatayāpi tejodhātvaparyantatayāpi vāyudhātvaparyantatayāpi ākāśadhātvaparyantatayāpi vijñānadhātvaparyantatayāpi vyākhyātavyā| atha yā vijñānaskandhāparyantatayā yā ca vijñānadhātvaparyantatayā tayoḥ ko viśeṣaḥ ? skandhadhātuśabdābhyāṁ prayogakṛtaḥ|
vajropamadharmasamatayā prajñāpāramitāsamateti| cittadhāraṇāddharmaḥ samādhiḥ| tasya yā sarvadharmeṣu samatā tayomānena prajñāpāramitāyāḥ samatā sarvadharmeṣu sarvadharmāsambhedanatayā prajñāpāramitāsambhedanateti sarvadharmāṇāmasambhedo abhedaḥ| bhedakānāṁ svalakṣaṇānāmabhāvāt| tadvatprajñāpāramitāyā api na bhedaḥ| samvedyamānenaiva rūpeṇa teṣāṁ tasyāmabhāvāt| sarvadharmānupalabdhitayā prajñāpāramitānupalabdhiteti| sarvadharmā na kiñcidupalabhante| rūpasya jaḍatvāt| śeṣāṇāmapyātmani paratra vā grāhakatvāyogāt| nāpyupalabhyante grāhakābhāvāt| tadvatprajñāpāramitāpi nopalabhate nāpyupalabhyate| tasmātteṣāṁ tasyāścānupalabdhitā| sarvadharmāvibhāvanāsamatayā prajñāpāramitāvibhāvanāsamateti| vibhāvanāṁ parebhyo vācā deśanā| sā sarvadharmāṇāṁ na vidyate tasmādavibhāvanayā samatā teṣām| tadvatsarvālambaneṣu prajñāpāramitāyā avibhāvanāsamatā| sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭateti| ceṣṭā īhāvyāpāraḥ| avyāpāraḥ sarvadharmāḥ| kathaṁ tarhi kaścitkutaścidutpadyate ? idaṁpratyayamātreṇa| asmin satīdaṁ bhavati, asati na bhavatītyetāvatā hetuphalabhāvaḥ| tasmādamī niśceṣṭāḥ tadvatprajñāpāramitāpi| sarvadharmācintyatayāpi prajñāpāramitā'cintyateti| yathā hi dharmāḥ parebhyo na deśyante nirviṣayatvādvācaḥ| tathā svayamapi na cintyante na nirūpyante vāgvikalpayorekārthatvāt| tadvatprajñāpāramitāpyacintyā| veditavyetyante yat paṭhyate tatsarvadharmasamatādivākyeṣu sarveṣu sambadhyate'ntardīpakatvāt|
atha khalvityādi| atheti deśanāparisamāptau| tathā niṣaṇṇasvaṁveti śrutāsanādanutthitasya| athetyuddeśaḥ| kṛtaḥ| tasyaiva nirdeśaḥ tasyāṁ velāyāmiti| yenaiva krameṇa yairevākāraiḥ prajñāpāramitā deśitā tenaiva krameṇa tairevākāraistriṁśatsamādhaya utpannā iti samudāyārthaḥ| tatra sarvadharmasamatādyākāratvātsamādhayastathā vyapadiśyante| kathamamī ākārāḥ ? ebhi prakārairvastujñānāt| yathoktam-
vastujñānaprakārāṇāmākāra iti lakṣaṇam|
iti| kiṁ tarhyālambanam ? tadeva vastu yathāsvam| athavā sarvadharmasamatādirevālambanam| tadālambanatvātsamādhayastathoktāḥ| vastūnyadhiṣṭhāni| ākāro yathāsvaṁ nirnimittatādiḥ| evaṁ pramukhānīti triṁśatsamādhipramukhāni| kathameṣāṁ pramukhatvam ? ebhiravaśeṣāṇāmākṣepāt| śatasahasrāṇīti lakṣāṇi||
dharmodgatena lakṣitaḥ parivartastatparivartaḥ||
āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṁ ratnākaraśāntiviracitāyāmekatriṁśattamaḥ parivartaḥ||
XXXII
parīnandanāparivarto nāma dvātriṁśattamaḥ|
sahapratilabdhānāmityādi| anena labdhānāṁ samādhīnāṁ tatkālajamanuśaṁsamāha| ata eva sahaśabdaḥ samānakālatārthaḥ| pratilabdhānāmiti pratilabdheṣu satsu| ebhireva nayeriti yathoktavastubhiraṣṭābhirabhisamayaiḥ| ebhireva nāmabhiriti sarvākārajñatādibhiḥ| sarvāsu ca jātiṣu na jātu buddhavirahito'bhūdityuddeśaḥ| asya nirdeśa uttaro granthaḥ svapnāntaragatopīti yāvat|
tatra khalvityādirupodghātaḥ parīndanāyāḥ| tadanenāpi paryāyeṇaiti sadāpraruditavṛttāntenāpi| tasmāttarhītyādinā anuśāsanīśabdaparyantena prathamā parīndanā| atra ca tathāgatādhiṣṭhāneneti vacanaṁ kimartham ? mahārthatvābhdagavatī bavhantarāyā ca vinā buddhādhiṣṭhānena likhitumapi [na] śakyeti pradarśanārtham| iyamasmākamanuśāsanītīyamasmākaṁ parīndanā| yathā asyāḥ śravaṇādikaṁ na vicchidyate tathā tvayā kartavyamityarthaḥ| tatkasya hetoriti| tatparīndanaṁ kena prayojanenetyarthaḥ| ata āha| atra hītyādi|
tatkathamityādinā dvītīyaparīndanāyā upodghātaḥ| asmin mama samucchaya iti mama śarīre| tathataditi| etatpremādikam| etenopādghātena dve parīndane| yata āha dvirapi trirapīti| parīndāmīti samarpayāmi| anuparīndamītyānukūlyaṁ samarpayāmi| kathaṁ parīndanetyata āha yatheyamityādi| anyaḥ puruṣa ityabhaktaḥ| kasmādasyāmetāvadgauravamityata āha| yāvadityādi bahuvidhāśca pūjābhiriti yāvat|
bhagavatyāḥ parisamāptimudyotayan saṅgītikāra āha| idamavocadityādi| idamiti prajñāpāramitāsūtram| avocaditi bhāṣitavān| bhagavāniti śāstā| parārtharasikāstathāgatāḥ| parārtha ca parārthakriyā bhagavatyā deśanā| tata āha| āttamanā iti| niruttaradharmadeśanayā prītaḥ sannityarthaḥ| śrotāraḥ kimukurvannityāha| bhagavato bhāṣitamabhyanandanniti| abhipūrvo nandiḥ sakarmakaḥ| sa kadācidabhilāṣe vartate| kadācitprītau| yadā prītau tadā tadālambanamevāsya karma bhavati| tatpunaḥ karma bhagavato bhāṣitam| eṣaiva deśanā| ke punaste śrotāra ityāha| te cetyādi| lokaḥ sattvasamūhaḥ| sa ca śrotṝṇāṁ rājagṛhasya ca prakṛtatvānmanuṣyasamūha eva kevalo gamyeta| tathā mā bhūditi viśeṣaṇaṁ kriyate| sadevamānuṣāsuragandharvaśceti| te ca bodhisattvādayaḥ sadevādiśca loka iti samuccayaḥ||
parīndanābhidhāyī parivartaḥ parīndanāparivartaḥ||
nānāvibhramalāñchanavyapagamādagrāhyamagrāhakam|
bhātyetattathatātmanā samarasaṁ yasyāmaśeṣaṁ jagat||
prajñāpāramitā vikalpataraṇī sā bodhisattvasya dhīḥ|
dhīraiḥ saiva viśuddhipāragamane tāthāgatī kathyate||
sa(śa)satyaṣṭau yadabhisamayān yatsahasrāṇi cāṣṭau|
sūtraṁ tatte bhagavati mayā yaśca labdho vibhajya||
puṇyaskandhaḥ phalatu sa yathā yuktimuktiṁ prajānām|
niḥsīmānāṁ mama ca vaśitāṁ viśvakāryakriyāsu||
anupamaguṇamṛṣṭā nirmalāśeṣavarṇā|
harati bhavaratiṁ vo bhāratī gautamasya|
bhavati mahati(?) vartiryā dayā snehapūrṇe
janamanasi tadantarjjyotiṣaḥ saṁkramāya||
prajñāpāramitāyāḥ pramitāyā daśaśatībhiraṣṭābhiḥ|
sāratametyabhisamaye sphuṭā ghanā pañjikeyaṁ me||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||
?(?) samvat ā to rājñaḥ śrīharṣadevarājye śrīgaṇḍigulmaviṣaye| kulaputrakāyasthaḥ (? sthasya) paṇḍitaśrījīvandharaśiṁ(siṁ)hasya pustako(? stike)yamiti||0||
Links:
[1] http://dsbc.uwest.edu/node/7645
[2] http://dsbc.uwest.edu/node/5325
[3] http://dsbc.uwest.edu/node/5326
[4] http://dsbc.uwest.edu/node/5327
[5] http://dsbc.uwest.edu/node/5328
[6] http://dsbc.uwest.edu/node/5329
[7] http://dsbc.uwest.edu/node/5330
[8] http://dsbc.uwest.edu/node/5331
[9] http://dsbc.uwest.edu/node/5332
[10] http://dsbc.uwest.edu/node/5333
[11] http://dsbc.uwest.edu/node/5334
[12] http://dsbc.uwest.edu/node/5335
[13] http://dsbc.uwest.edu/node/5336
[14] http://dsbc.uwest.edu/node/5337
[15] http://dsbc.uwest.edu/node/5338
[16] http://dsbc.uwest.edu/node/5339
[17] http://dsbc.uwest.edu/node/5340
[18] http://dsbc.uwest.edu/node/5341
[19] http://dsbc.uwest.edu/node/5342
[20] http://dsbc.uwest.edu/node/5343
[21] http://dsbc.uwest.edu/node/5344
[22] http://dsbc.uwest.edu/node/5345
[23] http://dsbc.uwest.edu/node/5346
[24] http://dsbc.uwest.edu/node/5347
[25] http://dsbc.uwest.edu/node/5348
[26] http://dsbc.uwest.edu/node/5349
[27] http://dsbc.uwest.edu/node/5350
[28] http://dsbc.uwest.edu/node/5351
[29] http://dsbc.uwest.edu/node/5352
[30] http://dsbc.uwest.edu/node/5353
[31] http://dsbc.uwest.edu/node/5354
[32] http://dsbc.uwest.edu/node/5355
[33] http://dsbc.uwest.edu/node/5356
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.28.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập